SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ १४२६ शब्दरत्नमहोदधिः। [पुरट-पुरसंस्कार पुरट न. (पुरति अग्रे गच्छति, पुर्+बा. अटन्) सोनु, | पुरभिद्, पुरभेदन, पुरमथन, पुरशासन, पुरहन्, भ- हरिः पुरटसुन्दरद्युतिकदम्बसंदीपितः- पुरायोनि, पुराराति, पुरारि, पुरासुहद् पुं. (पुराणि विदग्धमाधवः । भिनत्ति, भिद्+क्विप्/ पुराणि भिनत्ति, भिद् + ल्यु/ पुरटलता स्त्री. (पुरटवर्णा लता) सुवाविद. पुरं मनाति मथ्+ ल्यु/पुरं शास्ति, शास्+ल्यु | पुरण पुं. (पिपर्ति, पृ+क्यु) समुद्र. पुरं त्रिपुरं हन्ति स्म, हन्+भृते क्विप्/ पुरा प्राचीना पुरतटी स्त्री. (पुरस्था तटीव) नानी दुआन, नानी. १२. योनिरस्य/पुरस्य त्रिपुरस्य अरातिः/पुस्य त्रिपुरस्य (मनी पासे 32 मराय तवं स्थ.) अरिः/पुरस्य त्रिपुरस्य असहद) शिव, भडाव - पुरतस् अव्य. (पुर+बाहु. अतसुच्) माण, भामरे. पुरारतिन्त्यिा कुसुमशर ! मां प्रहरसि । पुरदेवता स्त्री. (पुरस्य देवता) ना२नी. अधिष्ठात्री. पुरमार्ग पुं. (पुरस्य मार्गः) २२ न. २२त., नयन દેવી કે અધિષ્ઠાયક દેવ. भास पुरद्वार न. (पुरस्य द्वारम्) शरभ जल यवानो पुरमानिनी (स्री.) ते. नामनी से नही.. ४२d -कोट्या कोट्या पुरद्वारमेकैकं रुरुधे पुरय (पु.) त नामनो मे २0%. द्विषाम्'-भट्टिः । पुररक्ष, पुररक्षक पुं. (पुरं रक्षति, रक्ष+ अच्/पुरं पुरद्विष् पुं. (पुराणां मर्यानर्मितानां नगरभेदानां द्विट् रक्षति, रक्ष्+ ण्वुल) २२नी. २६८. २८२ 240 द्विष्+क्विप्) शिव, भाडेव. -ययौ सधिष्ण्यानिलयं वगेरे, १७५१४-वात्मा. पुरद्विषः । कैलासमद्रिप्रवरं प्रियं प्रभोः-श्रीभागवते पुरला स्त्री. (पुर+कलच्+टाप्) हु हैवी. ४।६७। पुरवासिन् त्रि. (पुरे वसति, वस्+णिनि) नगरवासी, पुरन्द पुं. (पुरं द्यति, दो+क) इन्द्र. શહેરમાં રહેનાર. पुरन्दर पुं. (पुरः शत्रूणां दारयति, दृ+णिच् नि.) छन्द्र, पुरश्चरण न., पुरश्चर्या स्त्री. (पुरस्+चर्+भावे ल्युट/ वि, येष्ठा नक्षत्र. (न.) यव्य नामनी वनस्पति. पुरस्+चर्+क्यप्+टाप्) आगगथी. माय२५८ ४२j. (पुं. पुरं गेहं दारयति, दारि+खच् नि.) पोर. -यदि कुर्यात् पुरश्चयां तत्र कर्म न चिन्तयेत् - पुरन्दरा स्त्री. (पुरं दारयति प्रवाहः, दारि+खच् निपा. ગ્રહણ કરેલા મંત્રની સિદ્ધિ માટેનો તંત્રશાસ્ત્ર પ્રસિદ્ધ टाप् च) of नही.. मे प्रयोग -'जीवहीनो यथा देही सर्वकर्मसु न पुरन्धि स्त्री., द्वि. (पुरं+धा+कि/पुरं बहु इष्टकाजातं क्षमः । पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः' दधति, पुरुधा बहुधा धीयते स्थाप्यते वा, तन्त्रसारे । पुर+धा+कि पृषो.) मा भने पृथ्वी, मे. पुरश्छद पुं. (पुरच्छादयति, छदि+खच् हुस्वश्च) मे જાતનો વેદકર્મ પ્રસિદ્ધ યજ્ઞ, બહુ બુદ્ધિ. तर्नु, तृ-घास.. (पुं. द्वि.) स्तननी ही250. पुरन्धिवत् त्रि. (पुरन्धिः अस्त्यस्य मतुप् मस्य वः) | पुरस्, पुरस्तात् अव्य. (पूर्वशब्दात् दिग्देशकालवाचकात् બહુ બુદ્ધિવાળું. असि पुर् आदेशः/पूर्व+प्रथमापञ्चम्याद्यर्थे अस्ताति पुरंधि, पुरंधी स्त्री. (पुरं गेहस्थजनं धारयति, धृ+ पुर् आदेशः) पूर्व मिi, पूर्वमi, पूर्व देशमi, खच्+ङीप् पृषो. वा ह्रस्वः/ धृ+खच्+ ङीप् मुम्) साभे, ८४२- मानी.भाग -अमुं पुरः पश्यसि बहु मुटुम्नवाजी पतिपुत्रवाणी स्त्री. 'गृहे गृहे देवदारुम्-रघु० २।३६। -तस्य स्थित्या कथमपि व्यग्रपुरन्ध्रिवर्गम्'-कुमा० । पुरन्ध्रिभिश्च क्रमशः पुरः-मेघ० ३। -तव प्रसादस्य पुरस्तु संपदःप्रयुक्तम्-घु० ७।२८। - 'पुरन्धीणां चेतः कुसुम- शाकुं०७. अङ्के । भाग, आगयी. 'गुरोरपीदं सुकुमारं हि भवति'- उत्तररामचरिते ४।१२।। धनमाहिताग्नेर्नश्यत् पुरस्तादनुपेक्षणीयम्"-रघु० पुरपाल, पुररक्षिन् पुं. (पुरं नगरं देहं वा पालयति/ २।४४। - अभ्युनता पुरस्तात्-शकुं० ३।८। पुरं रक्षति, रक्ष+ णिनि) नगरनी. २६८ ४२८२ । पुरसंस्कार पुं. (पुरस्य संस्कारः) नाश पामेला श२k કોટવાળ વગેરે, દેહનું પાલન કરનારો જીવાત્મા. | ફરી સુધારવું તે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy