SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ नीचयोनि-नीतिशास्त्र शब्दरत्नमहोदधिः। १२७७ नीचयोनि, नीचयोनिन् त्रि. स्त्री. (नीचा योनिर्यस्य/ | नीडकी, नीडजी, नीडोद्भवी स्त्री. (नीडक स्त्रियां त्रि. नीचा योनिरस्त्यस्य ब्रीह्या० इनि, नीचा चासौ | जातित्वाद् ङीष् /नीडज स्त्रियां जाति. ङीष् / ___ योनिश्च) नीय हातिन. (स्री.) नीय. हात.. नीडोद्भव+स्त्रियां जातित्वात् ङीष) पक्षिा.. नीचवज्र पुं. न. (नीचमनुत्कृष्टं वज्रम्) वैटौतम.. | नीडजेन्द्र पुं. (नीडजानां इन्द्रः) २९ ५क्षा- अनडुहि नीचवर्तिन् त्रि. (नीयावत्ति, जै. प्रा.) नाये आसने । जितनीडजेन्द्रवेगे-प्राचीनशिवस्तुतिः । असनार, नम्र स्वभाववाj... नीडि पुं. (नितान्तमिलन्त्यत्र, नि+इल स्वप्ने+इन् लस्य नीचा अव्य. (निकृष्टामी शोभां चिनोति, चि+डा) । डः) निवास, २३४८५. नाये. नीये. नीत त्रि. (नी+कर्मणि क्त) १४वायल- 'नीतं जन्म नीचात् अव्य. (निकृष्टामी शोभां चिनोति बा. डाति) नवीननीरजरने पीतं मधु स्वेच्छया' - शिशु० । - नयेथी, नीये. नीतं यदि नवनीतं नीतं नीतं किमेतेन आतपतापितभूमौ नीचायक नीचायकीय त्रि. (नितरां निश्चयेन वा चिनोति, माधव ! मा धव मा धव-उद्भटः । हो३८, ५ोयाउद, नि+चि+ण्वुल् गणसूत्रनिर्देशात् दीर्घः/त्रि. नीचायक+ પ્રાપ્ત કરેલ, સમય વગેરે ગાળેલ, ગ્રહણ કરેલ. चातुर्थ्यां छ:) अत्यन्त सह 5२॥२, निश्चयथा मेहु ७२८२ संबान्धी, वगेरे. नीति स्त्री. (नीयन्ते उन्नीयन्ते अत्रानया वा नी+क्तिन्) नीचावया त्रि. (नीचा न्यग्भावमवयाति, अव+या+क्विप्) શુક્ર વગેરેએ કહેલી રાજવિદ્યા, નીતિશાસ્ત્રનીચાભાવને પ્રાપ્ત થયેલ. जितेन्द्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः-नीतिमयूखे । नीचिकी स्त्री. (नैचिको पृषो.) 6त्तम. साय. -आत्मोदयः परग्लानिर्द्वयं नीतिरितीयसी-शिश० २।३०। नीचीन त्रि. (न्यगेव स्वार्थे ख अञ्चतेनेलोपाल्लोपे न्याय, योग्य. वतन, नातिवी. (स्री. नी+भावे क्तिन्) पूर्वाणो दीर्घः) नीये ५उना२, नीया भुजवाणु. प्राप्त. ४२, पोयाउ, सई ४-होर- निन्दन्तु नीचैर्गति स्त्री. (नीचैस् गतिः) भन्६ मन, नीये. ४, नीतिनिपुणा यदि वा स्तुवन्तु' -भर्तृहरि० ।। નીચાણમાં ગમન. नीतिकुशल त्रि. (नीतौ कुशल:) नातिमा दुशण, नीचैस् अव्य. (नि+चि+डैसि दीर्घश्च) नी2- 'नीचैर्गच्छ- २४तिम दुशण -'किं चित्रं यदि राजनीतिकुशलो __ त्युपरि च दशा चक्रनेमिक्रमेण' -मेघ० १०८। ये राजा भवेद् धार्मिकः' -उद्भटः ।। नलित, अल्प, थोडं. नीतिघोष पुं. (नीत्यात्मको घोषो यस्य) डस्पतिनो नीचैस्तमाम्, नीचैस्तराम् अव्य. (नीचैस्+अतिशये | २थ. तमप् आम्/अव्य. नीचैस् अतिशये तरप्+आम्) | नीतिज्ञ, नीतिनिष्ण नीतिवेदिन त्रि. (नीतिं जानाति, અતિશય નીચે, અત્યન્ત નીચું, અતિશય અલ્પ. | ज्ञा+क/नीतौ निष्णः/नीतिं वेत्ति, विद्+णिनि) नातिने नीच्य त्रि. (नीचि भवः, नि+अञ्च्+यत् नलोपाल्लोपौ -રાજનીતિને જાણનાર, રાજનીતિમાં કુશળ. पर्वाणो दीर्घः) नीचे थना२, नीयामा थना२. नीतिदोष पं (नीतौ दोषः) नीतिमा मल.. नीड, नीडक पुं. न. (नितरां ईड्यते स्तूयते सुदृश्यत्वात्, नीतिबीज न. (नीति/जं यस्य) षड्यंत्रन लत्पत्ति नि+ ईड+घञ्/नीड+स्वार्थे क) ५क्षामोनो भागो स्थान. 'नीडारम्भैहबलिभुजामाकुलग्रामचैत्याः' -मेघदूतम् । नीतिमद् त्रि. (नीतिरस्त्यस्य मतुप्) उत्तम नतिauj. माश्रय -मार्गन्ति यत्ते मुखपद्मनीडैश्छन्दःसुपणैर्ऋषयो विविक्ते-भाग० ३।५।३९। २थनो अमु अवयव नीतिविद्या स्त्री. (नीतेविद्या) २.४नीति.३५. विद्या, स भयनीडः परिवृत्तकूवरः पपात भूमौ हतवाजि સદ્દવર્તનની વિદ્યા. रम्बरात्-रामा० ५।४८।३२।। नीतिव्यतिक्रम पुं. (नीतेर्व्यतिक्रमः) नियमन. inनीडक, नीडज, नीडोद्भव पुं. (नीडे कायति प्रकाशते કરેલી પ્રતિજ્ઞાભ્રષ્ટ. कै+क/नीडे जायते, जन्+ ड/नीडे कुलाये उद्भव नीतिशास्त्र न. (नीतिप्रतिपादकं शास्त्रम्) नाति. uवन२ उत्पत्तिर्यस्य) ५क्ष... શાસ્ત્ર, જેવાં કે ઔશનસસૂત્ર, પંચતંત્ર, કામંદકિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy