SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ पात्रिन्-पाद] शब्दरत्नमहोदधिः। १३८३ पात्रिन् त्रि. (पात्र+अस्त्यर्थे णिनि) पत्राj, नी. | पाथ न. (पीयतेऽदः, पा+कर्णणि थ) ५.. पासे. योग्य भास. छ त, प्रधानवाणु.. (पुं. पाति रक्षति, पा+थ) भनि, सूर्य, यित्रानु पात्रिय, पात्र्य त्रि. (पात्रमर्हति+घ-यत् वा) पात्रने 03, 6053lk ॐ3. 445, सुपात्रने योग्य. पाथस् न. (पाति रक्षति जीवान्, पा+असुन् थुक् च) पात्री स्त्री. (पात्र+स्त्रियां जाति. ङीष्) पास-पात्र- ४८, पाए, मास, सन. पात्रीमादाय सौवीं पञ्चरत्नसमन्विताम्- पाद्मे । पाथिक पुं., पाथिकी स्त्री. (पथिकस्यापत्यं शिवा. अण्/ वस्तुनो माधार. अण+स्त्रियां ङीष) भानो पुत्र, (स्त्री.) पुत्री.. पात्रीय, पात्रीव न. (पात्रे साधु बा. छ/पात्री वाति, पाथिक्य न. (पथिकस्य भावः यक्) यात्री, वा+क) सर्वो, यमस. वगेरे यशद्रव्य. મુસાફરપણું. पात्रीर पुं. न. (पात्री राति, रा+क) यशन साधन पाथिस् पुं. (पा पाने+इसिन् थुक् च) समुद्र, नेत्र.. द्रव्य-सुवो पति वर्ग३. (न. पीयते, पा+इसिन् थुगागमश्च) ५२ भाथी पात्रेबहुल पुं. ब. व., पात्रेसमित त्रि. (पात्रे भोजनसमये व छ वो घा, ५.. बहुलाः अलुक् समासः/पात्रे भोजनकाले एव समितः | पाथेय त्रि. (पथि तद्व्यवहारे साधु ढब्) भाभi सङ्गतः) आर्यन समये नउ ५ मान समये. व योग्य ५६-मातुं- जग्राह पाथेयमिवेन्द्रसू 9.580 थये...- निधाय हृदये पापं यः परं शंसति नुः -किरा० ३।३७ । -बिसकिसलयच्छेदपाथेयवन्तःस्वयम । स पात्रेसमितोऽथ स्यात-शब्दमाला । मेघ० ११। (पुं.) उन्याराशी, ते नामनी हेश. पात्रेसमितादि (पु.) पाणिनीय व्या5२९॥ प्रसिद्ध श६ पाथेयक त्रि. (पाथेये भवः, पाथेय+वुञ्) पाथेय देशमi थना२. . स च-“पात्रेसमिताः, पात्रेबहुलाः, उदुम्बर पाथोज, पाथोजात न. त्रि. (पाथसि जायते, जन्+ड/ मशकः, उदुम्बरकृमिः, कूपेकच्छपः, अवटेकच्छपः, पाथसि जातम) भ. शंभ पाएमा थनार. कूपमण्डूकः, कुम्भमण्डूकः, उदपानमण्डूकः, पाथोद, पाथोधर पुं. (पाथो जलं ददाति दा+क/ नगरकाकः, नगरवायसः, मातरिपुरुषः, पिण्डीशूरः, पाथो धारयति, धारि+अच् इस्वः) मेघ- अन्तये पितरिशूरः, गेहेशूरः, गेहेनर्दी, गेहेक्ष्वेडी, गेहेविजितो, सततं लुठन्ति गणितास्तानेव पाथोधरैः-राजत० गेहेव्याडः, गेहेमेही, गेहेदाही, गेहेदृप्तः, गेहेधृष्टः, ३।२४०। ६, नागरमोथ. (त्रि.) url. ॥५॥२, गर्भेतृप्तः, आखनिकवकः, गोष्ठेशूरः, गोष्ठेविजिती, જળ દેનાર. गोष्ठेपटुः, गोष्ठेपण्डितः, गोप्ठेक्ष्वेडी, गोष्ठेगल्भः, पाथोधि, पाथोनिधि पु. (पाथांसि धीयन्तेऽत्र कर्णेटिरिटिरा, कर्णेचुरुचुरा इति । धा+कि/पाथो निधीयतेत्र नि+ धा+कि) समुद्र, पात्रोपकरण न. (पात्राणामुपकरणम्, उप+कृ+ल्युट) साग२- जेतुं द्वीपान् कथ्यतां तु युक्तिः पाथोधिलङ्घनेઘંટા ચામર વગેરે સાધનોથી સુશોભિત કરવું राजत०३१६८। घण्टाचामरकुम्भा दिपात्रोपकरणादिकम्-कालिकापु० पाथ्य त्रि. (पाथसि भवः वेदे ड्यन्) ६६५३५. 2uAvi अ० । पात्रोथी श॥२j - रीतिवर्गादिसंजातं थना२. पात्रोपकरणादिकम्-कालिकापु० । पाद् पुं. (पद्+णिच्+क्विप्) ५२५, ५२. 'सु' श६ पात्र न. (पतति पत्+क्विप्, पतं अधापतन्तं त्रायते अने. संध्यावाथी. शहना सभासनी. अंत. 'पाद' त्रै+क स्वार्थे प्रज्ञाद्यण) पीसोनुं २०५। ७२॥२- श६ व्यो. डोय. तो तनो ‘पाद्' आहे. थायछ सर्वेषामेव पात्राणां परं पात्रं महेश्वरः-भविष्यपु० । ठेभ 3- सुपाद्, द्विपाद्, त्रिपाद् वगैरे, 'हस्ति' पात्रता स्त्री., पात्रत्व न. (पात्रस्य भावः तल् टाप्- શબ્દથી ભિન્ન એવા પૂર્વપદમાં તુલના-માનરૂપમાં त्व) पापीसोनु, २१५५ ४२वाप-न विद्यया केवलया २०६ प्रयोय. तो उत्तर ५६८ मावदा ‘पाद' नो तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि 'पाद्' माहेश 25 14. छ भ. 3- व्याघ्रपाद् पात्रं प्रचक्ष्यते- शुद्धितत्त्वम् । वगैरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy