________________
पीतप्रसव-पीताब्धि ]
शब्दरत्नमहोदधिः ।
१४१५
पीतप्रसव पुं. ( पीतः प्रसवः पुष्पमस्य) पीजी शेरनुं । पीतवृक्ष पुं. (पीतो वृक्षः) खरडुसानु आउ, देवहार
313.
पीतफल, पीतफलक पुं. (पीतं फलं यस्य / पीतानि
वृक्ष, सोधनुं काउ- सरलः पीतवृक्षः स्याद् तथा सुरभि दारुकः - भावप्र० ।
पीतशाल पुं. (पीतं फलं शलति याति, शल् + अण्) हीरा-छज्जा, असनवृक्ष - पीतशालः परिमलो विमद्दकासनस्तथा ।'
फलानि यस्य कप्) शाजोट वृक्ष, उभरि वृक्ष. पीतबालुका स्त्री. (पीता बालुका) पीजी रेती. (स्त्री. पीता बालुकेव चूर्णनात्) १६२. पीतबीजा स्त्री. (पीतं बीजं यस्याः) भेथी. पीतभृङ्गराज पुं. (पीतो भृङ्गराजः) पीनो लांगरी. पीतमणि, पीतरक्त, पीताश्मन् पुं. (पीतो मणिः / पीतेन रक्तं कृतरागम् / पीतः अश्मा) पीजी मशिपोजरा४.
पीतमस्तक, पीतमुण्ड पुं. ( पीतं मस्तकं यस्य / पीतं मुण्डमस्य) खेड भतनुं पक्षी.. पीतमाक्षिक न. ( पीतं माक्षिकम् ) भाक्षि विशेष. पीतमुद्ग पुं. ( पीतः पीतवर्णो मुद्गः ) भेड भतना पीना भग
पीतमूत्र न. त्रि. ( पीतं मूत्रम् / (त्रि. पीतं मूत्रं यस्य ) કોઈક રોગથી પીળું મૂત્ર થયેલું, મૂત્ર કરનાર. पीतमूत्रता स्त्री, पीतमूत्रत्व न. ( पीतमूत्रस्य भावः तल्+टाप्-त्व) पीना भूत्रनो रोग. पीतमूलक न. ( पीतं मूलमस्य कप) ४२. पीतयुथिका, पीतयुथी स्त्री. (पीतायुथिका / पीता युथी )
પીળી જુઈ.
पीतरक्त पुं., पीतरक्तक न. ( पीतश्चासौ रक्तश्च / पीतरक्त + स्वार्थे क) चीजो अने रातो रंग, पोजराठ भूमि (त्रि.) पीजुं रखने सास.
पीतरम्भा स्त्री. (पीता रम्भा) पीजी डेज, सोनेरी डेज.. पीतराग न. ( पीतो रागो वर्णो यस्य) पुष्पनी अंहरन डेसरो-डेसरतन्तु, भीएश. (त्रि.) पीना रंगवाणुं, पीजुं. (पुं. पीतश्चासौ रागश्च) चीजो रंग. पीतरोहिणी स्त्री. (पीता सती रोहति, रुह् + णिनि + ङीप् ) ગાંભારી વનસ્પતિ.
पीतल पुं. (पीतं वर्णान्तरं लाति, ला+क) पीना रंग. (त्रि.) पीजुं, पीना रंगनुं.
पीतल, पीतलक, पीतलोह न. ( पीत + अस्त्यर्थे लच्/ पीतलेन वर्णेन कायति, कै+ क / पीतं लोहम्) पित्तल.
पीतवासस् पुं. (पीतं वासो यस्य) श्रीकृष्ण (न. पीतं वासः) पीजुं वस्त्र.
Jain Education International
पीतशालि पुं. ( पीतः शालिः) पीजी अंगर. पीतसार न. ( पीतं सारं यस्य) पीना रंगनुं भन्छन अष्ठ- भसयगिरिभां थाय छे, हरियन्दन- पीतसारं सुशीतं च तत्पीतं हरिचन्दनम् - वैद्यकरत्न० । (पुं.) गोमेह मसि, अंडोट-सहोडा वृक्ष, तुर्डस्तानी जीg5शेसारस..
पीतसारक पुं. ( पीतः सारो यस्य कप्) बींजानुं आड, खंडोड वृक्ष.
पीतसारि न. ( पीतं सारयति, सृ + णिच् +इन्) सुरभो, स्रोतां४.
पीतसाल, पीतसालक पुं. (पीतः सालः / पीतसाल+ संज्ञायां कन्) हेवछार वृक्ष, हीराहज्जारा, सोधनुं
313.
पीतसोम पुं. (पीतः सोमो येन) यज्ञमां सोमवल्सीना રસનું પાન જેણે કર્યું હોય એવો બ્રાહ્મણ. पीतस्कन्ध पुं. ( पीतः स्कन्धो यस्य) खेड भतनुं आउ. पीतस्फटिक पुं. ( पीतः स्फटिकः) पोजरा भशि, પુષ્પરાગમણિ.
पीतस्फोट पुं. ( पीतः स्फोट :) पीजो झेल्लो. पीतहरित पुं. ( पीतश्च हरितश्च इति) पीनो ने सीसो
रंग (त्रि.) पीना अने सीसा रंगनु. पीता स्त्री. (पीतो वर्णोऽस्त्यस्याः अच्+टाप्) १६२ -हरिद्रा पीतका गौरी, काञ्चनी रजनी निशा । मेहघ्नी रजनी पीता कृष्णा वर्णिनी रात्रिनामिकावैद्यकरत्नमालायाम् । गोरोयन भाषांशी, अंग धान्य, अतिविषनी दुजी, सीसम. पीताङ्ग पुं. (पीतं अङ्गं यस्य) श्योनार्ड वृक्ष-खरडुसो,
पीणा बोधरनुं आउ, नारंगीनुं आउ, जसना वाजा, पीजी हेडडी. (त्रि. पीतं अङ्गं यस्य) पीना संग - शरीरवाणुं.
पीताब्धि पुं. ( पीतोऽब्धिर्येन ) अगस्त्य मुनि.
For Private & Personal Use Only
www.jainelibrary.org