SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ पुरोडाश्(स्) -पुलक] पुरोडाश् (स्), पुरोडाश पुं. (पुरो दाश्यते, दाश्दाने + क्विप् दस्य डः / पुरो दाश्यते, दाश् दाने+घञ् दस्य डः ) યજ્ઞ સંબંધી એક પ્રકારનું હોમવાનું द्रव्य- पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपत् पृथक्मनु० ६ | ११ | हजेला योजाथी जनावेसुं खने उपालमा રાખી લાવેલું, હોમવામાં બાકી રહેલો પદાર્થ, સોમવલ્લીનો રસ, જવના લોટથી મિશ્ર એક જાતનો शेटलो, यज्ञना अग्नि उपर लोट वगेरे रांधी तेनुं હવન કરવું તે. पुरोडाशिक पुं. (पुरोडाशस्य व्याख्यानो ग्रन्थः उन्) પુરોડાશનું વ્યાખ્યાન કરનારો ગ્રન્થ. पुरोडाशीय, पुरोडाश्य त्रि. ( पुरीडाशाय हितं छ / पुरोडाशाय हितम्, पुरोडाश + यत्) पुरोडाश ने હવિષ્યાત્રને માટે ઉપયોગી જવ, ચોખા વગેરે. पुरोद्भव त्रि. ( पुरे उद्भवति, उद् + भू+अच्) पेछा थनार, नगरमा थनार. शडेरमां शब्दरत्नमहोदधिः । पुरोद्भवा स्त्री. (पुरे उद्भर्वात पुरोद्भव +टाप्) भाभे । નામની વનસ્પતિ. पुरोधस्, पुरोहित पुं. (पुरोऽग्रे धीयते धा + कर्मणि असि किच्च/पुरो धीयतेऽसौ धा + क्त) स पुरोहित, गोर. - 'स जातकर्मण्यखले तपस्विना तपोवनादेत्य पुरोधसा कृते' -रघु० ३ । १८ । - पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः । ब्रह्मण्यो विमलाचारः प्रतिकर्ता पदामृजुः- कविक० । पुरोधा स्त्री. ( पुरस्+ धा + सम्प्र. भावे क्विप्) पुरोहितप गोरपहु. पुरोनुवाक्या स्त्री. (पुरोग्रेऽनुवाक्या) ते नामनी खेड ऋया. पुरोपनीत त्रि. ( पुरस् + अप +नी+क्त) पूर्वे प्रथम प्राप्त थयेस. पुरोपवन न. ( पुरस्य उपवनम् ) शहेरनो जगीयोवाडी.. पुरोभाग पुं. (पुरोऽग्रः भागः) अग्रभाग, भागजनो भाग (त्रि. पुरः पूर्वं भजते, भज् + कर्त्तरि घञ ) ગુણનો ત્યાગ કરી માત્ર દોષ ગ્રહણ કરનાર. पुरोभागिता स्त्री, पुरोभागित्व न. ( पुरो भागिनो भावः तल्+टाप्-त्व) गुरानो त्याग दुरी घोष भवापशु अग्रभागपशु. Jain Education International १४३१ पुरोभागिन् त्रि. (पुरः पूर्वं भजतं, भज् + घिनुण् ) गुएशनो ત્યાગ કરી કેવળ દોષ જોનાર, નટખટ, અગ્રભાગવાળું तेने वागात् पुरोभागवितर्कातङ्कपात्रताम् राजतर० ६ १८३ | पुरोमारुत, पुरोवात पुं. (पूर्वो मारुतः पूर्वशब्दोदस पुर् आदेशः / पुर् पूर्ववर्ती वातः) पूर्व दिशाभां ઉત્પન્ન થયેલો વાયુ, પૂર્વનો પવન. पुरोहित त्रि. ( पुरः हितम् ) आगण मुटुलुं खागण घरेलुं. पुरोहितादि (पुं.) पाणिनीय व्याग प्रसिद्ध खेड शब्दगा. स च पुरोहित, ग्रामिक, पिण्डिक, सुहित, वालमन्द, खण्डिक, वर्मिक, कर्मिक, धर्मिक, शिलिक, सूतिक, मूलिक, तिलक, अञ्जलक, ऋषिक, पुत्रिक, अविक, छत्रिक, पर्षिक, पथिक, चर्मिक, प्रतिक, सारथि, आस्तिक, सूचिक, संरक्ष, सूचक, नास्तिक, अजानिक, शाक्कर, नागर, चूडि इत्यादि । पुरोहितिका, पुरोहिती स्त्री. (पुरोहितस्य पत्नी ङीष्, पुरोहिती + स्वार्थे क वा टाप् ह्रस्वः / पुरोहित + स्त्रियां जाति ङीष् ) ध्यापात्र पुरोहितनी पत्नी गोराशी. पुर्व (चु. प. स. सेट् पुर्वया०) (भ्वा. प. सेट् - पूर्वति) निवास अरवो, रहेवु, पूर्ण उखु, भवु, पूवुं - पूर्वति पयसा कुम्भं चेटी- दुर्गा० । पुल् (भ्वा. प. सक. सेट् पोलति / तुदा० पुलति/चुरा. उभ. सक. सेट्, पोलयति-ते) मोटुं धनुं, युं थ, भोटा प्राप्त रवी, उद्धार रखो. पुल पुं. (पुल्+क) खानं अथवा लयथी शरीर उपर स्वयं लां थाय छे ते. (त्रि. पोलति उच्छ्रितो भवति, पुल् + क) भोटु, विशा पुलक न. ( पुल + संज्ञायां कन् ) खेड भतनी पहाडी भाटी (पुं. पुल्+क + स्वार्थे क) शरीरना वाज सीधा जला थाय तेवो रोमांय- चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले - गीत ० १ । मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरेगीत० ७ । - प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुचकलसा - आर्यास० ३७९ । शरीरमांथी जहार નીકળેલ એક કીડો, એક જાતનો પથ્થર, મણિનો એક દોષ, હરતાલ, તે નામે ગન્ધર્વ, હાથીને ખવરાવવાનો અત્રનો ગોળો, મઘ પીવાનું પાત્ર, For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy