________________
१४१६
पीताम्बर पुं., त्रि. ( पीतमम्बरं यस्य ) श्रीकृष्ण न नटवो, पीना वस्त्रवाणी (न. पीतं च तन् अम्बरं च) पीजुं वस्त्र - 'पीताम्बरधरः स्रग्वी वनमालाविभूषितः' पुराणे । पीतारुण पुं. (पीतश्च अरुणश्च इति) चीनो मिश्रित रातो रंग. (त्रि.) पीना रखने राता रंगनुं, पीजुं मिश्रित रातुं.
जहर, गोरीयन,
पीता पुं. (पीता आह्वा यस्य) रा. पीताह्वा स्त्री. (पीताह्न+टाप्) માલકાંકણી, કાંગ નામનું ધાન્ય. पीति, पीतिन् पुं. (पा+क्तिच् / पीतमनेन इष्टादित्वादिनि) घोडी (स्त्री. पा+भावे क्तिन्) पीवु, पान ४, वु, गमन ५२. (पीयतेऽनया, पा+करणे क्तिन्) गति, सूंढ, सासनी हुडान, महिरालय. पीतिका स्त्री. (पीतैव स्वार्थे क+टाप् अत इत्त्वम् ) ६३, उन्हर, पीजी दुई, सोनेरी हुई. पीतु पुं. (पा पाने पा-रक्षणे वा तुन् किच्च) अग्नि, सूर्य, हाथीना रोजानो पति, खानु आउ, चित्रानुं
313.
पीतुदारु पुं. ( पीतुरिव अग्नितुल्यं सूर्य्याभं वा दारु यस्य) जरानुं झाड, देवहारनं उ. पीत्वा अव्य. ( पा+ क्त्वा) पीने, पान रीने. पीत्वास्थिरक त्रि. ( पीत्वा स्थिरः मयु. स.) पीने સ્થિર થયેલ, પાન કરી સ્થિર થયેલ. पीथ न. ( पा-पाने कर्मणि थक्) धी, पाशी. (पुं. पा+कर्मणि थक्) अग्नि, सूर्य, खडानुं आउ, चित्रानुं आउ.
पीथि पुं. (पीति + पृषो. तस्य थ) घोडी.. पीन त्रि., पीनता स्त्री, पीनत्व न. ( प्याय् वृद्धौ + क्त संप्रसारेण दीर्घः / पीनस्य भावः तल्+टाप्-त्व) पुष्ट, भडु, भोटु, वृक्ष, वघेल, हृष्टपुष्ट- 'नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितम्' - वैराग्यश० । (न.) स्थूलता, भाई, पुष्टता पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ - आर्यास० ५६१ । पीनर त्रि. (पीनस्यादूरदेशादि, पीन+र) पुष्टतानी सभीपनुं, पुष्टिनी पासेनुं.
पीनस पुं. (पीनं स्थूलमपि जनं स्यति नाशयति, सो+क) सर्जेजमनो रोगे, नाउनो भोटो रोग - न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत् खलु पीनसेन
माधवकरः I
Jain Education International
शब्दरत्नमहोदधिः ।
-
[ पीताम्बर - पीलु
पीनसिन् त्रि. (पीनस + अस्त्यर्थे इनि) ठेने पीनसनो रोगे थयो होय ते- बहुद्रवैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम् - सुश्रुते ।
पीनसा स्त्री. (पीनं स्यति, सो+क+टाप्) डाडुडी. पीनोघ्नी स्त्री. (पीनं स्थूलमूधोऽस्याः ङीप् अनडादेशः) મોટા આંચળવાળી ગાય, પુષ્ટ થાનવાળી ગાય. पीपर (भ्वा. प. द्वि. सेट्-पीपरति) यायना अरवी, भांगवु.
पीपरि पुं. (अपि पिपति, पृ+इन् अपेरल्लोपः दीर्घश्च ) નાનો ખાખરો કે નાનો વડ.
पीय् (प्रीणने सौत्र भ्वा. प. स. सेट् - पीयति) प्रसन्न प्रेम उपभववो, जुश ४.
पीयत्नु त्रि. (पीय हिंसायां बा. कनु) हिंसाशीस, હિંસક શત્રુ
पीयु पुं. (पा- पाने + कु नि.) अगडी, घुवर, सूर्य, आज, આકડાનું ઝાડ.
पीयूक्षा (स्त्री.) खेड भतनो जाजरो. पीयूक्षावण न. ( पीयूक्षायाः वनम् ) जाजरानुं वन. पीयूक्षिल त्रि. (पीयूक्षा + चतुरर्थ्यां काशा. इल) पीयूक्षा
જાતિના ખાખરાની સમીપનો પ્રદેશ વગેરે. पीयूष न. (पीय सौत्रधातु + ऊषन् ) अमृत-देवोनुं खेड़
भतनुं पशुं - मनसि वचसि काये पुण्यपीयूषपूर्णाभर्तृ० २।६८ । - इमां पीयूषलहरीम् गङ्गा० ५३॥ - खरसन्तापशमनी खनिः पीयूषपाथसाम्-काशीखण्डे । તાજી વિયાયેલી ગાયનું સાત દિવસનું દૂધ. पीयूषमहस्, पीयूषरुचि, पीयूषवर्ष पुं. (पीयूषमिव
आह्लादकं महो यस्य/पीयूषं पीयूषमयी रुचिस्त्विड् यस्य / पीयूषं वर्षति करद्वारा, वृष् + अण्) यन्द्र, કપૂર, ‘ચન્દ્રાલોક’ ગ્રન્થ રચનાર તે નામનો એક पंडित, यन्द्र.
पील् (रोधे भ्वा पर. स. सेट् पीलति ) खटाव, शेडवु, थंभाव, रोध वो. पीलक त्रि. ( पील् + ण्वुल्) खटावनार, रोडनार, भावना - आदित्या विष्णुगुप्ताश्च खिलश्च पीलकस्तथा-बङ्गजकुलाचार्यकारिकायाम् । (पुं. पीलति स्तभ्नाति, पील् + ण्वुल् ) डीडओ, भंडोडो. पीला स्त्री. ( पील् + अच्+टाप्) ते नामनी खेड स्त्री.. पीलु पुं. ( पील्+उ) पीबुडीनुं आउ, हाथी, जाओ, 2
- उष्ट्रवामीत्रिशतं च पुष्टा पिलुशमीगुदै :महा० २।५०।४ । डूस, रोड भतना तृशनो भहोर,
For Private & Personal Use Only
www.jainelibrary.org