SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ११२० शब्दरत्नमहोदधिः।। [दैवमति-दैविक दैवमति पुं. स्त्री. (देवमतस्यषेरपत्यं पुमान् इञ्, स्त्रियां वा । देवशमि पुं. स्त्री. (देवशर्मणोऽपत्यं पुमान् इञ् स्त्रियां ___ङीप्) हेवमत भनिनो पुत्र, हेवमत मुनिनी पुत्री... वा ङीप्) हेवशमानो पुत्र, हेवशमानी पुत्री. दैवमतायन पुं. (दैवमतेर्युवापत्यं पुमान् फक्) हेवमत. देवशर्मीय त्रि. (दैवशर्मः भवः छ:) हेवशमान पुत्रथ. મુનિના છોકરાનો જુવાન છોકરો, તેમની પુત્રીનો थना२. दैवसर्ग पुं., दैवसृष्टि स्त्री. (देवः सर्गः/देवस्येयं देवी दैवयज्ञि पुं. स्त्री. (देवयज्ञस्य अपत्यं पुमान् इञ्, स्त्रियां __सृष्टिः) ते. ना. स. स-सृष्टि, हैवी सृष्टि. वा ङीप) हेक्यसनी पुत्र हेवार्थे. 4. 5२ ना२नो पुत्र. दैवस्थानि पुं. स्त्री. (देवस्थानस्थापत्यं इञ् स्त्रियां वा દેવયજ્ઞની પુત્રી-દેવાર્થે યજ્ઞ કરનારની પુત્રી. ___ डीप) देवस्थान ऋषिनी पुत्र, देवस्थान षिनी दैवयज्ञायन पुं. (दैवयज्ञि यूनि अपत्ये फक्) हेवयन पुत्री. છોકરાનો જુવાન છોકરો, દેવયજ્ઞની પુત્રીનો પુત્ર. दैवहतक, दैत्रहीन त्रि. (दैव+हत+कन्/देवेन भाग्येन दैवयानेय पुं. (देवयानेरपत्यं पुमान् ढक्) शुयायनी. हीनः) समागियु, दुम0, म.न.सी. (न.) ६.व., उन्या-हेवयानीनो पुत्र. . हुमाय. दैवयुग पुं. (देवस्यायं देवः स चासौ युगः) देवता; | दैवहव पुं. ब. व. (दैवहव्यस्य देवहूनामकरपत्यं યુગ-દેવતાના બાર હજાર વર્ષનો કાળ, મનુષ્યના ___ छात्राः कण्ड्वा . अण् यो लुप्) हैव.व्याना शिष्यो.. या२ युगनो 504.- यदेतत् परिसंख्यातमादावेव दैवाकरि पुं. (दिवाकरस्यापत्यं पुमान् इञ्) यम - चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते - संप्रति दैवाकरितः पारमिताद्धरितारुणकरितः - मनौ १७१। काव्योदये । शनिग्रड, सूर्यपुत्र-४५.. दैवयोग पुं., दैवयोगात् अव्य. (दैवो योगः) हैवन दैवाकरी स्त्री. (दिवाकरस्यापत्यं स्त्री ङीप्) यमुना नही.. यो, मायनो संयोग, (अ.) हैववशात्, दैवागारिक त्रि. (देवागारे नियुक्तः ठक्) हेवमहिमा ભાગ્યવશાતું. निभायेस, हेवा मारी.. दैवराजिक त्रि. (देवराजे भवादि ठञ् ञिठ वा. स्त्रियां ___ठाञ ङीप जिटि टाप्) ईन्द्रमा थन।२. दैवात् अव्य. (देव+आति) हैवथी-॥२०५थी, २ - दैवराति पुं. (देवरातस्य अपत्यं इञ्) हेवरातनो पुत्र समथी, प्रा२०५६.२- दैवादपाङ्गवलनं किल मानवत्याः । -काव्योदये । જનકરાજાના પિતા. दैवल पुं. (देवलस्यापत्यं अण) हेस. पिनो पुत्र, दैवात्यय पुं. (दैवकृतोऽत्ययः उत्पातः) हैवे. उदा. AiReय गोत्रमा प्रव२. ऋषि.. (पुं. दैवं लाति गृह्णाति देवादिक त्रि. (दिवादिगणे पठितः ठञ्) gue uralHi ला+क) मृत. मात्मानो सेव.. दैवलक पुं. (देवल इव कायति के+क, ततः स्वार्थेऽण्) ___ _-मो. भूत-प्रेतनो सेवर, भूतनी पूरी. (त्रि. देवल दैवारिप पुं. (देवारीनसुरान् पाति आश्रयदानेन पा+क, कस्येदमण्) वि. संमंधी.. __ देवारिपः समुद्रः तत्र भवः अण्) शंभ. दैवलेखक पुं. (देवं लिखतीति, लिख+ण्वुल) लोशी, दैवासुर न. (देवासुरस्य वैरं अण्) हेव. अने. असुरोनु, भविष्य, लोनार, हैव... स्वामवि. वै२. (पुं. देवासुरशब्दोऽस्त्यत्रानुवाके दैववश, दैवाधीन, दैवायत्त त्रि. (देवस्य वशः/देवस्य अध्याये वा अण्) देवासुर श०६ युत.वना मनुवाई ___ अधीनम्-आयत्तम्) हैवाधीन, प्रा२न्धाधान, हैववश. અને અધ્યાય. दैववंश पुं. (देवानामयं दैवः स चासौ वंशः) हेवानी दैवाहोरात्र पुं. (दैवः अहोरात्रः) मनुष्यना 3 वर्ष वंश, हैवान युग. જેટલા કાળની બરોબર દેવનો એક દિવસ અને दैववाणी स्त्री. (दैवी वाणी) शव, संस्कृत रात्रि. भाषा -'संस्कृतं नाम दैवीवागन्वाख्याता महर्षिभिः' | दैविक त्रि. (दैवस्यायं दैवे भवे वा ठक्) हेवन, हेव. -दण्डी । -गीर्वाणवाणीवदनं मुकुन्दसंकीर्तनं चेत्युभयं । संधी. -अहोरात्रे विभजते सूर्यो मानुषदैविके । हि लोके-वोपदेवः । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः-मनौ १।६५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy