SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ १३४२ परिच्छद पुं. ( परि + छद् + णिच् + घ ह्रस्वः) परिवार - सहधर्मचारिणी मम परिच्छदः सुतनु ! नेह संदेहःआर्यासि० ६७३ । वस्त्र वगेरे आभूषण शाखावसक्तकमनीयपरिच्छदानाम्-किरा० ७।४०। पायज सेना, शब्दरत्नमहोदधिः । ढांडा.. परिच्छन्द पुं. (परिच्छन्द्यतेऽनेन, छदि संवरणे+घञ्) जटलो, परिवार. परिच्छन्न त्रि. (परि + छद् +कर्मणि कर्तरि वा क्त) ઢાંકેલું, પરિવારવાળું, ચારે બાજુથી આચ્છાદન કરેલું. परिच्छित्ति स्त्री. ( परि + छिद् + भावे क्तिन्) अवधारा, निश्चय, निराजुं २, पृथऽऽरा, परिच्छद शब्६ दुखो परिच्छिन्न त्रि. ( परि + छद् +कर्मणि कर्त्तरि वा क्त) छेहेतुं, छेहनार, अपे, भाषेसुं, परिमित- 'परिच्छिन्नामेवं त्वयि परिणतां बिभ्रति गिरम्' - महिम्नस्तो० । परिच्छेद पुं. (परि + छिद् + भावे करणादौ च घञ्) अवधि सीमा- अलमलं परिच्छेदेन मालवि० २ । ३६, अवधारा, निश्यय- परिच्छेदव्यक्तिर्भवति न पुरस्थेऽपि विषये मा० १।३१ ।, - परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे - हितो० १११४८ | अंथनी समुद्र संधिविभाग, परिणाम, भाप, भाग, अंश, भर्याछा'परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकः प्रध्वंसादुपचितमहामोहगहनो विकारः कोप्यन्तर्जडयति च तापं च कुरुते' -मालतीमाध० १।३० । परिच्छेदन न. ( परि + छिद् + ल्युट् ) अपवु, तोडवु, छेहवु, निश्चय अरवो, माप, भर्याहामा रहेवु. परच्छेद्य त्रि. (परि+छिद् कर्मणि + ण्यत्) निश्चय ४२वा योग्य, भाषवा योग्य. परिजन पुं. (परिगतो जनः) परिवार, हुटुम्ज, नोड२, या४२, पावन ४२वा योग्य मनुष्य- 'हरस्याभ्युत्थाने तव परिजनोक्तिर्विजयते' -सौन्दर्यलहरी । परिजय्य पुं. (परि+जि+ शक्यार्थे यत् नि यान्तादेशः ) ચારે બાજુથી જીતવાને શક્ય. परिजल्पित न. (परि+जल्प् + भावे क्त) भर्भमां डेवु, प्र्थनविशेष- 'प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् । स्वविचक्षणताव्यक्तिर्भङ्गया स्यात् परिजल्पितम्' उज्ज्वलनील० । Jain Education International [परिच्छद- परिणामशूल परिज्ञान न. ( परि + ज्ञा + ल्युट् ) सूक्ष्म ज्ञान. परिज्रि त्रि. ( परि + जृ + कि) यारे जादु ४नार परिज्वन् पुं. ( परि + जु सौत्रधातुः कनिन् ) यन्द्र, अग्नि, ड्यूर, चित्रानुं आउ. परिडीन, परिडीनक न. ( परि + डी+भावे क्त / परिडीन + स्वार्थे क) पंजीसोनी खेड यात. परिणत त्रि. (परिणमति स्म, परि + नम् + क्त) परिणाम पामे- शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमिमाम्उत्तर० ७।२१। - परिणतशरच्चन्द्रकिरणैः भर्तृ० ३ । ४९ । पाडेसुं, परिपऽव- परिणते वयसि - काव्य० ३५ । सघणे हेडारोथी नभेयुं, शेषयुक्त (पुं. परि + नम्+क्त णत्वम्) छांतना त्रांसा प्रहारवाणी हाथी- 'आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं । वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श' - मेघदूते २ । - तिर्यग्दन्तप्रहारश्च गजः परिणतो मतःहलायुध ० । (न. परि + नम्+ क्त) व्यापार भाटे खेडठी કરેલો ભંડોળ. 1 परिणति स्त्री. ( परि + नम्+ क्तिन्) परिशाम परिणतिरवधार्या यत्नतः पण्डितेन भर्तृ० २।९४ । अंत, अवसान - परिणतिरमणीयाः प्रीतयस्त्वद्विधानाम्-मा० ६। परिपङ्गव-परिपाड़. परिणय पुं. परिणयन न (परि+नी+भावे अच्ल्युट् ) विवाह, पाशिग्रह-वग्न- नवपरिणया वधूः शयने - काव्य० १० । परिणाम पुं. (परि+नम्+घञ्) भूज स्व३पनुं कुछ उपे थ - विहार, अन्त, परिणाम, अध्यवसाय, ते नामनो अथसंडार, परिपार्ड, औढ ६शा, इज- अप्रियस्यापि पथ्यस्य परिणामः सुखावहः - हितो० २।१३५ । ३२२ -'परिणामेऽमृतोपमम्' -गीतायाम् । परिणामक त्रि. (परि+नम् + ण्वुल्) परिशाम सावनार, ફેરફાર કરનાર, અન્ત લાવનાર. परिणामदर्शिन् त्रि. (परिणामं शेषं पश्यति, दृश् + णिनि) જે કામ કરતાં અંતે જે ફળ પ્રાપ્ત થાય તે જોનાર, ફળ જોનાર, પરિણામ દેખનાર. परिणामपथ्य त्रि. (परिणामे पथ्यः) अंतमां हितडर, પરિણામે સારું. परिणामशूल पुं. (परिणामे शूलम् यस्य यद्वा परिणामे भुक्तान्नादेः परिपाके उत्पद्यते शूलं यस्मात्) खेड भतनी शूजनो रोग- कफपित्ते समावृत्य शूलकारी भवेद् बली - भावप्र० । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy