SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ११९८ शब्दरत्नमहोदधिः। [नदीपूर-नन्दगोप नदीपूर पुं. (नद्याः पूरः) पू२ आवेदी नही, नहीन पू२. ननु अव्य. (न+नुद् नु संयुत३५ तेने+डु) प्रश्न-पूछ५२७ नदीभव न. (नद्यां भवति, भू + अच्) सिंघासू.एस. -ननु समाप्तकृत्यः गौतमः-मालवि० ४ । सवधा२९॥ - (त्रि. नदी+भू+अच्) नाम थनार. (पुं. नद्याः भवति, निश्चय, अनशा-संभति-नन मां प्रापय पत्यरन्तिकम भू+अच्) भीष्मपितामह - कुमा० ४।३२ । मामा - नन पदे परिवृत्य नदीमातृक त्रि. (नदी मातेव पोषिका यस्य कप्) नहाना भणमृच्छ० ५।, -ननु भवान् नग्रतो मे वर्तते-शकुं० २। પાણીથી પાકતા અનાજ ઉપ૨ જીવનાર - વિનિગ્રહ, પરકૃતિ, અધિકાર, ગભરાટ, આક્ષેપપૂર્વક नद्यम्बुसंपन्नव्रीहिपालितदेशः-अमरः २।१।१२। પ્રયુક્તિ, વાક્યારંભ, અને વિતર્ક એ અર્થમાં વપરાય नदीमुखा न. (नद्याः मुखम्) नहानु भों-प्रारम. छ- नन्वचेतनान्येव वृश्चिकादिशरीराणि अचेतनानां च (न. नद्याः मुखमिव निःसरणमार्गः) नहीन न. गोमयादीनां कार्याणीति उच्यते-शारी० । નીકળવાનો માર્ગ. ननुच अव्य. (ननु+च) विरोधोम्तिमा ५२सतो अव्यय. नदीरय, नदीवेग पुं. (नद्याः रयः-वेगः) नहीनी. प्रवाs, नन्तव्य, नन्त्व त्रि. (नम्+तव्यच्/नम् बा. कर्मणि त्व) નદીનો વેગ. નમસ્કાર-નમન કરવા યોગ્ય. नदीवङ्क पुं. (नद्या वङ्कः) नहीनो ais, नहीन dists. | नन्द् (भ्वा. प. अ. सेट-नन्दति) संतोष पामवीनदीवट पुं. (नदीसमीपे जातो वटः) नही. 6५२नुव.उनु ननन्दतुस्तत्सदृशेन तत्समौ-रघु० ३।२३। प्रसन्न थj. अन्तर्हिते शशिनि सैव कुमद्वती मे, दृष्टि न नन्दयति 33. नदीष्ण त्रि. (नद्यां स्नातुं जानाति, स्ना+क) नदीमा स्नान संस्मरणीयशोभा -शकुं० ४।२। ४२मां दुशल- ततः समाज्ञापयदाशु सर्वाना नन्द पुं. (नन्द्+ भावे घञ् कर्मणि वा) मसानंह, हर्ष, नायिनस्तद्विचये नदीष्णान्-रघु० १६।७५। -ततो मानहात्म.5 ५२मेश्वर. (पुं. नन्दति, नन्द्+अच्) , नदीष्णान् पथिकान् गिरिज्ञान्-भट्टि० । તે નામે ક્ષત્રિય, નંદવંશના પ્રતિષ્ઠાપક નવ ભાઈઓ नदीसर्ज पुं. (नद्याः सर्जः इव) साउनु ॐ3. म. लिपुत्रम २०४५ २du su- समुत्खाता नन्दा नदीसंतार पुं. (णइसंतार जै. प्रा.) वडा कथा . नही नव हृदयरोगा इव भुवः-मुद्रा० १।१३। -अगृहीते राक्षसे ५२ . किमुत्खातं नन्दवंशस्य मुद्रा० १।३। नवनी. संध्या, नद्ध त्रि. (नह+कर्मणि क्त) मधेस, ४3.. કાર્તિક સ્વામીનો અનુચર, એક પ્રકારનું મૃદંગ વારિત્ર, તે નામનો ધૃતરાષ્ટ્રનો પુત્ર, વસુદેવની મદિરા નામની नद्धी स्त्री. (नह्यतेऽनया नह+करणे ष्ट्रन्+ङीप्) यामानी સ્ત્રીથી ઉત્પન્ન થયેલ એક પુત્ર, ક્રૌંચદ્વીપમાં આવેલો होश-धरी. પર્વત, એક જાતનો વાંસ, યજ્ઞેશ્વરનો એક અનુચર, नद्यादि (पुं.) व्या5२५ प्रसिद्ध, मे २०६ गए. स च-नदी, नंहावा. (पुं. नन्द्+अच्) अगियार यांनी मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकोशाम्बी, वluk नाम- दशाङ्गुलो महानन्दो नन्द काशपूरी, काशफरी, खादिरी, पूर्वनगरी, पाठा, माया, एकादशाङ्गुल:-सङ्गीतदामोदरे । शाल्वा, दार्वा, सेतकी इत्यादि । नन्दक पुं. (नन्दयति, नन्द्+ण्वुल) तनामना. विशुनी नद्याम्र पुं. (नद्या आम्र इव) समष्टिला नामे मे. वृक्ष. તલવાર, નન્દ ગોવાળ, તે નામે એક નાગ, કુમારનો એક नद्यावर्त्तक पुं. (नदी+आ+वृत्+ण्वुल्) ज्योतिषशास्त्र. अनु.२२, धृतराष्ट्रनो पुत्र, सानं ६, . (त्रि. प्रसिद्ध यात्रायो. नन्द्+ण्वुल्) संतोष-मानन्६ ५माउना२, कुणास.. नद्युत्सृष्ट न. (नद्या उत्सृष्टं स्थानम्) नही.छोउतुं, स्थान. नन्दकि स्त्री. (नन्द +इन् बा. कुक्) पी५२. ननन्द, ननान्द स्री. (न नन्दति तुष्यति, कृतायामपि नन्दकिन् पुं. (नन्दको विद्यामयोऽसिरस्त्यस्य इनि) वि. सेवायां नन्द् +ऋन्/न नन्दति सेवयाऽपि, नन्द्+ऋन् ___ -शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः-महा० वृद्धिश्च) न. -ननान्दु : पत्या च देव्याः शान्तिपर्व । संदिष्टमृष्यशृङ्गेण- उत्तर० १। नन्दकूट न. (णंदकूड जै. प्रा.) मे. विमानन नाम.. नना स्त्री. (न नमति नम्+ड+टाप्) usय, भात, पुत्री.. नन्दगोप पुं. (नन्द: नामको गोपः) - ना. ओ. ननान्दृपति पुं. (ननन्दुः पतिः) पातना जनेवी, नही. वणियो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy