SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ पुत्रवती-पुनर] शब्दरत्नमहोदधिः। १४२३ पुत्रवती स्त्री. (पुत्रवत्+स्त्रियां ङीष्) छौ.४२वाली स्त्री.. | पुत्रिणी स्त्री. (पुत्रिन्+स्त्रियां ङोष्) छो.४२वी स्त्री.. पुत्रशृङ्गी स्त्री. (पुत्रं पवित्रं शृङ्गमिव पुष्पस्याः ङीप्) __ -सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत्-मनु० । भ२७.शा. पुत्रिन त्रि. (पुत्र+अस्त्यर्थे इनि) पुत्रवाणु, पुत्रयुक्त पुत्रश्रेणी स्त्री. (पुत्राणां तत्सन्तानानां श्रेणिरत्र ङीप्) __ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः -मनु०। २tी. वनस्पति. -मूषकपर्णी । पुत्री स्त्री. (पुत्र+गौरा. ङीष्) छोरी, हीरी, ते. ना. वृक्ष. पुत्रसङ्करिन् पुं. (पुत्रे पुत्रोत्पादने सङ्करी) पोतानाथा. पुत्रीय त्रि. (पुत्रस्य निमित्तं संयोग उत्पातो वा, पुत्र+छ) જુદા વર્ણની સ્ત્રીમાં પુત્ર ઉત્પન્ન કરી વર્ણસંકર છે છોકરા સમ્બન્ધી સંયોગ-ઉત્પાત વગેરે. ४२ना२. (त्रि. पुत्रस्येदं, पुत्र+छ) पुत्रनु, ६.२संधी . -'धन्यं पुत्रसहम (न.) ज्योतिषप्रसिद्ध से सहम.. यशस्यं पुत्रीयमायुष्यं विजयाय च महा० १६७।१६३ । पुत्रसू स्त्री. (पुत्रं सूते, सू+क्विप्) छोरो नारी पुत्रीया, पुत्रेष्टि, पुत्रेष्टिका स्त्री. (पुत्रीय+टाप्/पुत्रकाम स्त्री - पुत्रसूः पुण्यभूमिः स्याद् धनसूः पुत्रिकाप्रसूः- कर्तव्या इष्टिः/पुत्रेष्टि+स्वार्थे क+टाप्) पुष्टिशब्दरत्नावली । પુત્ર નિમિત્તે કરવામાં આવતી એક ઈષ્ટિ, યજ્ઞવિશેષ पुत्रहती स्त्री. (पुत्रः हतो यया ङीष्) पुत्रने भारी - गृहीत्वा पञ्चवर्षीयं पुत्रेष्टि प्रथमं चरेत्'- स्मृतिः । નાંખેલો હોય તેવી સ્ત્રી. पुथ् (दि. प. सक. सेट-पुति) भारी नing, हिंसा पुत्राचार्य पुं. (पुत्रः आचार्यो यस्य) ही४२॥ पासे थी. ७२वी.. (चु उभ. अक. से.-पोथति-ते) 4. Aj, શાસ્ત્ર કે ગુપ્ત મત્ર શીખનાર બાપ, પુત્ર જેનો द्वीप (भ्वा. पर. अ. स. सेट इदित-पन्थति) વિદ્યાગુરુ હોય તેવો બાપ. દુઃખ ભોગવવું, ક્લેશ પામવો, ઠાર મારવું. पुत्रादिन् पुं. (पुत्रमत्ति, अद्+णिनि आक्रोशे गम्ये) | पुद्गल पुं. (पुरणात् पुत्, गलतीति गलः, पुच्चासौ પુત્રને ખાઈ જવાથી જેની નિંદા થતી હોય તેવો गलश्च) भगवू भने विजेर सेवा स्वभाववाणो पुरुष. અજીવ પદાર્થ, પરમાણુ, બૌદ્ધમત પ્રસિદ્ધ દ્વયણુક पुत्रादिनी स्त्री. (पुत्रमत्ति, अद्+णिनि+ङीष्) पुत्रने वगैरे ५हाथ. (त्रि. पुत् कुत्सितो गलो यस्मात्) ખાઈ જનારી એવી જેની નિન્દા થતી હોય તેવી सुं६२ ॥5॥२वाणु, ३५गुवाणु, ५२भा. (-पूरणाद् स्त्री.. गलनाद् देहेपुद्गलाः परमाणवः-श्रीधरः । पुत्राबाद पुं. (पुत्रस्य पुत्रोपहतमन्नमत्ति, अद्+अण्) | पुनःपुनर् अव्य. (पुनर् वीप्सायां द्वित्वम्) वारंवार - પુત્રનું અન્ન ખાનાર પિતા, એક જાતનો કુટીચક | पुनः पुनः सूतनिषिद्धचापलम्-रघु० ३।४२। ३री संन्यासी.. ફરીને, બીજી બીજીવાર. पुत्रिक त्रि. (पुत्रोऽस्त्यस्य ठन्) पुत्रवाणु, पुत्रयुत. | पुनःपुना स्त्री. (पुनः पुनाति, पू+नक् पृषो.) 43 पुत्रिका स्री. (पुत्री+स्वार्थे क+टाप् हुस्वश्च) ४२, प्रान्तमा आवेदी नामनी में नही -'कीकटेषु પૂતળી, છોકરો ન હોય તેવા પુરુષે ખોળે લીધેલી गया रम्या नदी पुण्या पुनःपुना'-वायुपु० । छो४२.. पुनःसंस्कार पुं. (पुनर्वारः संस्कारः) मधोमांस. वगैरेनु, पुत्रिकापुत्र पुं. (पुत्रिकैव पुत्रः) छोरी से ४ छो४२२, | ભક્ષણ કરનારને ફરી શુદ્ધ કર્મથી સંસ્કાર કરવો તે - पुत्र. ३५. मानेवी छोरीनो पुत्र. (पुं. पुत्रिकायाः पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हतिज्योतिस्तत्त्वम्। पुत्रः) हीरान ही.४२२. -'अभ्रातृकां प्रदास्यामि तुभ्यं | पुनःस्तोम पुं. (पुनः स्तोमो यस्मिन्) ते. नमन में कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे यश. पुत्रो भवेदिति'-वसिष्ठः । पुनर् अव्य. (पनाय्यते स्तूयते, पन्+बा. अर् अस्य पुत्रकाप्रसू स्त्री. (पुत्रिकायाः कन्यायाः प्रसूः) छोरी उत्वं च) इशथी, जीवार -न पुनरेवं प्रवर्तितव्यम्नारी स्त्री. शकुं- ६। . किमप्ययं बटुःपुनर्विवक्षुः स्फुरितोपुत्रिकाभर्तृ पुं. (पुत्रिकायाः भर्ता) 5. त्तराधरः-कुमा० ५।८२। मेह, आQि.1२, ५६it२ पुत्रिकासुत पुं. (पुत्रिकायाः सुतः) पुत्रीनो छो४२. | भने विशेष सतावना२ अव्यय - प्रसाद इव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy