SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ११८० शब्दरत्नमहोदधिः। [धूर्तता-धृ धूर्तता स्त्री., धूर्तत्व न. (धूर्त्तस्य भावः तल् टाप्-त्व) | धूष, धूस् (चुरा. उभ. स. सेट-धूषयति-धूषयते/चुरा. ધૂતારાપણું, ઠગપણું, જુગારીપણું. उभ. स. सेट- धूसयति, धूसयते) शोभाव, धूर्तमण्डल न. (धूर्तानां मण्डलम्) धूतार्नु भएस, | શોભાયમાન કરવું. ઠગોની ટોળી, જુગારીઓનો જથ્થો. धूसर पुं. (धूनातीति धू+सरन् किच्च) सूत२, डोसो, धूर्तमनुष्य, धूर्तमानुष पुं. (धूर्त्तश्चासौ मनुष्यश्च/धूर्तः ___Siz, गली. य.., घांया-ते, गधेडो, जो मने. मानुषः) धूता भास, ४01. (त्रि. धूर्तोहिंसितो ધોળો રંગ, ધોળો અને પીળો રંગ, થોડો પાંડુવર્ણ मानुषो येन) मनुष्यन. ए. डिंस ४२८. छ त, (त्रि.) थोर ५ijasauj, अने. घोणा गवाणु, મનુષ્યહિંસક. घो। अने, पापा रंगवाणु - शशी दिवसधूसरो धूर्तमानुषा स्त्री. (धूर्तः हिंसितो मानुष. यया) वनस्पति. गलितयौवना कामिनी' - भर्तृहरिः । धूसरक (पुं.) नामविशेष. धूर्ति स्त्री. (धुर्वी हिंसायां भावे क्तिन्) सि.. धूसरच्छदा स्त्री. (धूसरः ईषत्पाण्डुवर्णः छदो यस्याः) (त्रि. धुर्वी+क्तिच्) डिंस, डिंसा 5२२. શ્વેત રાસ્ના નામની વનસ્પતિ. धूर्धर, धूर्वह पुं. त्रि. (धरतीति धृ+ अच्, धुरां धरः | धूसरपत्रिका स्त्री. (धूसरं पत्रमस्याः कप् टाप् अत पृषो० दीर्घः/धुरं वहतीति, वह + अच् पृषो. दीर्घः) _इत्वम्) मे तनी वनस्पति- 'हस्तिशुण्डीक्षुप ।' રથ વગેરેની ધોંસરી ધારણ કરનાર બળદ વગેરે. धूसरा स्त्री. (धूसर+स्त्रियां टाप्) तनी. वनस्पति(त्रि. धुरन्धर) श६ मी. __'पाण्डुरफलीक्षुप ।' धूर्वी स्त्री. (धुरं अजतीति, अज्+क्विप् ततः अजो धूसराह्वय पुं. (धूसर इति आह्वयः यस्य) गधेड2, 62, वीभावः दीर्घश्च) २५. 3 3. वगेरेनी अमा. भूत२, डोदी, यसो. धूलक न. (धू+बा. लक) विष, २. धूसराह्वया स्री. (धूसराह्वय+टाप्) गधे., 6231, धूलि, धूली स्त्री. (धुवति धूयते वेति, धू+बा० लि। उबूतरी, 30, यदी. घु+लिक् वा ङीप्) धूण- अनीत्वा पङ्कतां धूलिमुदकं धूसरी स्त्री. (धूसर+ङीष्) ते. नामानी. मे. २inu, नावतिष्ठते -शिशु० २।३४ । -श्मशानचक्रानिलधूलि वनस्पति-पाए.. धूम्रविकीर्णविद्योतजटाकलापः-भागवते ३।१४।२४ । धूसी अव्य. (धूस् बाई) विस्तार. धूसीकृत्य अव्य. (धूसी+कृ तुगागमश्च य) विस्तारीन. २४, ५२. धूस्तमा, धूस्तरा स्त्री. (अतिशयेन धूः+तमप्-तरप्) धूलिकदम्ब, धूलीकदम्ब न. (धूलेः कदम्बम्/धूलीनां અત્યંતભાર, ઘણો જ કાર્યભાર. कदम्बम्) धूणनो समूड. (पुं. धूलीनां कदम्बं यत्र) धस्तर, धस्तर पं. (धुस+क्विप+तर+क/धस क्विप २४७क्ष, हलवक्ष, तिनिश-नेतरनं वृक्ष. तूरी गतिहिंसयोः+क कर्मधार) धतूरान उ. धूलिका स्त्री. (धूलिरिव कायति, कै+क) m... धृ (भ्वा. उभ. अनिट्-धरति-ते) स्थिति. ४२वी. अक., धूलिकुट्टिम न., धूलिकेदार पुं. (धूलीनां कुट्टिममिव/ घा२९५ ४२j सक. । (भ्वा. आ. अनिट् -धरते) धूलिप्रधानः केदारः) उमेत२. 12-06, seel, पडवू. (तुदा. आ. अविट -ध्रियते) स्थिति. ४२वी ___ 'प्राकार-वप्र ।' अक., घार. १२. सक. । धूलिगुच्छक पुं. (धूलीनां गुच्छ इव कन्) गुलाल. -आर्यपुत्र ! घ्रिये एषा घ्रिये-उत्तर० ३। -घ्रियते यावदेकोऽपि धूलिजङ्घ पुं. (धूलियुक्ता जङ्घा यस्य) 53.. रिपुस्तावत् कुतः सुखम् -शिशु० २।३५। - धूलिजची स्त्री. (धूलिजङ्घ+स्त्रियां ङीष्) 100. सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते-रघु० धूलिध्वज पुं. (धूलिरेव ध्वजो यस्य) ५वन, वायु. ८५१। (चुरा. उभय स. सेट -धारयति-ते) ॥२५॥ धूलिपुष्पिका, धूलिपुष्पी स्त्री. (धूलिः परागः तत्प्रचुरं ४२. -भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेत् - पुष्पं यस्याः कन् टाप् अत इत्वम्/स्री. ङीप्) भत० २।४। -वैष्णवी धारयेद् यष्टि सांदक च 38-343t. कमण्डलुम् -मनु० ४।३६। ५२, भक्ताय धारयति धूश (चुरा. उभ. स. सेट-धूशयति-धूशयते) शोभाव. मोक्षं हरिः' -सिद्धा० । (क्रयादि पर. सक. सेट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy