SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ १२९० वेह भानार पुरुष, निघंटु ग्रन्थनो भाग (पुं. निगमे भवः अण्) वशि-व्यापारी धाराहारोपनयनपरा नैगमाः सानुमन्तः - विक्रम० ४४ । शहरवासी, नागरिङ, वैनद्दर्शन प्रसिद्ध सात नयो पैडी खेड नय (त्रि. निगमस्येदं अण् ) निगम सम्बन्धी, वेह सम्बन्धी, शास्त्रनुं. शब्दरत्नमहोदधिः । नैगमिक त्रि. (निगमे भवः तस्य व्याख्यानो या ठक् ) શાસ્ત્રમાં થનાર, વેદનો વ્યાખ્યાન, ગ્રન્થ, નિગમગ્રન્થનો अध्याय. દેશમાં ઉત્પન્ન થનાર. नैचुल न. ( निचुलस्येदं अण्) नियुस वृक्षनुं इज्.. नैज त्रि. (निजस्येदम्, निज् + अण्) पोतानुं, खात्मीय, पोताना सम्बन्धी- स ददौ दर्शनं नैजं व्याघ्रचर्माम्बरो हरः - हरि० ३३ । ९ । नैतल (न.) 125. [नगमिक नैपुण नैत्यिक त्रि. (नित्यं विहितः ठक् ) अयमनुं, हररो४नु. नैदाघ, नैदाघिक त्रि. ( निदाघस्येदम् अण् / निदाघस्येदं, निदाघ + ठञ् ) उनाणानुं, ग्रीष्मऋतुनुं. नैदान त्रि. (निदानं कारणं वेत्ति अण्) रोगोत्पा કારણને જાણના૨, કોઈ પણ વસ્તુના કારણને સમજનાર, શબ્દવ્યુત્પત્તિશાસ્ત્ર. नैगमेय, निगमेष (पुं.) अर्तिस्वामीनो खेड अनुयर, બાળ ગ્રહવિશેષ. नैघण्टुक न. ( निघण्टुः पर्यायशब्दमधिकृत्य प्रवृत्तम् ठक्) वैधिक शब्दोनो (पांय अध्यायोमा) संग्रह ગ્રંથ, નિઘંટુ ગ્રંથનો આદ્ય કાંડ. नैचयिक पुं. (णेचइय, जै. प्रा.) धान्यंनी वेपारी, नैचाशाख न. (नीचासु शूद्रयोनिषु शाखा पुत्रपौत्रादिर्यस्य तस्येदं अण्) शूद्रयोनिभां संतति उत्पन्न डरनार पतित-नीय पुरुषनुं धन. नैचिक न. (नीचो भवति ठक् ) गाय डे जगहनुं भाथु કે नैचिकी, निचिकी स्त्री. (नीचेश्चरति ठक् यद्वा निचिः कर्णशिरोदेशः क्रन्, प्रशस्तं निचिकमस्याः, निचिक + अण् + ङीप् ) उत्तम गाय. नैचित्य त्रि. (निचिते भवः नादित्वात् ण्यः) निथित नैपातिक ( त्रि.) खस्मात वर्शन अरनार, अव्ययनुं. नैतलसद्म पुं. ( नैतलं सद्म यस्य) यम २1४. नैतोश पुं. (नितोशयति + अच्, नितोशः हिंसकस्तस्यापत्यं अण्) हिंसनी पुत्र. नैत्य न, नैत्यक त्रि. (नित्यस्य भावः, नित्य + ष्ण्य / नैत्य स्वार्थे क) नित्यपयुं, हमेश रवानुं, उंमेशनुं (त्रि. नित्ये दीयते, नित्य + अण्) हंमेश अपाय ते. (f. faci fafen: 370T) EzlɣI SH, Ezalɣj ४२वानुं अम वगैरे- 'नैत्यके नास्त्यनध्यायः' मनु० । नैत्यशब्दिक त्रि. (नित्यं शब्दमाह, नित्यशब्द + ठक् ) શબ્દ નિત્ય છે એમ કહેનાર મીમાંસક વગેરે. Jain Education International नैदानिक त्रि. (निदानं रोगकारणं वेत्ति तत्प्रतिपादकं ग्रन्थमधीते वा ठक् ) निधान ग्रंथनो भागनार, रोगना કારણને જાણનાર વૈદ્ય વગેરે. नैदेशिक त्रि. ( निदेशं करोति ठक् ) आज्ञा माननार नो४२ - 'नैदेशिकैर्यस्य वशे जनोऽयम्' -भागवतम् नैद्र त्रि. ( निद्राया इदं अण् ) निद्रा सम्बन्धी, निद्रानुं. नैधन न. ( निधनमेव + स्वार्थे अण्) मृत्यु, लग्नथी આઠમું સ્થાન. नैधान त्रि. ( निधानेन निर्वृत्तं निधान + अञ्) भंडार વડે થઈ શકે તેવું, ભરપૂર ખજાના સાધ્ય. नैधेय पुं. (निधेरपत्यं बाह्वा ढक् ) निधिराभनो पुत्र. त्रि. (निधेरिदं ढक् ) भंडार संबंधी, अभनानुं. नैध्रुव पुं. (निध्रुवस्यापत्यम्, निध्रुव + अण्) ते नामनो ऋषि नैध्रुवि (पुं.) श्यप गोत्रोत्पन्न ऋषि नैप त्रि. (नीपस्य विकारः, निप + अञ्) ६ज आउनो विहार. नपात्य न. ( निपातस्य भावः, निपात+ ष्यञ् ) निपातपशु. नेपाल पुं. (नेपाले नेपालाख्यदेशे भवः अण्) नेपालमा थनारी प्रसिद्ध बींजडी, नेपाजी बींजडी- किरातकोऽन्यो नेपालः सोऽर्धतिक्तो ज्वरान्तकः- भावप्र० (त्रि. नेपालस्येदं अण्) नेपाल देशमां थनार. नैपाला स्त्री. (नेपाले भवा, नेपाल +टाप्) जटभोगरो. नैपालिक न. (नेपाले नेपालाख्यदेशे भवं ठक्) dig. नैपाली स्त्री. (नेपाले भवा अण् + ङीप् ) शेझविला वनस्पति - नेपाली कथिता तज्झः सप्तला नवमल्लिकाभावप्र० । मनःशीस, गणी. नैपुण, नैपुण्य न. ( निपुणस्य भावः अण् / निपुणस्य भावः कर्म वा ष्यञ्) डुशलपशु, डोशियारपß नैपुणोन्नेयमस्ति - उत्तर० ६ । २६ । - प्रगटान्यपि नैपुणं महत् परवाच्यानि चिराय गोपितुम् - शिशु० १६. सर्गे । -अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् - रामा० १७. सर्गे । For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy