SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ दैवक-दैवप्रश्न शब्दरत्नमहोदधिः। १११९ (न. देवो देवताऽस्य अग्) देवतीर्थ - | दैवतस् अव्य. (देव+तसिल्) हैवथी, वियोगे, कायमगुलिमूलेऽग्रे दैवं पैत्र्यं तयोरधः-मनु० २।५९।। प्रा२०५२ut. (त्रि. दिवि भवः अण्) शम थना२. (न. देव | दैवतरस (पं.) ते. नामना से षि एव स्वार्थे अण) हेव, भाग्य- 'राजद्रोहसमुद्यतं | दैवतरेय, दैवति पुं. (देवतरस्य श्रेष्ठदेवस्यापत्यं ढक् प्रतिदिनं दैवं हि मां बाधते' -जीवं० च० का० । ___ दैवतस्यापत्यं पुमान् इञ्) श्रेष्ठ विनो पुत्र. -दैवाधीनं जगत् सर्वं जन्मकर्मशुभाशुभम् । संयोगाश्च दैवतरेयी स्री. (देवतरस्यापत्यं-स्त्री डोष्) श्रेष्ठ विनी वियोगाश्च न च दैवात् परं बलम्-ब्रह्मवैवर्ते । पुत्री... (न. देवो देवभेदो देवताऽस्य अञ्) ते. नामन मे दैवता स्त्री., दैवत्व न. (देवस्य भावः तल् टाप्-त्व) श्राद्ध aj, देवत्व.. दैवक पुं. (देव एव देव+स्वार्थे क) देव, देवता. दैवत्य न. (देवता+स्वार्थे ष्यब्) देवता, हेव. दैवकी स्त्री. (देवकस्थापत्यं स्त्री अण् ङीष्) श्री.३०॥ी. देवदत्त पुं. (देवदत्तस्य छात्रः) वित्तनो शिष्य. (त्रि. भाता है.डी देवदत्ते भक्तिरस्य अचित्तत्वाभावान्न ठक् किन्तु देवकीनन्दन, देवकीपुत्र, देवकीसुत, दैवकीसूनु पुं. अण्) हैवहत्त. 6५२नी मतिauj. (दैवक्याः नन्दनः-पुत्रः-सुतः-सूनुः) श्रीकृष्णा, वासुदेव- | दैवदत्ति, दैवदत्तिक पुं. (देवदत्तस्य अपत्यम् इञ्/ दैवकीनन्दनः श्यामः श्रीश्यामाप्राणवल्लभः देवदत्ताद् भवः ठञ् जिठ वा) हेवहत्तनो पुत्र. पाद्मो० १११ अ०। दैवकोविद, दैवचिन्तक, दैवज्ञ त्रि. पु. (देवे शुभा दैवदत्तिका, दैवदत्तिकी स्त्री. (दैवदत्तिक ठञि टाप् डीप) हेवहत्तनी पुत्री... शुभज्ञापकहेतौ कोविदः/दैवं लक्षणेन शुभाशुभं चिन्तयति चिन्ति+ण्वुल/देवं जानाति ज्ञा+क) दैवदर्शनिन् पुं. ब. व. (देवदर्शनेनर्षिणो दृष्टमधीयते જ્યોતિષી, દૈવજ્ઞ-શુભાશુભને અગાઉથી જાણનારો ___णिनि) हेक्श न षिो को ये वह भागने. 19-0२. दैवदारव त्रि. (देवदारोर्विकारः अञ्) विहार नैमित्ति:- दैवज्ञान् वेदविदुषः पर्यपच्छच्छुभ दिन् - 53lk देवीभाग० १।२०।३४। (त्रि.) हैव. ५उत, हैवने. अनावो, हेवहारनु अनावस.. જાણનાર વિદ્વાનું. दैवदीप पुं. (देवः सूर्याधिष्ठातृको दीपः, चक्षुषः दैवकोविदा, दैवज्ञा स्त्री. (देवेः देवनिमित्तशुभाशुभज्ञाने सूर्याधिष्ठातृत्वात् तथात्वम्) नेत्र, ज, वि. सम्बन्धी कोविदा दैवं जानाति टाप्) हेव. निमित्त शुम साने हीवो. અશુભને જાણનારી સ્ત્રી-દૈવજ્ઞા. दैवदुर्विपाक पुं. (देवस्य दुर्विपाक:) हैव.नी. दुर्विप.5, दैवक्षत्रि (पुं.) डोष्टुवंश से. . हुष्ट नसीम, पोर्ट इ. दैवगति, दैवघटना स्त्री. (दैवस्य गतिः-घटना) नसीबानी. दैवदोष पुं. (दैवस्य दोषः) मायनो होष. __गति, नसीमनी घटना. दैवपर त्रि. (दैवं भाग्यं परं प्रधानं चिन्त्यं वा यस्य) दैवत न. पुं. (देवतैव दैवतं स्वार्थेऽण) हेव, देवता.. प्रा२०६४ भुज्य छ मे भानना२- श्रूयते तद्विदुर्धारा -'दैवतस्य भयादेव प्रह्वा जिह्वा प्रर्वतते' -जीवं० दैवप्रश्नमुपश्रुतिम्-हारावल्याम् २२। -'सम्पत्तेश्च विपत्तेश्च च० का० । -दैवतानि यानि त्वां परिपालयन्त्यावसन्ति । दैवमेव हि कारणम् । इति दैवपरो ध्यायन्नात्मना न च -रामायणे २।५०।२। (न. देवतानां समूहः अण्) | विचेष्टते -काम० नी० । हवतीनो समूड, निरस्तिन, तृतीय -'यस्य दैवप्रमाणक त्रि. (दैवमेव प्रमाणं यस्य कप्) भविष्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैः' -अन्ययोग- ઉપર આધાર રાખનાર, દેવને પ્રમાણ માનનાર. .. -स्याद्वादमञ्जरी । (त्रि. देवतायाः इदमण्) हेवता | दैवप्रश्न पुं. (दैवे देवनिमित्तशुभाशुभविषये यः प्रश्नः) संबधी, हेव. संबंधी.. પૂર્વનાં કરેલ શુભ શુભ કમની જિજ્ઞાસા, ભાગ્યના दैवतन्त्र त्रि. (दैवं तन्त्रं प्रधानं यस्य) हैवाधीन, વિષયમાં શુભાશુભ સંબંધી પ્રશ્ન, દેવવાણી. मायाधीन. (पुं. दिवि भवः दैवः प्रश्नः) भावा .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy