SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ११९२ शब्दरत्नमहोदधिः। [नक्षत्रदान-नक्षत्रेश्वर प्रत. नक्षत्रदान न. (नक्षत्रभेदे दानम्) अमु. नक्षत्रमा सामु | नक्षत्रविद्या स्त्री. (नक्षत्रादीनां चारज्ञानाय विद्या) ज्योतिष પદાર્થનું દાન. વિદ્યા-ગણિતવાળું જ્યોતિષ. नक्षत्रनाथ, नक्षत्रप, नक्षत्रपति पुं. (नक्षत्राणां नाथः। नक्षत्रवीथि स्त्री. (नक्षत्रोपलक्षिता वीथिः) नक्षत्रयने नक्षत्राणि पाति, पा+ड/नक्षत्राणां पतिः) यन्द्रमा, ५२. ભમવાનો માર્ગ, આકાશમાં અમુક અમુક નક્ષત્રોએ नक्षत्रनेमि पुं. (नक्षत्रस्य तच्चक्रस्य नेमिरिव) ध्रुवना तul, उसो भार यन्द्रमां, वि, पूर, रेवती नक्षत्र. नक्षत्रव्यूह पुं. (नक्षत्राणां व्यूहः) शुभाशुभ सूय नक्षत्रनक्षत्रपथ पं. (नक्षत्रोपलक्षितः पन्थाः अच समा.) नक्षत्राने समूह. ફરવાનો માર્ગ. नक्षत्रवृष्टि स्त्री. (नक्षत्रघर्षणेन वृष्टिः) 64ld, uरान। नक्षत्रपदयोग (पुं.) युद्ध, ज्योतिष प्रसिद्ध, यात्राना ઘર્ષણથી થતી અગ્નિયુક્ત વૃષ્ટિ. संश३५. यो- मेषगे भास्करे षष्टे शीतगौ स्वोच्चगे नक्षत्रवत न. (नक्षत्रनिमित्तं व्रतम्) नक्षत्र.निमित्ते. स.भु. यमे । नक्षत्रपदयोगोऽयं शत्रुमेघानिलो यथा ।।। नक्षत्रपाठक पुं. (नक्षत्रनिमित्तं पाठयति, पठ्+णिच्+ नक्षत्रशूल (पु.) प्रयाए। वगैरेम निषिद्ध ज्योतिष प्रसिद्ध ण्वुल्) ठोषी.. नक्षत्रशूप. नक्षत्रपुरुष पुं. (नक्षत्रैः पुरुष इव) नक्षत्रोथी. ४६i. gi. नक्षत्रसत्र न. (नक्षत्रनिमित्तं सत्रम्) नक्षत्र निमित्त अमु४ અંગો કલ્પી કલ્પેલો પુરુષ જે નક્ષત્ર વ્રતનું અંગ ગણાય व्रत. नक्षत्रसंवत्सर पुं. (णखत्तसंवच्छर, जै. प्रा.) योतिषनक्षत्रभोग पुं. (नक्षत्रस्य भोगः) २०शियम २i शस्त्र प्रसिद्ध वर्ष. નક્ષત્રોનો એક એક દિવસનો ઉપભોગ. नक्षत्रसन्धि पुं. (नक्षत्रयोः संधिः) पूर्व नक्षत्री. उत्तर नक्षत्रमान न. (नक्षत्रस्य मानम्) हिनदि भानविशेष.. નક્ષત્રમાં ચન્દ્ર વગેરે ગ્રહોની ગતિરૂપ સંક્રાન્તિ. नक्षत्रमार्ग पुं. (नक्षत्राणां मार्गः) नक्षत्रीने ३२वानी. मा. नक्षत्रसाधन न. (नक्षत्रं साध्यते ज्ञायतेऽनेन साधि+करणे नक्षत्रमाला स्त्री. (नक्षत्रसंख्यिका माला, नक्षत्राणां माला ल्युट) ज्योतिष, प्रसिद्ध नक्षत्र मान. साधवान थे. वा) सत्यावीस भोतानो. २- अनङ्गवारणशिरोनक्षत्र गत. मालायमानेन मेखलादाम्ना-का० ११। -सप्तविंशतिरूपाढ्यै रूपकै रूपरूपकैः । नृत्ये नक्षत्रमाला | नक्षत्रसूचक, नक्षत्रसूचिन् पुं. (नक्षत्राणि शुभाशुभतया सूचयति ण्वुल/नक्षत्र+सूच+णिनि) ज्योतिषना स्यान्मुक्तावलिरिवोज्ज्वला- सङ्गीतदामोदरे । હાથીઓની પંક્તિ, નક્ષત્રોની પંક્તિ-હાર. सिद्धान्तन न. एनपी - तिथ्युत्त्पत्तिं न जानन्ति नक्षत्रमालिनी (स्त्री.) नोवतो. ग्रहाणां नैव साधनम् । परवाक्येन वर्तन्ते ते वै नक्षत्रयाजक पुं. (नक्षत्रनिमित्तं वृत्त्यर्थं याजयति, नक्षत्रसूचकाः-अथवा-अविदित्वैव यः शास्त्रं दैवज्ञत्वं यज्+णिच्+ण्वुल) नक्षत्र निमित्त घोष. ४ud.त.नी. प्रतिपद्यते, स पङ्क्तिदूषकः पापो ज्ञेयः नक्षत्रसूचकःશાન્તિ કરાવનાર હલકો બ્રાહ્મણ. वराह० २।१७-१८। नक्षत्रयोग पुं. (नक्षत्रभेदे योगः) नक्षत्रोमi दूर पड वगैरेन.. | नक्षत्रामृत (न.) अभु वारे अभु नक्षत्रमा योगथा. थती योग. અમૃતયોગ. नक्षत्रयोगिनी स्त्री. (नक्षत्रैर्युज्यते+युज्+धिनुण्) अश्विनी | नक्षत्रिन, नक्षत्रेश पुं. (नक्षत्रमस्त्यस्य स्वाम्येन नियमतया આદિ નક્ષત્ર, દાક્ષાયણી વગેરે. वा इनि/नक्षत्राणामीशः) वि), यन्द्र-नक्षत्रेशकृतेक्षणो नक्षत्रयोनि स्त्री. (नक्षत्राणां योनिः) विवाह हिमi. गिरिगरोर्गाढां रुचिं धारयन् ग्रामाक्रम्य विभूतिभूषिततनू योनिट. राजत्युमावल्लभः -सा० द० २।२०। पू२. नक्षत्रराज पुं. (नक्षत्राणां राजा टच्) यन्द्र, पू२. नक्षत्रिय पुं. (नक्षत्राय हितः घ) नक्षत्रनो भविष्ठाय हेव.. नक्षत्रलोक पं. (नक्षत्राणां लोकः) नक्षत्र लेनी स्वामी छ | नक्षत्रिय त्रि. (न क्षत्रियः) क्षत्रिय न होय ते. તેવો લોક. | नक्षत्रेश्वर न. (नक्षत्राणामीश्वरः) नक्षत्रना अधिष्ठाय: नक्षत्रवर्मन् (न.) गगन, Aut. દેવોએ કાશીમાં સ્થાપેલ એક શિવલિંગ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy