SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ १२७८ शब्दरत्नमहोदधिः। [नीतिसार-नीरस नीति.स.२, नीतिमा, नातिम.यूम, हितो५२, | जन्+ड) ५५म उत्पन यना२. (त्रि. निर्गतं रजसः) ચાણક્યનીતિ વગેરે શાસ્ત્ર. २ गुणा विनानु, शून्य. (पुं.) भावनीतिसार पुं. (नीतिरेव सारो यस्य) छन्द्र प्रत्ये उभित्रिविक्रमो वैद्यो विरजो नीरजोऽमरःબૃહસ્પતિએ કહેલ શાસ્ત્ર. महा० १३।१७।१४६। ५९ना लिया. नीत्त त्रि. (नी+दा+क्त) हस, आपे..... नीरजरस, नीरजस्क त्रि., नीरजस्का स्त्री. (निर्नास्ति नीत्वा अव्य. (नी+क्त्वा) 4६ ४, होशन, प्राप्त रजोगुणो धूलि: परागो यत्र/नास्ति रजो यस्य+कप्/ शने, समय वगैरे जाने. स्त्री. निर्गतं रजो यस्याः नीरजस्क+टाप्) धूवानुनीथ त्रि. (नी+क्थन्) 45 ना२, होरना२, नेता सर्वर्तुसुखसंस्पर्शा निष्पङ्का नीरजा शुभा- महा० प्राप्त २नार, पडोंयाउना२, भोमियो. (पुं. नी+करणे १३ १८१।२०। ५२ वर्नु, २ २लित शुद्ध, क्थन्) स्तोत्र. (पुं. नी+भावे क्थन्) 4 वार्नु ઋતુધર્મથી મુક્ત થયેલી સ્ત્રી, નહિ અભડાયેલી સ્ત્રી. १२७. नीरजात त्रि. न., (नीरात् जायते स्म, जन्+क्त/न. नीध्र न. (नितरां ध्रियते दीर्घः) ७।५२नी मानो ___ नीरे जायते स्म, जन्+क्त) urvi 6त्पन्न थयेj मा-छत- 'गृहाणि नीधैरिव यत्र रेजुः' - शिशु० । | भण, भोती. वन, पै.iन. मि., यन्द्र, रेवती नक्षत्र, ७५२. | नीरजीकारित त्रि. (नीरजस्+च्वि+कृ+णिच्+क्त) धूण नीनाह पुं. (नि+नह+भावे घञ् दीर्घः) निबन्ध-अत्यंत. वगर ४२स, साई ४३२, शुद्ध उस. Mig. नीरत त्रि. (निर्गतं रतं रमणं यस्मात्) वि२४, २५18132 नीनिका स्री. (णीणिआ, जै. प्रा.) यतुरिन्द्रिय. तुनी २वामi 60सीन- दिशि दिशि नीरतरङ्गो ममापि लि. हृदयेशः-उद्भ० द्वयर्थपद्यम् । नीप पुं. (नी+प किच्च्) अमर्नु 3- 'नवनीपवनीधुवनः नीरद पुं. (नीरं ददाति, नीर+दा+क) भेध- निचितं खमुपेत्य नीरदैः प्रियहीना हृदयावनीरदैः- घटकर्परः । पवनः' -सा० द० । -त्यत्त्क्वा कदम्बकूटजार्जुन- | -धपायतीव पटलैर्नवनीरदानाम-शिश० । भोथ. (त्रि० सर्जनीपान्-ऋतुसंहारे १।१३। -सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्-मेघ० ६५। घा२७६० वृक्ष, | नीरदिन त्रि. (नीरद+अस्त्यर्थे इनि) भेघवाणु. निर्न सन्ति रदाः यस्य) iत गर्नु. બધૂકવૃક્ષ-બપૈયાનું ઝાડ, આસોપાલવનું ઝાડ, તે | - | नीरधि, नीरनिधि पुं. (नीराणि धीयन्तेऽस्मिन् નામે એક દેશ, પર્વતનો નીચેનો ભાગ, રુદ્રભેદ. नीर+धा+कि/नीराणि निधीयन्तेऽत्र, नी+नि+ नीप्य त्रि. (नीपे भवः, यत्) पर्वतमा नायेन भागम __ धा+कि) समुद्र थना२. | नीरन्ध्र त्रि. (निर्नास्ति रन्नं छिद्रं यस्मिन) S २न नीयमान त्रि. (नीयते नी+यक्+शानच्) ४वातुं -नीरन्ध्रामवलोक्य तामपि ततो नान्तं गुणानामहो___-नीयमानो न गच्छेच्चेन्महिषीमरणं तदा-कालिकापु० । ___ कालिदासः । ua, घट्ट- 'निरन्ध्रद्रुमशिशिरां भुवं नीर न. (नयति प्रापयति स्थानात स्थानान्तरम. नी+रक) | व्रजन्ती' -शिश० ८।३। ५४ी- 'निष्यन्दनीरनिकरेण कृताभिषेका' -शिशु० । | नीरप्रिय पं. (नीरं प्रियमस्य) एम यतुं नेत२. -'नीरे नीरचरैः समं स भगवान्निद्राति नारायणः' - (त्रि. नीरं प्रियं यस्य) ५. ने प्रिय. डोय. ते. भामिनी० । २स. ५वाषाढा नक्षत्र- वाप्युद्भवं तत् | नीररुह न. त्रि. (नीरे रोहति रुह+क/नीरे रोहति. प्रवदन्ति धीरा नीरं समासेन निगद्यतेऽत्र-हारीते ।। नीर+रुह+क) 5. (त्रि.) 40मi 60२. नीरगृह पुं. (नीरमेव गृहं यस्य, णीरहर, जै. प्रा.) | नीरस पुं. (नीतरां रसो यत्र) उम. (त्रि. निर्नास्ति समुद्र, सागर. रसो यत्र) २२. वगरनु, २सउित, Vou २स. नीरज न. (नीरे जायते जन्+ड) भग- नीतं जन्म २डित. -'अलब्धफलनीरसं मम विधाय तस्मिञ्जने' नवीन नीरजवने पीतं मधु स्वेच्छया- भ्रमराष्टके । -विक्रमोर्वशीयम् । स एव चेदशृङ्गारी नीरसं सर्वमेव भीती, दुष्ट औषय. (त्रि. नीरात् नीरे वा जायते, । तत्- प्राञ्चः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy