SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ धूम्रकेश-धूर्तजन्तु शब्दरत्नमहोदधिः। ११७९ धूम्रकेश पुं. (धूम्रवर्णाः केशाः यस्य) पृथु २०% नी ते. | धूम्राटी स्त्री. (धूम्राट+स्त्रियां जातित्वात् ङीष्) मे નામનો પુત્ર, કૃશાશ્વ રાજાનો એક પુત્ર. (2) ભૂખરા ___तनी पक्षिी . રંગના કેશવાળું, લાલ તથા કાળા કેશવાળું. धूम्रानीक पुं. (धूम्र+आ+नी+कन्) द्वापना २५%81 धूम्रपत्र त्रि. (धूम्र पत्रं यस्य) Cut-50mm uitarj... मेधातिथिनो पुत्र. धूम्रपत्रा स्री. (धूमं पत्रं यस्याः जातित्वेऽपि धूम्राभ पुं. (धूम्रस्याभा इव आभा यस्य) वायु, पवन. अजादेराकृतिगणत्वात् टाप्) मे.तनी क्षु५ नमानी. धूम्रायण (पुं.) गोत्रप्रवर ते. नामनी ऋषि. વનસ્પતિ. धूम्रार्चिस् (स्री.) अग्निना ६श ४८ पैडी. से. सl. धूम्रमूलिका स्त्री. (धूम्रवर्णं मूलं यस्याः कप टाप् अत धूम्राह्वा स्त्री. (धूम्र वर्णमाह्वयते-स्पर्द्धते, आ+हे+क) इत्वम) शूलीतृण- नामन घास. એક જાતની સુપ વનસ્પતિ. धूम्ररोहित पुं. (धूम्रश्च रोहितश्च) धूम्रव मिश्रित. रातो धूमिका (स्त्री.) शमन 3. २ (त्रि.) धूम्रवरा मिश्रित. रात गवा धूम्रलोचन पुं. (धूने लोचने यस्य) सूत२, डोसा, धूयमान त्रि. (धू+शानच्) डावे, वेj. शुभासुनी त नामनो में सेनापति -हे धूम्रलोचनांशु धूर् (दिवा. आत्म. स. सेट-धूर्य्यते) 44. ४२वी, भारी त्वं स्वसैन्यपरिवारितः-मार्कण्डेयपु० ८३।३। (त्रि. ___ing, ४j. धूम्र लोचनं यस्य) धूमा. नी. Himalj. धूर्जटि पुं. (जट संघाते+इन् धूर्गङ्गा धूजटिष्वस्येति) धूम्रलोहित पुं. (धूम्रश्च लोहितश्च) भूज२० था. मणेरा. __ मडाव, शिव -कुद्धः सुदृष्टौष्ठपुटः स धूर्जटिर्जटां ale 1, शिव. (त्रि.) भूज२॥ २ मिश्रित सास. । तडिद्वह्निसटोग्ररोचिषम्-भागवते ४।५।२। રંગવાળું. धूर्त न. (धूर्खतीति धूळ+क्त-तन् वा) निस, धूम्रवर्ण त्रि. (धूम्रः वर्णोऽस्य) श्याम. अने. दर वाj. __evisनो मेल, संयमा२. (पुं. धू+ति हन्तीति, (पुं. धूम्र वर्णं यस्य) . न . पर्वत- क्रौञ्चः धूळ+क्त-तन् वा) धतूरानु, 13, अर्जुन-साहार्नु सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः-हरिवंशे २२८७३। ॐ3, २१४, धूतनायड, संयला२, ग्रंथ५५-तरनी. समी २.नी. ते नामनी मे. पुत्र. (पुं. धूम्रश्चासौ is नामे वृक्ष- 'चोरक'. (त्रि.) 800 -प्रिया हि वर्णश्च) stml. अने, रातो. al. (न. धूम्र वर्णं यस्य) धूर्ता मम देविन सदा । भवांश्च देवोपमः राज्यमर्हतिતુર્કસ્તાની લોબાન. महा० ४।६।१२। - नराणां नापितो धूर्तः पक्षिणां धूम्रवर्णा स्त्री. (धूम्रोवर्णोऽस्याः टाप्) भनिना सात. चैव वायसः । दंष्ट्रिणां च शृगालश्च श्वेतभिक्षुस्तड्विामi-n. मे. -काली कराली च मनोजवा च पस्विनाम्-पञ्च० ३।७३। धुता, 542ी, मायावी, सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी शुगरी, २, व्यभियारी. (त्रि. धूर् वधे+क्त उणा. च देवी लेलायमाना इति सप्त जिह्वाः तन् वा) भारी नज, 81२ मारे. (न. धूर्+क्त) मुण्डकोपनिषदि २।४।। डिंसा, 80२. भार, व. धूम्रशूक पुं. (धूम्रः शूक इव रोमास्य) 6ष्ट्र, Gle. धूर्त्तक पुं. (धूर्त इव कायति, कै+क) शियाण, डी२८य. धूम्रशूकी स्त्री. (धूम्रशूक+जातित्वात् स्त्रियां ङीष्) 61230. दुसमा प६. थयेर नाविशेष. (पुं. धूर्त+स्वार्थे धूमा (स्त्री.) ध्रुवसुनी. भाता- धूम्रायास्तु धरः पुत्रो ब्रह्मविद्योध्रुवस्तथा-महा० १।६६।१९। सूर्यनी. ११भी क) (पुं.) धूर्त श६ शुभा- बाहुकः शृङ्गबेरश्च કલા, એક જાતની કાકડી. धूर्तकः प्रातरातको-महा० १५७।१३। धूम्राक्ष त्रि. (धूम्रमक्षि यस्य षच्) धूमान ठेवा धूर्त्तकृत् पुं. (धूर्तं हिंसनं करोति, कृ+क्विप्) धतूरान, રંગની આંખવાળું. (૬) તૃણબિન્દુ રાજાના વંશમાં 3. (त्रि.) डिंसा ४२नार, डिंस5. પેદા થયેલ હેમચંદ્ર રાજાનો પુત્ર, રાવણની સેનામાંનો धूर्तचरित न. (धूर्तस्य चरितं वर्ण्यत्वेनास्त्यस्य अच्) એક રાક્ષસ. 125थनो मे मेह. (न. धूर्तस्य चरितम्) धुताशन धूम्राट पुं. (धूम्र इव अटति+अच्) ते नामर्नु । यरित्र. જાતનું પક્ષી. धूर्तजन्तु पुं. (धूर्त्तश्चासौ जन्तुश्च) मास, मनुष्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy