SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ दुःख-दुःसाध शब्दरत्नमहोदधिः। १०७५ दुःख पुं. (दुष्टानि खानि यस्मिन्, दुष्टं खनति खन् ड | दुःशला (स्री.) ते. नामनी धृतराष्ट्रनी पुत्री.. यद्वा दुःखयतीति+अच् वा) :- सुखं हि दुःशास त्रि. (दुःखेन शिष्यतेऽसौ शास् कर्मणि वेदे दुःखान्यनुभूय शोभते-मृच्छ० १।१०। -सुखं च दुःखं खल्) नथी शिम मापी डाय ते.. च हर्ष च शोकं च मङ्गलालयम् -ब्रह्मवैवर्ते । - | दुःशासन त्रि. (दुःखेन शिष्यतेऽसौ शास्+युच्) मुश्दीथी. संसारवासे वसतां जनानां सुखं च दुःखं च सदा शासन थायछ ते. (पुं.) धृतराष्ट्रनो तनामना सह स्तः-संदेशे -न्यायविजयः । ५.3८, २०ी.गुथी. मेर पुत्र. પેદા થયેલ ચિત્તધર્મનો એક ભેદ, ન્યાયશાસ્ત્રમાં दुःशील त्रि. (दुष्टं शीलमस्य) दुष्ट २auj, ५२रान वात्माना स. गुए, स.स.२, राग - વર્તણૂંકવાળું. 'अम्यग्रभावः खलु बान्धवानां सुखस्य दुःखस्य च दुःशोध त्रि. (दुर्+शुध्+कर्मणि खल्) दु:. Alual वृद्धिहेतुः' -जीवंधर च. का. । 'दुःखमेव वा' त. યોગ્ય, દુખથી જેનો ઉપાય થઈ શકે છે. अ. । (त्रि.) विशिष्ट, दुवा -सुसुखा न च दुःखा सा न शीता न च धर्मदा' -हरिवंशे । दुःषन्धि पुं. (दुष्टः सन्धिः) 44. सदाड, अयोग्य. दुःखकर त्रि. (दुःखं करोति कृ+ट) हु. 5२॥२, संघि, हुष्ट सन्धि दुःषमस् अव्य. (दुष्टं सममत्र) ५.२.७५२. रीत. न પીડા કરનાર, दुःखग्राम पुं. (दुःखानां ग्रामो यत्र) संस२. (पुं. दुःखानां योग्य ते. नडा, ५२, निं. ग्रामः) दु:मीनो समूड. दुःषमसुषमा स्त्री. (जै. प्रा. दुसमसुसमा) हैनागम दुःखच्छिन्न त्रि. (दुःखेन च्छिन्नम्) हुथी छहाय ते. પ્રસિદ્ધ એક કાલ, જે બેંતાલીસ હજાર વર્ષ ઓછા दुःखजात त्रि. (जातं दुःखमस्य परनिपातः) ने दुः . सा५म. 1313 बना डोय छेते. यतुर्थ पेह थयेद छ त. (न. दुःखानां जातम्) मोनोस, योथो भारी. સમુદાય. दुःषमा स्री. (जै. प्रा. दुसमा) मे.वी.स. ४२ वर्ष नो दुःखत्रय न. (दुःखानां त्रयम्) आध्यात्मि., Auबिभौति, પાંચમો આરો જે જૈનાગમ પ્રસિદ્ધ છે. भने माधिवि. मे २९ दुः५- 'दुःखत्रयाभिधा- दुःषुप्त त्रि. (दुर्+स्वप्+क्त वा षत्वम्) राम ताज्जिज्ञासा तदपधातके हेतौ' - सांख्यतत्त्वकौ० । स्वप्नाj. (न. दुर+स्वप् भावे क्त) राजस्वप्न. दुःखदिर पुं. (दुष्टः खदिरः) . ५.२ पहिरनु, दुःषूति त्रि. (दुष्टा चासौ सूतिः) हुष्ट संतान वगैरे. 3. महासार, दुष्टखदिर । दुःषेध त्रि. (दुर+सिध्+खल् ष०) साधन, २वामi दुःखदोह्या स्त्री. (दुःखेन दोह्या दुह् + ण्यत्) हुमथ. 58.. દોહવાય તેવી ગાય. दुःसक्थ, दुःसक्थि त्रि. (दुष्टं सक्थि यस्य अच् वा) दुःखशील त्रि. (दुःखं शीलयात शील्+अण्) nit दुष्ट साथणवाणु, पराल वाणु. અનુભવ કરનાર. दुःसन्धान त्रि. (दुःखेन संधीयतेऽसौ) मुश्लीथी हु दुःखसागर पुं. (दुःखस्य सागर इव) दुनो ६.२यो, કરવા યોગ્ય, દુઃખે કરી સંધિ કરવા લાયક - संसार. दुःखा स्त्री. (जै. प्रा. दुक्खा) 40.0नी प्रे२५॥. उत्पन्न _ 'दुःसन्धानश्च दुर्जनो भवति' -हितोपदेशे થયેલી અસાતવેદના. दुःसम त्रि. (दुष्टं सममत्र) गेरवा , अयोग्य. दुःखित त्रि. (दुःखम् संजातमस्य तारकादिभ्य इतच्) दुःसह त्रि. (दुःखेन सह्यतेऽसौ खल्) भु२४दी थी. समायसामेल हुजी -दुःखिता यत्र दृश्येरन् विकृता सडन. थाय - राममन्मथशरेण ताडिता दुःसहेन पापकारिणः -मनु० ९।२८८। हदये निशाचरी-रघु० ११।२०। यथा- 'भवत्यनिष्टादपि दुःखिन् त्रि. (दुःखमस्त्यस्य इनि) हु:0, पी.30 पामे. ___ नाम दुःसहात्' कुमारसंभवे । -दुःखिनोऽदुःखिनो वाऽपि प्राणिनो लब्धचक्षुषः वह्निपु० । | दुःसहा (स्त्री.) नागहमनी... दुःशकुन न. (दुष्टं शकुनम्) अशुभ सूय निमित्त, दुःसाध त्रि. (दुःखेन साध्यतेऽसौ खल) हुथी. साधी અપશુકન. શકાય તેવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy