SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ १३८४ शब्दरत्नमहोदधिः। [पाद-पादपखण्ड पाद पुं. (पद्यते गम्यतेऽनेन करणे कर्मणि वा घञ्) | पादचतुरी स्त्री. (पादचतुर+स्त्रियां ङीष्) परी. ५- तयोर्जगृहतुः पादान्-रघु० १५७। मतिशय | पादचापल्य न. (पादयोः चापल्यम्) ५गर्नु य५५j. ६२ सन्मान व्यत ४२वा माटे ''ना पादचारिन् पुं. (पादेन चरति, चर्+णिनि) पायण, બહુવચનાત રૂપ વ્યક્તિઓની ઉપાધિઓ અગર पापा-मुसा३२. (त्रि. पद्भ्यां चरति, चर+णिनि) नामोनी. साथे . वाय. छ, सेभ 3- मृष्यन्तु ५॥ 43 शासना२- गिरिराट् पादचारीव पद्भ्यां लवस्य बालिशतां तातपादाः । -उत्तर०६,१।२९।- निर्जरयन् महीम्-भाग० ६।१२।२९। देवपादानां नास्माभिः प्रयोजनम्-पञ्च० -आराध्यपादा | पादज पुं. (पादाज्जायते, जन्+ड) शूद्र- पद्भ्यांशूद्रोऽआज्ञापयन्ति-प्रबो० १। ८. 33 मन्त्रना या२ जायत-श्रुतिः । (त्रि. पादे जायते, जन्+ड) ५i. ચરણ પૈકી કોઈ ચરણ, ઝાડ વગેરેનું મૂળ, ચતુર્થ થયેલ રોગ. અંશ, મોટા પર્વતની પાસેની નાની ટેકરી, ગ્રન્થનો पादजल न. (पादक्षालनं जलम्) ५॥ पोवान, पी, ભાગ, અવયવ, તે નામના ઋષિ, વસ્તુનું તળિયું, य२७६४, ५गर्नु ५५0. (त्रि. पादमितं जलं यत्र) Bि२५- बालस्यापि खे पादाः पतन्त्युपरि भूभृताम्- પગ ડૂબે તેટલા પાણીવાળું, પા ભાગ પાણીવાળું. पञ्च० (पुं. पद्यते गम्यते, पद्+भावे घञ्) लि., ___(न.) छश. गमन-8 त. पादजाह न. (पादस्य मूलं कर्णा जाहच) ५गर्नु भू. पादक त्रि. (पादे गमने कुशलः कन्) ४i शियार, पादजी स्त्री. (पादज+स्रियां ङीष्) शूद्र तिनी. स्त्री.. ગતિમાં કુશળ. पादतल न. (पादस्य तलम्) पार्नु तणयु. पादकटक पं. (पादस्य कटक इव) न५२-ॐॐ२. पादत्र त्रि. (पादौ त्रायते, त्रै+क) ५गर्नु, २१५८ ४२॥२. पादकृच्छ्र (पू.) हवसमां मे. वमत vilj भने cla पादत्रा, पादपा, पादविरजस्, पादुका, पादू, पादरथी हिवसे. भूण्या २३ मे मे व्रत- एकभक्तेन स्त्री.,पादरक्ष त्रि., पादरक्षण, पादत्राण, नक्तेन तथैवायाचितेन च । उपवासेन चैकेन पादप्रधारण न. (पादौ त्रायते, त्रै+क+स्त्रियां पादकृच्छ्र उदाहृतः-गारुडे १०३ अ० । टाप्/पादान् पाति, पा+क+टाप्/पादौ विरजसौ पादगण्डी(ण्डि)र पुं. (पादस्य गण्डेः वृक्षस्यामूलाच्छाखा धूलिहीनौ यस्याः/पादपूरेव, पादू+ स्वार्थे कन् वधिभागस्य ईः शोभास्त्यत्र बा. रः) ५॥ सूजी हुस्वः टाप्/पद्यते गम्यते सुखेन यया, पद्+करणे ४वानी में तनो रोग- श्लीपद रो. ऊ णिच्च/क्षुद्रो रथ इव ङीप्, पादस्य रथी/पादं पादगृह्य पुं. (गुह्यः पादः मयूर० पूर्वनि.) A९४२वा रक्षति, रक्ष्+अच्/पादौ रक्षति, रक्ष+ल्यु/रक्ष+ साय: ५०. पादग्रन्थि पुं. (पादस्य ग्रन्थिरिव) ५. 412ी. सने ल्युट/पादस्रायतेऽनेन, त्रै+करणे ल्युट/पादौ प्रधार्यते નળાને જોડનાર સાંધા આગળનું હાડકું-ઘૂંટી, પગનો कण्टकादिभ्यो रक्ष्येतेऽनेन प्र+धृ+णिच्+ ल्युट) सiधो. પગની રક્ષા કરનાર, પગની પાવડી, ચાખડી, મોજડી, पादग्रहण न. (पादयोः ग्रहणम्, ग्रह + आधारे ल्युट) पादु, ५२, 31- व्रज भरत ! गृहीत्वा અભિવાદન-વિનયથી ચરણસ્પર્શ કરી પ્રણામ કરવા पादुके त्वं मदीये - भट्टि० ३५६। ते- नामधेयस्य ये केचिदभिवादं न जानते । तान् पाददाह पुं. (पादौ दहति, दह+अण्) ५i यतो प्राज्ञोऽहमिति ब्रूयात् लियः सर्वास्तथैव च દાહ – જે એક વાયુથી થતો રોગ છે. मनु० २।१२३। पादाप पुं. (पादेन मूलेन पिबति सिक्तं जलम् पा+क) पादघृत न. (पादयोः लेपनार्थं घृतम्) ५ो यो५७वान घी. वृक्ष, 13- “निरस्तपादपे देशे एरण्डोऽपि द्रुमायते" पादचतुर त्रि. (पादे पादव्यापारे चतुरः) पगना घोगमi ___- हितोपदेशे । (पृ. पादं पाति रक्षति, पा+क) डालवा याबदाम दुशण. (पुं. पादे गमने चतुरः) , ५६५06. (त्रि. पादपेन कृतम्, अञ्) वृक्ष બકરો, પીપળો, દરિયા વગેરેની સપાટ જમીન ઉપરની २.x A. मध्याEिSोना होष | पादपखण्ड न. (पादपानाम् समूहः खण्डच्) ॐउनी જણાવનાર માણસ. ४थी, वृक्षानो समूह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy