SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ १४३० शब्दरत्नमहोदधिः। [पुरुषवाहम्-पुरोटि पुरुषवाहम् अव्य. (पुरुष+वह +ण्मुल) पुरुषने 6403j | स्त्री पुरुषनी म ॥२२॥ ४२ ते -आकृतिमवलोक्य ते. कयापि वितर्कितं पुरुषायितं असिलतालेखनेन पुरुषविध त्रि. (पुरुषस्येव विधा यस्य) पुरुषन ठेवा वैदग्ध्यादभिव्यक्तिमुपनीतम्-काव्य० १०। ___.. पुरुषास्थितमालिन् स्त्री. (पुरुषस्यास्थिमाला साऽस्त्यस्य पुरुषशीर्षक पुं. (पुरुषशीष इव कायति, कै+क) इनि) भाव, शिव. ચોરનું ચોરી કરવાનું હથિયાર. पुरुष्य त्रि. (पुरुषाय हितं यत्) पुरुषमा उितनु, पुरुषना पुरुषसमवाय पुं. (पुरुषाणां समवायः) पुरुषको समूड- झयानु ४थ्यो . पुरुह, पुरुहु त्रि. (पुरुं प्रचुरं हन्ति गच्छति, पुरु+हन्+ड/ पुरुषसूक्त न. (परमपुरुषप्रतिपादकं सूक्तम्) ५२म. पुरुं प्रचुरं हन्ति, हन्-गतो+बाहु. डु) पुष्ठ, घj. पुरषद् प्रतिपाइन ४२८२ ‘सहस्रशीर्षा' वगैरे १७. | पुरुहूत त्रि. (पुरूणि बहूनि हूतानि नामानि यस्य यद्वा यामोन वे६ सूत- 'सहस्रशीर्षः पुरुषः । पुरुदैत्यभेदो हूतो युद्धार्थ येन) द्र, घu liuml, सहस्राक्षः सहस्रपात् ।' બહુ નામવાળા દેવ વગેરે. पुरुषांशक पुं. (पुरुषस्य अंशः, स्वार्थ कप्) में पुरुहूति पुं. (पुरवो हूतयो नामान्यस्य) विष्णु. (सी.) પ્રકારનો પુરુષાંશ, પુરુષાંશનો પ્રતિપાદક ગ્રંથ. | દાક્ષાયણી. पुरुषांशकिन् त्रि. (पुरुषांशकमधीते वेत्ति वा णिनि) पुरुहोत्र (पुं.) संशु २% .पुत्र. પુરુષાંશક ગ્રંથને જાણનાર કે ભણનાર. पुरूद्वह पुं. (पुरून् पौरवनृपान् तद्भारमुद्वहति, उद्+ पुरुषाद्, पुरुषाद, पुरुषाध, पुरुषाशिन् पुं. (पुरुषर्मात्त, वह+अच्) पौरववंश श्रेष्ठ २८%, द्र सवाल अद्+क्विप्-अण/पुरुषः नरः अधो यस्य। भनुनी पुत्र-मारमो मन्वन्तर. पुरुषमश्नाति. अश्+णिनि) राक्षस, भानवमक्षी, पुरूवसु त्रि. (पुरुं प्रचुरं वसु धनं यस्य वेदे दीर्घः) તે નામનો મધ્ય પ્રદેશ. પુષ્કળ ધનવાળું, જેની પાસે ઘણું દ્રવ્ય હોય તે. पुरुषादी, पुरुषाशिनी स्त्री. (पुरुषाद+स्रियां जाति. पुरोग, पुरोगति, पुरोगम, पुरोगमन, पुरोगामिन् ___ ङीष्/पुरुषाशिन्+ ङीष्) राक्षसी. त्रि., न. (पुरोऽग्रे गच्छति, गम्+ड/पुरोऽग्रे गतिर्गमनं पुरुषाद्य पुं. (पुरुषेषु पुरुषाणां वा आद्यः) नाथ यस्य/पुरोऽग्रे गच्छति, गम्+अच्/पुरुस् गम्+ ल्युट्/ નામના જૈન તીર્થકર, વિષ્ણુ. गम्+णिन्) माना२, भोपरे याराना२, प्रधानपुरुषाधम पुं. (पुरुषेषु अधमः) नाय. पुरुष, पुरुषोमा भुज्य -स किंवदन्ती वदतां पुरोगः-रघु० १४।३। - अधम-नीय. ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरुषाधिकार पुं. (पुरुषस्य अधिकारः) पुरुषनो अधि२. पुरोगः-रघु० ६५५। -इन्द्रपुरोगमा देवाः ।। पुरुषायण त्रि. (पुरुष आत्मा अयनं प्रतिष्ठा यस्य पुरोगत, पुरोयावन् त्रि. (पुरोऽग्रे गतम्-या+वनिप् पूर्वष० णत्वम्) भात्मानो साश्रय ७२री २३८. प्रा। पुरोऽग्रे यावन्) भाग गये., भो५३ गयेडं. वगैरे. पुरोगति सी. (पुरोऽग्रे गतिः) मागण. यासj, भोप३ पुरुषायुष न. (पुरुषस्य आयुः अच् समा.) पुरुषना . (त्रि.) दूत. मायुषण -पुरुषायुषजीविन्यो निरातङ्का निरीतयः- पुरोचन (पुं.) दाभ ५i3वाने पाणी नinal रघु० १।६३। -अकृपणमतिः कामं जीव्याज्जनः તૈયાર થયેલા દુર્યોધનનો એક મિત્ર. पुरुषायुषम्- विक्रम० ६।४४। पुरोजन्मन् त्रि. (पुरोऽग्रे जन्म यस्य) ५डेसi-2014 पुरुषार्थ न. (पुरुषस्य अर्थः) धर्म-अर्थ-51. माने. मना२, भोटो मा वगैरे. मोक्ष. मे. य॥२ पुरुषार्थमाथी. प्रत्ये, सज्यमत. प्रभा | पुरोजन्या स्री. (पुरोऽग्रे जन्यो जन्म यस्याः टाप्) બુદ્ધિનો ઇષ્ટભોગ તથા મોક્ષ. मागणी , मोटी मन.. पुरुषायित त्रि. (पुरुष+क्यङ्+क्त) मनुष्यनी. भ. पुरोटि पुं. (पुरोऽटति, अट+ इन्) पुरोटि नामे वृक्ष, આચરણ કરનાર, એક પ્રકારનું સ્ત્રીમૈથુન જેમાં | નદીનો પ્રવાહ, પાંદડાંઓનો ખડખડાટ કે મર્મરધ્વનિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy