SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ निमिलन - निम्लोचि] शब्दरत्नमहोदधिः । १२४१ निमिलन, निमीलन न. ( निमीलत्यनेन, नि+मील् + ल्युट् ) | निमेषरुच् पुं. (निमेषेण निमेषकालं व्याप्य रोचते, रुच्+क्विप्) आगियो, पलंगियु. મૃત્યુ-મરણ, આંખના મીંચવા ઉઘાડવા રૂપ વ્યાપાર - नयननिमीलनखिन्नया यया ते गीत० ४ । अवाश, सरवु-स- (न. निमीलत्यत्र, नि+मील् + आधारे ल्युट) पांपा संीयवी. निमीला, निमीलिका स्त्री. (नि+मील् + अ+टाप् / निमीलयति स्वरूपं नि+मील् + णिच् + ण्वुल्-टापि इत्वम्) खां भयवी ते, खजनुं भटहुँ, निंद्रा, जानु,542 - देवी कामयमानस्य चक्रे गजनिमीलिकाराजतर० ६ । ७३ । निमीलित न. ( नि+मौल् + क्त) आज भीयेस, निद्रा पाभेल, भरा पाभेल, संझेयायेस. निमीलिन् त्रि. (नि+मल्+ णिनि) आज भयनार, નિદ્રા પામનાર. निमीश्वर (पुं.) वैनमतमां गयेस उत्सर्पिशी अणमां થયેલા સોળમા તીર્થંકર. निमूल त्रि. (निवृत्तं मूलमस्य) भूण रहित, भूण वगरनु. ( अव्य. नितरां मूलम् प्रा० स०) नीथे भूज साथेनिमूलकाषं कषति । (न. नि+मूल्+क) प्राश हरवी, प्राशन. निमेय त्रि. ( नि + माङ् माने + यत्) हलो- जहलो ४२वा योग्य नाहं शतसहस्रेण निमेयः पार्थिवर्षभ । । दीयतां सदृशं मूल्यममात्यैः सह चिन्तयमहा० १३ । ५१ ।९। (पुं. नि+माङ् + यत्) बहस रखो. निमेष निमेषक पुं. (नि+मिष्+घञ् / निमेष स्वार्थे क) सांजनो उघाउवा भगवानो व्यापार- अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तितः- अग्निपु । पपौ निमेषालसपक्ष्मपङ्क्तिः रघु० २।१९ । यांपा संडोयवी, खांजना पसद्वारा भेटलो अण- हरति निमेषात् कालः सर्वम्- मोहमुद्गरे ४ । ५२मेश्वर, विद्वासनो अभाव, पतंगियुं, जे525- अनिमेषेण चक्षुषा - रघु० २।१९ । निमेषकृत् त्रि. (निमेषं करोति, कृ + क्विप् + तुक्) जनुं उधाउवु-भीयवुं डरनार - ( स्त्री. निमेषे निमेषमात्रकाले कृत् स्फुरणकार्यं यस्याः ) वी४जी. निमेषणी स्त्री. (निमिषत्यनया, नि+मिष् + करणे ल्युट् ङीप् ) नेत्रमार्गमां रहेसी भांजने भीथवा उघाउवामां સહાયક એક નાડી -નસ. Jain Education International निम्न त्रि. (नि+म्ना+क) नीयुं पयश्च निम्नाभिमुखं प्रतीपयेत् कुमा० ५।५ । - चकितहरिणी प्रेक्षणा निम्ननाभिः मेघ० ८२ । - निम्नादिव सलिलं निवर्तते मे ततो हृदयम् - शं० ३।२। गंभीर, नीयेनो लाग - जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः - मा० ४ । १० । (7.) વૃક્ષ વગેરેમાં વેલાઓના વીંટાવાથી થયેલી निशानी.. निम्नग त्रि. (निम्नं गच्छति, गम् +ड) नीये ४ना२. निम्नगा स्त्री. (निम्नं गच्छति गम् + ड+टाप्) नही'उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित्' रघु० । निम्नता स्त्री, निम्नत्व न. ( निम्नस्य भावः तल्-त्व) नया नीयाप अंडा, गंभीरता. निम्मोन्नत त्रि. (निम्नं च उन्नतं च ) नीयुं, अयुं. निम्ब, निम्बक पुं. (निम्बति स्वास्थ्यं ददाति निम्ब+अच्) लींजडानुं आउ, सींजडी- आम्रं छित्वा कुठारेण निम्बं परिचरेत् तु यः । यश्चैनं पयसा सिञ्चेन्नैवास्यं मधुरो भवेत् - रामा० । (न. निम्बस्य फलं अच्/निम्ब स्वार्थे कन् ) लींजोजी, बींजानुं - कलङ्की जायते बिल्वे तिर्यग् योनिश्च निम्बकेतिथितत्त्वे । निम्बतरु पुं. (निम्ब इव तरुर्वृक्षः) भंधार वृक्ष (पुं. निम्बकसंज्ञकः तरुः) बींजडओ.. निम्बगुलिका स्त्री. (निम्बस्य गुलिका) जोजी. निम्बुक न., निम्बू स्त्री, निम्बूक पुं. (निम्बति सिञ्चतीव रसेन, निम्ब+बा. ऊ पक्षे ह्रस्वः + कन्/ निम्बूकस्य फलं अण्) अगही सींधु - निम्बूः स्त्री निम्बुकं क्लीबे निम्बूकमपि कीर्तितम् - भावप्र० । (पुं. निम्बि सेचने बा. ऊ बवयोरैक्यात् म: / निम्बू + स्वार्थे क ) । निम्रक्षण न. ( णिमच्छण, जै. प्रा.) विलोपन उखु, योजवु. निम्लोच पुं., निम्लोचन न. ( नि+म्लुच्+भावे घञ्/ नि+म्लुच्+भावे ल्युट्) अस्त थवु, सूर्यनुं साथभ. निम्लोचनी स्त्री. (नि+म्लुच् + आधारे ल्युट् + ङीप् ) भ्यां સૂર્ય અસ્ત થાય છે ત્યાં આવેલી એક નગરી. निम्लोचि (पुं.) यहुवंशमां थयेस अभ्मान रामनो पुत्र. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy