SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ १४२४ शब्दरत्नमहोदधिः। [पुनरथिता-पुनर्वसु मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः अद्याप्यानन्दयति मा | पुनरुपगम पुं. (पुनः उपगमः) ३२. 19 मावते. त्वं पुनः क्वासि च नन्दिनि ! - उत्तर० ३।१४। | -क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वा-मम पुनः सर्वमेव तन्नास्ति-उत्तर० ३। उत्त० २।१३। पुनरर्थिता स्त्री., पुनरर्थित्व न. (पुनरर्थिनः भावः पुनरुपोढा, पुनरूढा स्त्री. (पुनर्+उप+व+क्त संप्र०) तल+टाप्-त्व) ३री याय54. ફરીથી પરણેલી સ્ત્રી. पुनरसु त्रि. (पुनः असुर्जीवनं सम्भवो यस्य) शिथी पुनर्जन्मजय पुं. (पुनर्जन्मनः जयः) 4000 4२ ४न्मन्भेस, वेद. મરણમાંથી મુક્ત થવું, પુનર્જન્મના ફેરાને જીતવો તે. पुनरागत त्रि. (पुनर्वारं आगतः) इशथी. मावj. पुनर्जन्मन् न. (पुनर्भूयो जन्म) २४न्म, डान्तभिन. पुनरागमन न. (पुनर्वारं आगमनम्) ३री सावते. - त्रि. पुनः भूयो जन्म यस्य/छिन्नोऽपि पुनर्भवति भस्मीभूतस्य देहस्य पुनरागमनं कुतः' - चार्वाकदर्शने । ફરીવાર જન્મવાળું, બીજીવાર ઉત્પત્તિવાળું. पुनराधान, पुनराधेय न. (पुनः आधानम्/पुनर्वारमाधेय | पुनर्णव, पुनर्नव, पुनर्भव पुं. (पुनरपि छिन्ने भूयो मग्न्याधानम्) श्रौत अथवा स्मात मग्न नष्ट नवः) नम. (त्रि. पुनरपि नवः)इशथी न,जीवार થવાથી ફરીથી તેનું આધાન-સ્થાપન કરવું તે. नवीन. पुन॰, पुनर्भू स्त्री. (पुनर् धू+क्विप्/पुनर्भवति जायत्वेन पुनरावर्त पुं. (पुनः आवतः वारंवा२ ५छ। ३२, ३२री. भू+ क्विप्) ४ो पुननि यु डोय. तेवा. स्त्री. ફરી જન્મ લઈને આવવું તે. पुनर्नवा स्त्री. (पुनर्नवा, पुनर्नूयते, नू+अप्+टाप् वा) पुनरावर्तिन् त्रि. (पुनः पुनर्वारमावर्त्तते, आ+वृत्, वनस्पति साटो30. आ+वृत्+णिनि) वारंवार पाछ। भावना२, ३१ पुनर्नवामण्डूर (न.) वैद्य प्रसिद्ध में. भौषध. ३२. ४न्म लेना२ - 'आब्रह्मभुवनाल्लोकाः पुनरा पुनर्भव पुं. (पुनर्भूयते, भू+भावे अप) जी.®वार प६८ वर्तिनोऽर्जुन !' भगवद्गीतायाम् । थj . -सन्ततिश्च प्रवृत्तिश्च जन्म- मृत्युर्पुनर्भवापुनराहार पुं. (पुनर्वारमाहारो भोजनम्) 600 4.२ महा० १।१।२५५। (त्रि. पुनर्भवति, भू+अच्) मj, शथी मो४न ४२. जीवार पे थनार -ममापि च क्षपयतु नीललोहितः पुनरुक्त त्रि. न., पुनरुक्ति स्त्री. (पुनर्वारमुक्तं, पुनर्भवं परिगत-शक्तिरात्मभः-शकं ० ७।३५। वच्+कर्मणि क्तः/ पुनर्पुनारमुक्तिः ) इशथी. उद्यु, पुनर्भविन् त्रि. (पुनर्भवति, भू+इनि) ३२. 8-मेल, બીજીવાર બોલેલ અર્થ કે શબ્દ વગેરે બીજીવાર वारंवार ४न्भेस. अात्मा. जोसते. -शशंस वाचा पुनरुक्तयेव-रघु ०२।३८। । पुनर्मृत्यु पुं. (पुनःभूयो मृत्युः) ३री भ२५८. पुनरुक्तजन्मन् पुं. (पुनरुक्तं द्वितीयवारं जन्म यस्य) | पुनर्यज्ञ पुं. (पुनःकार्यो यज्ञः) इशथी ४२वा योग्य नाम-क्षत्रिय-वैश्य से द्विति, प्रामा. य. पुनरुक्तवदाभास पुं. (पुनरुक्तवान् आभासो यत्र) पुनर्यात्रा स्त्री. (पुनर्वारं यात्रा) तीर्थस्थानी ना. जीवार પુનરુક્તિનો આભાસ થવો. તે નામનો અલંકાર रथयात्रा. -आपाततो यदर्थस्य पौनरुक्तयेव भाषणम् । पुनर्वत् नि. (पुनः शब्दोऽस्त्यस्य मतुप, मस्य वः) पुनरुक्तवदाभासः स भिन्नाकारशब्दगः -सा०द० । 'पुनर्' में शवाणु. - भुजङ्गकुण्डलीव्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि पुनर्वचन न. (पुनः वचनम्) इशथी. ४. सदा पायादव्याच्चेतोहरः शिवः - सा० द० ६२२। पुनर्वसु पुं. (पुनःपुनः शरीरेषु वसति, पुनर्+वस्+उ) વિષ્ણુ, શિવ, કાત્યાયન મુનિ, લોકભેદ, દ્રવ્ય પ્રાપ્તિનો पुनरुत्पत्ति स्त्री. (उत्पन्नस्य पुनरुत्पत्तिः) 6.4 थयेदानी प्रारंभ -दाता प्रतापी वसुधाधिपश्रीः पुनर्वसो यस्य ફરી ઉત્પત્તિ, દેહાન્તર્ગમન. भवेत् प्रसूतिः-कोष्ठीप्रदीपे । -तैतिशयनो पुत्र. पुनरुत्सृष्ट (पुं.) मे. प्रा२र्नु पशु-ठेने 3. वगेरेम (पुं. द्वि. पुनर्+वस्+उ) ते. नामनु, सात , नक्षत्र.. જોડી દુર્બળતાને લીધે છોડી દેવામાં આવેલ હોય (अ.स.२ २. तारामानुटूथप्राय: द्वि. 4.) गां અને ફરી જોડીને છોડી દીધેલ હોય તે. गताविव दिवः पुनर्वसू-रघु० ११।३६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy