________________
पुरस्करण-पुरावसु शब्दरत्नमहोदधिः।
१४२७ पुरस्करण न. (पुरस्+कृ+ल्युट्) ५९ ७२, तैयार । मादनन्तरम्-रघु० ३।७। टूर्नु -अजो नित्यः
5२, सिद्ध ४२j, पू% ४२वी, सत्स२ ४२५ो, २य, शाश्वतोऽयं पुराणो । न हन्यते हन्यमाने शरीरे' वयन. आप, आरोप, 643), शत्रुने ५४वो, सो, -गीतायाम् २।२०। (न. पुरा भवं, पुरा+टयु) घाउ पाउदी, ध्यानम से, स्व.t२y, lal- સર્ગ-પ્રતિસર્ગ-વંશ- મવંતર અને વંશાનુચરિતનું ५ . ७ing ते..
વર્ણન કરવાવાળાં ૧૮ પુરાણો વ્યાસ વગેરેએ રચેલાં पुरस्करणीय, पुरस्कर्त्तव्य त्रि. (पुरस्+कृ+अनीयर्/ शास्त्र -सर्गश्च प्रतिसर्गश्च वंशो मन्वतराणि च ।
पुरस्+कृ+तव्यच्) पूरे ४२वा योग्य, भाग ४२६॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् । महापुराए। योग्य.
तथा 64पु२।. (पुं. न.) अशी. डी. ५.२५.२ पुरस्कार पुं., पुरस्क्रिया स्त्री. (पुरस्+कृ+भावे+घञ्। सईयदाना-पाप-ते षोडश स्याद
पुरस्+कृ+भावे श+टाप्) ५४न, शत्रुने ५६वो, धरणं पुराणं चैव राजतम् । कार्षापणस्तु
स्वी॥२j,sizj - प्रोक्ष। ४२, सार, ममि.२५५. विज्ञेयस्ताम्रिक: कार्षिक: पणः -मनु० ८।१३६ । पुरस्कृत त्रि. (पुरः क्रियते स्म, पुरस्+कृ+क्त) ५४९,
पुराणग पुं. (पुराणैः गीयते, गै+घञर्थे क) - પૂરું કરેલું, આગળ કરેલું. વચન આપેલું, બનાવેલું,
५२मात्मा, श्व२. (त्रि. पुराणं गायति, गै+क) આરોપ મૂકેલો, ઠપકો દીધેલો, હલ્લો કરેલો, ધ્યાનમાં
પુરાણશાસ્ત્ર ગાનાર, પુરાણની કથા કરનાર વક્તા मार, स्व.६४२. १३j -पुरस्कृतमध्यमक्रमः
वगैरे. रघु० ८।९। प्रोक्ष ४२९-छांटे.
पुराणपुरुष पुं. (पुराणैरूपस्तुत्यः पुरुषः) विष्णपुरा अव्य. (पुरति अग्रे गच्छति, पुर्+बाहु० का)
पुराणपुरुषो नन्दात्मजः श्रीवत्सलाञ्छन:2006, पूर्व)पुरा शक्रमुपस्थाय-रघु० १७५।-पुरा सरसि मानसे यस्य यातं वयः-भामि० १।३।-पुरा
__ पाद्मोत्तरखण्डे १११ अ० । ५२मात्मा, वृद्ध पुरुष. सप्तद्वीपां जयति वसुधामप्रतिरथः-श० ७।३३। दून।
पुराणान्त पुं. (पुराणान् पुरातनान् अन्तयति, twi 'इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयकम् ।
अन्त्+णिच्+अण्) वृद्धोनी नाश ४२८२ यम२।४. सदेवासीनामरूपे नास्तामित्यारुणेर्वचः-' पञ्चदश्याम। (पुं. पुराणस्य अन्तः) पुरानो संत, पुरानो भावीमi, भविष्य नि.32-4से, 40.59.
શેષભાગ. (स्त्री. परति. पर+क+ टाप) पहिश पुरातन त्रि. (पुरा भवः, पुरा+ट्यु+तुट च) ठूना तनुं सुगंधिद्रव्य, oil नही, Bिeal.
आगनु -'बहिर्विकारं प्रकृतेः परं विदुः पुरातनं त्वां पुराकथा स्री. (पुरा प्राचीना कथा) तिहास., हूनी. पुरुषं पुराविदः' -शिशु० । -नवं वस्त्रं नवं छत्रं वात, पुरा पाण्यान.
नव्या स्त्री नूतनं गृहम् । सर्वत्र नूतनं शस्तं सेवकान्ते पुराकल्प त्रि. (पुरा पुराणः कल्पः) प्राचीन ४८५, ठूनी पुरातने-नीतिशास्त्रे । पूर्व थना२, 6 . (पुं.) सृष्टि, ठूनो मायार, भे. अर्थवाह.
भडावीरस्वामी, विष्ण. पुराकृत त्रि. (पुरा पूर्व पूर्वस्मिन् काले वा कृतम्) पूर्व पुरातल (न.) सात पातासमानु मे पातास. કરેલ, અગાઉ કરેલ, આજન્મમાં કે પૂર્વજન્મમાં
पुराधिप, पुराध्यक्ष पुं. (पुरस्य अधिपः, पुरस्य अध्यक्षः) ४३६ ५।५-पुष्य वगैरे -अकाले दर्शनं विष्णोर्हन्ति
નગરનો સ્વામી, કોટવાળ, શહેરનો અધિકારી पुण्यं पुराकृतम्-स्मृतिः ।
वात्मा. पुराग त्रि. (पुरा गच्छति, गम्+ड) पूर्व-प्रथम ना२.
पुरार्द्धविस्तर, पुरार्द्धविस्तार पुं. (पुराः पूर्वाद्धे विस्तरो पुराण (आख्याने कण्ड्वा . पर. सक. सेट-पुराण्यति)
विस्तृतिरस्य/पुरा प्राग्वर्ती अर्द्ध-विस्तारोऽस्य) पहुं, પૂર્વનું આખ્યાન કહેવું.
શાખાનગર, એક જાતનું હથિયાર. पुराण त्रि. (पुरा भवः ट्यु नि, तुट न, पुरा नीयते,
पुरावती (स्त्री.) ते नमनी में नही.. नी+ड वा णत्वम्) पूर्व-प्रथम. थना२, २२Gk प्राचीन -पुराणमित्येव न साधु सर्वं न चापि काव्यं |
| पुरावसु पुं. (पुरा पूर्वकाले उत्पत्तेः प्राक् वसुः) भीम
પિતામહ. नवमित्यवद्यम् -मालवि० १।२। - पुराणपत्रापग- |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org