SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ नड्वला-नदीनिष्पाव शब्दरत्नमहोदधिः। ११९७ नड्वला स्त्री. (नड्वल+टाप्) वै२००४ मनुनी में पत्नी. | नदपति, नदराज पुं. (नदानां पतिः/नदीनां राजा टच्) नत त्रि. (नम् + क्त) न भेद - पतन्ति युगपत् सर्वे समुद्र. पादयोर्मूर्द्धभिर्नताः- हरिवंशे २०१।३९ । ईवणे. (न. नदर त्रि. (नद+ अदूरदेशादि अश्वा. र., नास्ति दरो भयं नम्+क्त) नगर, नरभू, ध्योतिषप्रसिद्ध नतांशश, | यस्य वा) नहनी सभीयनो प्रदेश, निय. याम्योत्तरेखा (मध्यदिनरेखा) थी. आई अनु (२५५j, नदाल त्रि. (नद+आल) भाग्यवाणु, मायणी. नसोत२, ४२भायेj८, धनु:40. नदी सी. (नद् + अच् + डीप) dion वगेरे नहीनतद्रुम पुं. (नतो द्रुमः) लताशाला' नामे वृक्ष.. रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी-कुमा० नतनाडिका स्त्री. (नता नाडिका यस्याम्) प्रह२ ५छी. ___ ४।४४ । -नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः । અથવા મધ્ય રાત્રિના જન્મકાળની દાડી हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम्-राजनिघण्टः । रात्रेर्गतघटीशेषघटीदिनार्धसंयुता । परपूर्वाभिधा ज्ञेया नदीकदम्ब न. (नदीनां कदम्बं समूहो) नहीबानी समूड. रजन्यां नटनाडिकाकोष्ठीप्रदीपः । (पुं.) गोरम 3. नामे वनस्पति. नतनासिक त्रि. (नता नासिका यस्य) नभेद नunj, | नदीकच्छ (जै. प्रा. णईकच्छ) नहीना 30२॥ ५२नी जी . नतभाग पुं. (नतो भागः) ज्योतिषशास्त्र प्रसिद्ध नता. नदीकान्त पुं. (नदीनां कान्तः पतिः) समुद्र, नेत२ नतभू स्त्री. (नतौ ध्रुवौ यस्याः) disीटीवणी. स्त्री.. वनस्पति, समुद्रशीष, नगोउनु काउ.. नतराम् अव्य. (न आशु न+तरप्) मतिशय नलि, समत | नदीकान्ता स्त्री. (नदी कान्ता यस्याः) ijk 13, भनाइ, सत्यंत. ___ घा-अ... वृक्ष, सतवेद, वगैरे. नताङ्ग त्रि. (नतमंगं यस्य) नवा गवाणु. नदीकूल न., नदीतट पुं., नदीवेला स्त्री. (नद्याः कूलम्नताङ्गी स्त्री. (नतमङ्गमस्याः ङीष्) नारी, स्त्री.. ___ तटः-वेला) नहीनो sist, नहीन प्रवास. नति स्री. (नम्+क्तिन्) नमन, नम२४१२, नम - | | नदीकूलप्रिय पुं. (नदीकूलं प्रियं यस्य) नेतनु जाउ, नीतिभूमिभुजां नतिर्गुणवतां हीरङ्गनानां धृतिर्दम्यत्योः પાણીમાં ઊગતી નેતર. नदीज पुं. (नद्याः समीपे जायते, जन्+ड) Au६उनु ऊ3, शिशवो गृहस्य कविताबुद्धेः प्रसादो गिराम्-नवरत्नम् । (ज्योतिषमi) मोगशम स्थान अंश.. यावन वनस्पति, सीयो, नेतनु जाउ, भीष्मपितामह (न. नद्याः जायते, जन्+ड) सोतान, नत्यूह पुं. (नतियुक्तः ऊहः गतिरस्य) यात ५६l, अयो, उ°°४८. वृक्ष. (त्रि. नद्याः नद्यां वा जायते, जन्+ड) ४८.13.. નદીમાં ઉત્પન્ન થયેલ. नद् (भ्वा. पर. स. से.-नदति) पून ४२वी, स्तुति. ४२वी.. नदीजा स्त्री. (नद्याः जायते जन्+ड+टाप्) मनिमंथ श६ ४२वी- वामश्चायं नदति मधुरं चातकस्ते सगन्धः वृक्ष-म९ि. मेघ० ९। -नदत्याकाशगङ्गायाः स्रोतस्युद्दाम-दिग्गजे नदीतरस्थान न. (नद्यास्तरस्थानं, अवतरणस्थलम्) नही रघु० ११७८ । (भ्वा. पर. अ. से.-नंदति) अानंह तरवान घाट. पामवो -अम्बुदैः शिखिगणो विनाद्यते-घट० १०। संतोष नदीदोह पुं. (नदीतरणार्थं दोहः) नही. It२५ uटे अपातुं पाभवो. माउस भाटे दूध. नद पुं. (नदति शब्दायते, नद्+ऊच्) न६ -प्राक्स्रोतसो/ | नदीधर पुं. (नदी धरति धृ+अच्) शिव, गंध२. नद्यः प्रत्यक्स्रोतसो नदा नर्मदां विनेत्याहुः-मल्लिनाथः । नदीन, नदीनाथ, नदीपति, नदीश पुं. (नदीनां इनः । यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्- नदीनां नाथः/नदीनां पतिः/नदीनाम् ईशः) समुद्र, मनु०६।९० । सिन्धु, समुद्र. (पुं. नद् स्तुतौ कर्मणि ३२९॥हे. अच्) षि. नदीन त्रि. (न दीनः) हीन नलित -सहदेवस्य धर्मात्मा नदत् त्रि. (नद्+शत) श०६ २,४। २तुं. | नदीन इति विश्रतः- हरिवंशे २९।४।। नदथु पुं. (नद्+अथुच्) सहन श६, आनंह, हर्ष.. | नदीनिष्याव पुं. (नदीसम्मुखजातो निष्पावः) .5 तर्नु नदनु पुं. (नद्+अनु) सिंड, २०६, ४, भे.घ. धान्य, वास-आस.२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy