SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ परिणामिन-परित्याग शब्दरत्नमहोदधिः। १३४३ परिणामिन् त्रि. (परि+नम्+णिनि) परि॥मवाj. मालवि० ३।१। शो- विरचितविविधविलापं सा परितापं परिणाय पुं. (परितो वामदक्षिणतो नयनं, परि+नी+घञ्) | चकारोच्चैः - गीत०७। भय, ७५, अति64j શેત્રંજ અથવા ચોપાટનાં સોગઠાં આમ તેમ ફેરવવાં, (पादपः) शमयति परितापं छायया संश्रितानाम्-शकुं० प्रक्षिu ४२व.. ५।७।, -गुरुपरितापानि गात्राणि- शकुं० ३।१८ । माननी. परिणायक पुं. (परि+नी+ण्वुल) घर, पति, भ[ सव्यवस्था - परितापं च गात्रेभ्यः पीडाबाधाश्च बतावना२ भोमियो. कृत्स्नशः । अपहन्ति नव्याघ्र ! दयां कुरु महीपते !' परिणाह पुं. (परिणह्यतेऽनेन परि+नह+घञ्) विस्तu२, -मार्कण्डेये० १५।४। ५होus, ३॥व- स्तनयुगपरिणाहाच्छादिना वल्कलेन- | परितापिन् त्रि. (परि+तप्+णिनि) न२४६12ी, महायी, शकुं० १। -स्तनपरिणाहविलासवैजयन्ती-मा० ३।१५ । શોકજનક સંતાપકારક, ભયકારક, કંપકારક, અતિશય -'धनुःशतं परिणाहो ग्रामात् क्षेत्रान्तरं भवेत्' वि.२॥ GMIL ५ना२- 'आपातरम्या विषया पर्यन्तवक्षस्थल- ककुदे वृषस्थकृतबाहुमकृशपरिणाहशालिनी- परितापिनः' -किरा किरा० १२।२०। परितुष्ट त्रि. (परि+तुष्+क्त) अत्यन्त सन्तोष पाएं. परिणाहवत्, परिणाहिन् त्रि. (परिणाह+बला० वा 'मत्तस्तत् प्राप्यतां सर्वं परितुष्टा ददामि ते' -देवीमाहामतुप्/परि+नह+णिनि) विस्तारवाणु, ३६uqवाणु, त्म्यम् ९३।१०। -वयमिह परितुष्टा वल्कलैस्त्वं च પહોળાઈવાળું. लक्ष्म्या -भर्तृ० ३५०। -मनसि च परितुष्टे कोऽर्थवान् परिणिनंसु त्रि. (परि+नम्+सन्+उ) परिम. पामवाने | को दरिद्रः-भर्तृ० ३।५०। ચહાતું, રૂપાન્તર થવા ઇચ્છતું. परितोष पुं. (परि+तुष्+भावे घञ्) अत्यन्त संतोष, परिणीत त्रि. (परि+नी+क्त) ५२७, ८न. ४२.. मानविशेष- 'त्वामुदर साधु मन्ये शाकैरपि यदसि परिणेतृ पुं. (परि+नी+तृच्) ५२५-२, ९0-4ति, 4.२ लब्धपरितोषम् । हतहदयं ह्यधिकाधिकवाञ्छाशतदुर्भरं -स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये -रघु० न पुनः' -शान्तिशतके । -आपरितोषाद् विदुषां न १।२५ । (त्रि. परिणयति, परि+नी+तृच्) यारे पशु साधु मन्ये प्रयोगविज्ञानम्-शकुं० १।२। नार, योत२६ होरना२. परितोषण त्रि. (परि+तृष्+णिच्+युच्) संतोष ४२ना२, परिणेय त्रि. (परि+नी+यत्) यारे त२६ १६४वा योग्य, मु. ४२नार. (न. परि+तुष+ल्युट) संतोष. 64%a4al, દોરવા યોગ્ય, પરણવા યોગ્ય. આનંદિત કરવું, ખુશ કરવું, તૃપ્ત કરવું. परिणेया स्त्री. (परियेय+स्त्रियां टाप्) ५२वादाय परितोषवत्, परितोषिन् त्रि. (परितोष+मतुप्/ अन्या, 6भदाय न्या. परितोष+अस्त्यर्थे इनि) संतोषवाणु, तृप्ति युतपरितक्मन् न. (परि+तक+भावे मनिन्) यारे त२६ मन. तृप्त, संतोषी. ३२, ४d. परित्यक्त त्रि. (परि+त्यज्+कर्मणि क्त) तj, छो3. परितम्य त्रि. (परितक्म अर्हति यत्) यारे त:२६ °४५L | परित्यक्तृ त्रि. (परि+त्यज्+तृच्) त्यनार, छोड़ी યોગ્ય, ગમન કરવા યોગ્ય. हना२. परितर्कण न. (परि+तर्क+ल्युट) 15 ४२वो त, अनुमान परित्यज्य अव्य. (परि+त्यज् ल्यप्) त्या शन, तने, २. त. छोडन- 'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज' - परितर्पण त्रि. (परि+तृप्+ल्युट) तृप्त ४२८२, भग० । २२. परित्याग पुं. (परि+त्यज्+भावे घञ्) सत्यन्त त्यापरितस् अव्य. (परि+तसिल्) यारे लाहु, स. २५, अपरित्यागमयाचदात्मनः-रस० १२। - कृतसीता__-रक्षांसि वेदि परितो निरास्थत्- भट्टि० १।१२। परित्यागः -रस० १५।१। -उत्पथप्रतिपत्रस्य परित्यागी परिताप पुं. (परितप्यतेऽत्र, परि+तप्+आधारे घड्) न.२४, विधीयते-मत्स्यसूक्तम् । यारे त२३थी. त्या- मोहात् यातनाभूम.. (पुं. परितप्यतेऽनेन, परि+तप्+करणे तस्य (कर्मणः) परित्यागस्तामसः परिकीर्तितः-भग० घञ्) हु-प्रसक्ते निर्वाणे हृदयपरितापं वहसि किम्- १८१७ । सर्व त्यास. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy