SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ नकुल-नक्षत्रदमन शब्दरत्नमहोदधिः। १९९१ नकुल पुं. (नास्ति कुलमस्य) शिव, ना-नाजीसी- यदयं | नक्तभोजिन् त्रि. (नक्तं भुङ्क्ते) व्रत ॥२४थी. हिवसे. नकुलद्वेषी सकुलद्वेषी पुनः पिशुनः- वास० । (पुं.) नमत रात्र मना२. ५ij२नो योथी पुत्र-नजुस- अहं तस्यातिशयित- नक्तमाल पुं. (नक्तं रात्रौ आ अलति प्राप्नोति, दिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता-वेणी० २। अल्+ अच्) २४ वृक्ष. (त्रि. नास्ति कुलं यस्य) हुम विनानी, गुण रहित.. नक्तमुखा स्त्री. (नक्तं नक्तव्रताङ्गं मुखं आदिभागो यस्याः) नकुलाढ्या स्री. (नकुलेन नकुलगन्धेन आढ्या) रात्रि. ગન્ધનાકુલી નામની વનસ્પતિ. नक्ता स्त्री. (नज्+क्त+टाप्) .5 1.5t२नी वनस्पति, नकुलान्धता स्री. (नकुलस्येव अन्धता) 2. तनो. वृक्षविशेष. आंजनी रोग नक्तान्ध त्रि. (नक्ते अन्धः) रात्र अन्ध, राजेन हेमनार. नकुली स्त्री. (नकुल्+स्त्रियां ङीष्) नोणियु-भ६८, ४टामांसी. नक्तान्ध्य न. (नक्ते आन्ध्यम्) नेत्ररोग, Rurungj. वनस्पति, ३५४, शंज स्त्री, स२. नक्र पुं. (न क्रामति दूरस्थलं क्रम+ड) भारभ७ -नक्रः नकुलीश, नकुलेश, नकुलेश्वर पुं. (नकुल्याः नकुलस्य स्वस्थानमासाद्य गजेन्द्रमपि कर्षति-पञ्ज० ३।४६। भ७२ ईशः-ईश्वरः) जी.भांना भैरव, तंत्रशास्त्रनो ८२. २राशि, घउियाण, (न. नक्रवत् आकृतिरस्त्यस्य अच्) नकुलेष्टका, नकुलेष्टा स्त्री. (नकुलस्य इष्टका/ નાક, બારસાખની ઉપરનું લાકડું. नकुलानामिष्टा प्रिया) वनस्पति. स्ना. नक्रकेतन पुं. (नक्रः केतनमस्य) महेव -तथा चेन्नाचरेय नक् (चुरा. उभ. स. सेट-नक्कयति-ते) ॥२४२वी. नयेत नक्रकेतनः क्षणेनैकेनाकीर्तनीयां दशां जनं चैनम्नक्त न. अव्य. (नज+क्त) २रात्रि-शते. -गच्छन्तीनां कादम्बाम् । रमणवसतिं योषितां तत्र नक्तम्- मेघ० ३७। (न. नक्तं नक्रराज पुं. (नक्राणां राजा टच्) भोटो म॥२. अङ्गत्वेनास्त्यस्य अच्) २त्री.मे. न. ४२वानुव्रत - नक्रहारक पुं. (नक्रमपि हरति, ह+ण्वुल्) म॥२८.२७ने. उपवासात् परं भक्षं भैक्षात् परमयाचितम् । अयाचितात् પણ ઉપાડી જનાર જલચર પ્રાણી. परं नक्तं तस्मान्नक्तेन वर्तयेत्-देवीपुराणे । (त्रि. | नक्रा पुं. (नक्रवत् आकृतिरस्त्यस्याः अच्+टाप्) न3, नज्+क्त) सति , शरभवाणु. मधमाजी. नक्तक पुं. (नक्तमिव कायति वा, नज्+क्त+कन् | नक्री स्त्री. (न क्रामति दूरस्थलं क्रम्+ड+स्रियां ङीप्) _कै+क) वस्त्रनो दु:32, थाथ भगरम२७ माहा, भा७८... नक्तंचर त्रि., नक्तंचर्या नक्तचर्या, नक्तंचरी स्त्री. नक्ष (भ्वा. पर. स. सेट-नक्षति) गमन ४२, ४. (नक्तं चरति चर् ट/नक्तं चर्या चरणम्/ नक्तं चरति नक्षत्र न. (नक्ष+अत्रन्, क्षीयते क्षरते वा बा. नि. नञः स्त्रियां ङीप्) रातमा ३२ त. प्रकृतिभावः) मश्विनी वगे३ सत्यावीस. नक्षत्रनक्तचर, नक्तचारिन्, नक्तंचर, नक्तंचारिन् पुं. (नक्तं नक्षत्रताराग्रहसंकुलाऽपि-रघु०६।२२। सत्यावीस. चरति चर् ट/नक्तं रात्रौ चरति, चर् णिनि) लिखा, . મોતીનો હાર, સત્યાવીશની સંખ્યા. घुवर, राक्षस, यो२, रात्र. ३२२ नक्तंवरेभ्यो भूतेभ्यो | नक्षत्रकान्तिविस्तार पुं. (नक्षत्राणां कान्तिस्तस्याः विस्तारो बलिमाकाशतो हरेत्-मार्कण्डेयपुराणे । यत्र) घोगो यावनात. नक्तञ्जात त्रि. (नक्तं रात्रौ जातः) रात्रे न्भेस, रात्रिमा नक्षत्रगण पुं. (नक्षत्राणां गण:) नक्षत्रन टोj, तारानो उत्पन्न येदु. समूड. नक्तञ्जाता स्त्री. (नक्तं रात्रौ जाता) तना औषधि. नक्षत्रचक्र न. (नक्षत्राणां चक्रं यत्र) राशिय, नक्षत्र , नक्तन् न. (नज्+बा. तनिन्) रात्रिभi, रात.. તંત્રશાસ્ત્ર પ્રસિદ્ધ દીક્ષામાં ઉપયોગી ચક્ર. नक्तन्तन् त्रि. (नक्तं भवः ल्युट, तुट च) पत्रे. थन२. नक्षत्रजात न. (नक्षत्रे तद्विशेषे जातं जन्म) अमनक्षत्रमा नक्तन्दिव न. अव्य. (नक्तं च दिवा च) रा. सन. हिवसे. थयेसो ४न्म.. -गडनि. नक्षत्रदर्श त्रि., पुं. (नक्षत्रं पश्यति दृश्+अण्/नक्षत्रं तत् नक्तभोजन, नक्तव्रत न. (नक्तं भोजनम्/नक्ते व्रतम्) ____ फलं दर्शयति दृश्+अण) नक्षत्री. ना२, शी, . रात्रे भ, भ.. रात्र. ४ मा ४.१६ ते व्रत. | नक्षत्रदमन पुं. (णखत्तदमण जै. प्रा.) राक्षसशनी २0%t. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy