SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ १४४८ पृक्ति स्त्री. (पृच् + भावे क्तिन्) स्पर्श, संयोग, संबंध, सिंयन. शब्दरत्नमहोदधिः । पृक्थ न (पृच्+थन् ) संपत्ति, घन-घोलत, वैलव पृक्षस् पुं. (पृच्+बा. असि सुट् च ) अनाथ, धान्य. पृक्षे अव्य. (पृच्+बा क्से) संग्राम, युद्ध. पृक्षुधू स्त्री. (प्र+क्षुध् + क्विप् वेदे बा. प्रस्य सम्प्रसारणम्) ઘણી જ ભૂખ. पृच् (अदा. आ. अ. सेट् पृक्ते, पृक्ण) अडवु, स्पर्श वो, भणी ४- एवं वदन् दाशरथिरपृणग् धनुषा शरम् भट्टि० ६ । ३९। सम् साथै पृच्- मिश्रा ४२, घोज, भेजवj- वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तयेरघु० १।१ । चुरा. (उभ. स. सेट् पर्चयति - ते) संयमन ५२वुं, रोऽवु, विरोध ९२वो, वश ४२वुं, स्पर्श ४२वो, ञउडवुं. (अक.) (भ्वा. प. सेट्पर्चति) संबंध पामवो. (अक .) पृच्छक त्रि. (प्रच्छ + ण्वुल् सम्प्र.) पूछनार, प्रश्न ४२नार, योङसाई, ४२नार- पृच्छकेन सदा भाव्यं पुरुषेण विजानता- पञ्च० ५।९३ । पृच्छन न. ( प्रच्छ्+भावे ल्युट् सम्प्र.) पूछवं, प्रश्न ४२वी ते पूछ५२७. पृच्छा स्त्री. (प्रच्छ्-अङ् सम्प्रसा० टाप्) प्रश्न पूछ५२छइह किमुषसि पृच्छाशंसि किं शब्द रूप प्रतिनियमितवाचा वायसेनैष पृष्टः - नैषधे १९ । ६० । -पृच्छा तन्त्रात् यथाम्नानायं विधिना प्रश्न उच्यतेवैद्यकचरके । ॐ पा भगवा माटे डोने उहेवानी प्रेर.. पृच्छ्य त्रि. (प्रच्छ् +बा. कर्मणि क्यप् सम्प्र०) प्रश्न ४२वा योग्य, पूछवा योग्य. पृज् (अदा. आ. अक सेट् पृक्ते) सम्बन्ध पाभवो स्पर्श पाभवो. पृड् (तुदा. प. अक सेट् पृडति) हर्ष पावो, खुश थj. पृण् (तुदा. पर. सक. सेट् पृणति) तृप्त डवु, खुश . पृत् स्त्री. (पृ-पालने + क्विप् तुक्) सेना, स२४२. पृतना स्त्री. (पृ+तनन्- किच्च टाप्) सेना २४३ २थ, २४७ हाथी, ७२८ घोडा, १३१५ पाना, खे संख्यावाणुं ब१४२, संग्राम-युद्ध त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणै: -महा० १।२ । २१ । मनुष्य. Jain Education International [पृक्ति-पृथग्जन पृतनाज्य (न.) संग्राम, युद्ध. पृतनासाह् पुं. (पृतनां सहते, सह + ण्वि) ईंद्र. पृत्सुध पुं. (पृत्सु धीयते धा+कर्मणि घञर्थे क अलु. स.) युद्ध, साई. पृथ् (चु. उभ. स. सेट् पर्थयति - ते) ३४, २ वु, उडाववु, भोलवु आहेश ४२वो. पृथक् अव्य. (पृथ्+बा. ककि) हु, मित्र- शङ्खान् दघ्मुः पृथक् पृथक् भग० १।१८ । सिवाय, विना, तरेतरेनुं, भतभतनुं - रचिता पृथगर्थता गिराम्किरा० २।२७ । पृथक्करण न. ( पृथक् +कृ+ ल्युट् ) ुहुं डवु, निराजुं वु, लिन्न खु. पृथक्कृत त्रि. ( पृथक् + कृ + कर्मणि क्त) हुं डरे पृथग्ग्रामेण । नराणुं डरेखु, लिन रेसुं. पृथक्षेत्र त्रि. (पृथक् भिन्नं क्षेत्रं उत्पत्तिस्थानं येषाम् ) એક પુરુષથી અનેક જાતની સ્ત્રીઓમાં ઉત્પન્ન થયેલ छोडरां. पृथक्ता स्त्री, पृथक्त्व न. ( पृथक् इत्यस्य भावः तल्+टाप्-त्व) दुधाई, भिन्नता - संख्यावच्च पृथक्त्वं स्यात् पृथक् प्रत्ययकारणम् । अन्योऽन्याभावतो नास्य चरितार्थत्वमुच्यते ।। अस्मात् पृथगियं नेति प्रतीतिर्हि विलक्षणा - भाषापरिच्छेदे । पृथक्त्वचा स्त्री. (पृथक् त्वचा यस्याः) भूर्वा वनस्पतिभोरवेल. માત્ર पृथक्पर्णी स्त्री. (पृथक् पर्णान्यस्याः ङीप् ) पाठवएश वनस्पति, उधरानी वनस्पति. पृथक्पिण्ड पुं. ब. (पृथक् पिण्डः यस्य) જલતર્પણના અધિકારી પિતૃદેવ. पृथगात्मता स्त्री, पृथगात्मत्व न. ( पृथक् आत्मा स्वरूपं यस्य तस्य भावः तल्+टाप्-त्व) लेह, तझवत, दुधापशु. पृथगात्मिका स्त्री. (पृथक् आत्मा स्वरूपं यस्याः, कप् नलोपे कापि अत इत्वम्) बुद्दी ही वस्तु, મનુષ્યજાતિ, પૃથગાત્મતારૂપ એક એક વિશેષजातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मिका- अमर० । पृथग्गुण पुं. (पृथग् गुणः ) ही गुए.. पृथग्जन पुं. (पृथक् भिन्नो जनो महाजनो यस्मात् ) नाथ- पृथग्जनवच्छुचो वशं वशिनामुत्तमं गन्तुमर्हसि - रघु० ८ । ९० । भूर्ज, पाभर. (पुं.) खेड जाय अने જુદી જુદી સ્ત્રીથી પેદા થયેલ સંતતિ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy