SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ नेमिचक्र-नैगम शब्दरत्नमहोदधिः। १२८१ पानी सपाट प्रश, (-उदधिनेमि० रघु० ९।१०।- | नैकट्य नं. (निकटस्य भावः ष्यञ्) सभा५५j, पासे, मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः-रघु० १।३९। | बाधते तं च नैकट्यात् सर्वं समगधेश्वरः-कथा- "नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण"- | सरित्सागरे १५।१२५। मेघदूते १०९ । नैकत त्रि. (नैकत्यां भवः अण्) गोष्ठीमा थन२. नेमिचक्र (पुं.) परीक्षित. २५% समi पहा थयेद | नैकती स्त्री. (नैकं तायते, ताय+ड+डीए) छूपी वातयात, २01. ગુપ્ત મસલત. नेमिजिन, नेमिनाथ (पुं.) पावासमा छैन तीर्थ७२. | नैकधा अव्य. (नैक+प्रकारे धाच्० गई रे, ५० नेमिन् पुं. (नेम ऊर्ध्वमस्यास्ति, नेम+इनि) निश | रे. वृक्ष-ते. नामर्नु उ. . नैकभेद त्रि. (न एको भेदोऽत्र) दी. ही तनु, नई नेमियन्त्रकर्मन् न. (नेमिजंतकम्म, जै.प्रा.) UIL ___ २ . પૈડાંને ફરતો લોઢાનો પટો. नैकमाय त्रि. (नैका माया यस्य) ९६८ ६८ स्व.३५वाणु. नेमिश न. (नेमिः शीर्यतेऽत्र, शृ+बा. आधारे ढ) | जड़ 342nd. (पुं. नैका मायाऽस्य) ५२मेश्व२. નૈમિષારણ્ય. नैकरूप त्रि. (नैकं रूपं यस्य) विविध स्व.३५वाणु नेयार्थता स्री. (नेयार्थस्य भावः तल् टाप्) मे २नो (पुं. नैकं रूपमस्य) ५२मात्मा, ईश्वर, (न. नैकं च व्यहोष - "ग्राम्योऽप्रतीतसंदिग्धनेयार्थनिहतार्थता'- | तत् रूपं च) ५. तनु ३५, विविध स्व३५. सान्द० । नैकशस् अव्य. (न+एकशः) बहुमत, घl२. नेलक पुं. (नेलअ, जै.प्रा.) या नी. प्राचीन. | नैकशस्त्र त्रि. (नैकं शस्त्रं यस्य) मई तना शस्त्रवाणु सिमो. (न. नैकं च तत् शस्त्रं च) घi st२न शस्त्र.. नेष्ट त्रि. (न+इष्टम) अप्रिय, न गमत. मनिष्ट नैकशृङ्ग पुं. (नैकानि चत्वारि शृङ्गाणि यस्य) ५२मेश्वर અનિષ્ટનું સાધન, રોકેલ-નિષેધ કરેલ વગેરે. -"चत्वारि शृङ्गास्त्रयो अस्य पादाः''-इति मन्त्रवर्णात्। नेष्टु पुं. (निश्+तुन्) भाटीन, ई. (त्रि. नैकं शृङ्गं यस्य) सने 2014uj, मधु नेष्ट पं. (नी+तन+नि. षक) तनो पवित्र શિખરવાળું. | नैकषेय पुं. (निकषाया अपत्यं ढक्) हैत्य, राक्षस.. नैकषेयी स्त्री. (निकषाया अपत्यं ढक स्त्रियां ङीष) नैःश्रेयस, नैःश्रेयसिक त्रि. (निःश्रेयसाय हितं अण्/ त्रि. निःश्रेयसं प्रयोजनमस्य ठक्) मुक्तिनु उपयोग. | राक्षसी. नैकसानु पुं. (नैके सानवोऽस्य) अने शिudauml साधन, भोक्ष८२९. पर्वत. नैःस्निह्य न. (निःस्नेहस्य भावः ष्यञ्) स्ने २ति५j. नैकसानुचर पुं. (नैकसानौ चरति, चर्+ट) भाव नैःस्व, नैःस्व्य न. (निःस्वस्य भावः अण् ष्यम्) પર્વત પર ફરનાર પુરુષ. हरिद्रय, धन २रित५. नैकात्मन् पुं. (नैक आत्मा स्वरूपं यस्य) हा हा नैक त्रि. (न. एक: नञर्थ. नशब्देन समा०) पुण, uu२ ७२२ ५२मेश्व२ -नैकात्मा नैककर्मकृत्"अने.. (पु.) विशु- "एको नैकः सर्वः कः किम्" विष्णु० । विष्ण०स० । नैकृतिक त्रि. (निकृत्या परापकारेण जीवति निकृत्या नैकचर त्रि. (नैकः संधीभूय चरति, चर्+टः भोट | निष्ठुरतया आचरति वा ठक्) विश्वासथी. 40.ने. જૂથ થઈ ચાલનાર, ટોળું બની ફરનાર. नु,सान ४२ पोतानो स्वार्थ साधना२ "- अधोदृष्टिनैकज पुं. (नैकधा जायते, जन्+ड) श्व२, ५२मात्मा. नैकृतिकः स्वार्थ-साधनतत्परः"-मनु० । ४५४थी. वन. नैकटिक त्रि. (प्रयोजनाय निकटे वसति, निकट+ठक्) | यावनार, हुशयारी. ओई प्रयोन भाटे २. कोरेन. पा. २3॥२ मिक्षुः | नैगम पं. (निगम एव स्वार्थे अण) श्व२ प्रतिपES वगैरे. -पर्षद्बलान्महाब्रह्मैराटनैकटिकाश्रमान्- | 64निष६३५ी व विमun, न्याय -तेषां प्रतिविघातार्थं भट्टि० ४।१२। पासे. २३८. प्रवक्ष्याम्यथ नैगमम् - महा० १२।१००।४ । सहायार, नेष्ट पुं. ( . अन्) वि.४ संबंधी नैःश्रेयस नटुरिदम् बापुक) में Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy