SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ १२४० शब्दरत्नमहोदधिः। [निभूय-निमिषोन्मेष निभूय अव्य. (नि+भू+ ल्यप्) अत्यन्त यन. निमित त्रि. (नि+मि+क्त) मे.स.२जी. माSनिभूयप पुं. (निभूयमत्स्यादिरूपेणावतीर्य पाति पा+क) પહોળાઈવાળું. वि. निमित्त, निमित्तक न. (नि+मिद्+क्त/निमित्त+कन्) निभृत त्रि. (नि+म+क्त) धा२५५ ७३८. विनीत- | तु, -निमित्तनैमित्तिकयोरयं क्रमः-श० ७।३०। १२५॥ अनिभृतकरेषु प्रियेषु-मेघ० ६८। - प्रणामनिभृता - किं निमित्तोऽयमातङ्कः-श० ३। यिन, शकुन, ३० - निमित्तानि च पश्यामि विपरीतानि केशव ! - कुलवधूरियम्-मुद्रा० १। उणवायेस, शिक्षित, निश्चल, 9.514, uन्त, गुप्त, निर्छन -निभृतकुञ्जगृहं गतया भग० १।३०। निमित्तनो निश्चय, मान, १क्ष्य - निशि रहसि निलीय वसन्तम्-गीत० २। .डान्त निमित्तादपराद्धेषोर्धानुष्कस्येवं वल्गितम्-शिशु० २।२७। 'मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे' युंजन. - शिशु० । (अव्य) युपया५, गुप्त शत. निमित्तकारण न. (निमित्तं कारणम्) नैयायिभिते. मे. २७. निम पुं. (नि+मा+क) जीदी, 2ी, भेज. निमित्तकृत् पुं. (निमित्तं शकुनं करोति, कृ+क्विप् निमग्न त्रि. (नितरां मग्नः, नि+मस्+क्त) व.दा., तुक्) 1132. (त्रि. निमित्तं करोति कृ+क्विप् तुक्) मन, भासत, 12514- निमग्नस्य पयोराशी, નિમિત્ત કરનાર, चिन्तानिमग्न वगेरे. निमित्तज्ञ पुं, निमित्तविद् त्रि. (निमित्तं जानाति, निमज्जत् त्रि. (नि+मस्ज्+शतृ) डूबतुं, मन थां, ज्ञा+क/निमित्तं शुभाशुभलक्षणं वेत्ति, वित्+क्विप्) આસક્ત બનતું. निमित्त. 18.२, निमज्जथु पुं., निमज्जन न. (नि+मस्ज्+भावे अथुच्/ | निमित्तता स्त्री., निमित्तत्व न. (निमित्तस्य भावः तल् नि+मस्ज्+ल्युट) uj, २.व. थj -तल्पे टाप्-त्व) निमित्त५j, २४५५४Y. कान्तान्तरैः सार्धं मन्ये ऽहं धिङ् नमज्जथुम्- निमित्तवध पुं. (निमित्तेन क्रोधादिहेतुना वधः) 05 भट्टिः ५।२०। भन. थ, - दृनिमज्जनमवैमि કારણવશાત્ મારી નાખવું. सुधायाम्-नैष० ५।९४। (न.) स्नान. निमित्तमात्र न. (निमित्तमेव मात्रच्) ॥२५॥ भात्रनिमन्त्रक त्रि. (नि+मन्त्र्+ण्वुल्) निमन्त्र ४२नार, निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम्-वेणी० १।नोतरना२. निमित्तमात्रं भव सव्यसाचिन्-भग० ११।३३। जो निमन्त्रण न. (नि+मन्त्र+ल्युट) निमन्त्र २j, नidej. પણ કારણ. निमन्त्रणीय त्रि. (नि+मन्त्र+अनीयर्) निमन्त्र ४२॥ निमित्तिन् त्रि. (निमित्त+अस्त्यर्थे इनि) निमित्तवाणु, ___euiz, नौतरवा दाय. એક પ્રકારનો વધ કત. निमन्त्रयत् त्रि. (नि+मन्त्र+शतृ) निमन्त्र॥ २तुं, निमिष पुं. (नि+मिष्+घञ् कुटादित्वात् न गुणः) नोतरतुं. આંખ મીંચવી, આંખનો પલકારો મારવો, આંખના निमन्त्रित त्रि. (नि+मन्त्र+क्त) निमन्त्र ७३८, नोतरे. ५८२॥ l stm- सज्यं च चक्रे निमिषान्तरेणनिमय पुं. (नि+मि+अच्) महसी-मो . ४२वी. त, महा० १।१८९।१९। ५२मेश्व२- निमिषोऽनिमिषः श्रग्वी वाचस्पतिरुदारधीः -महा० ११४९।३६ । .5 तनो એક વસ્તુ આપી તેના બદલે બીજું લેવું તે - शेस. पक्वेनामस्य निमयं न प्रशंसन्ति साधवः निमिषत् त्रि. (नि+मिष्+शतृ) Hin मीयतुं, Minal महा० १२१७८७। પલકારા મારતું. निमातव्य त्रि. (नि+मि+तव्यच्) ५४८ २वायोग्य. निमिषित त्रि. (नि+मिष्+क्त) मन भाये, Himनो निमान न. (निमीयतेऽनेन, मा+ल्युट) भा५, भूत्य- ५२. भा३दु. (न. नि+मिष्+क्त) Hiri हिंमत -निमानम् मूल्यम्-सिद्धां० । કરવી તથા ઉઘાડવી. निमि (पु.) हत्तात्रेयनो पुत्र, १२वी . मे. २%81, निमिषोन्मेष पुं. द्वि. (निमिषः उन्मेषश्च) wity, घाउ ઇક્વાકુવંશી એક રાજા. અને બંધ કરવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy