SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ दीप्तलोचनी-दीर्घ] शब्दरत्नमहोदधिः। १०६९ दीप्तलोचनी स्त्री. (दीप्तलोचन+स्त्रियां जातित्वात् ङीष्) | दीप्तिक स्त्री. (दीप्त्या कायति कै+क) दुग्धपाषाण Gall.. | नामर्नु मे वृक्ष.. दीप्तलोह न. (दीप्तं लोहमिव) सु. पित्तण दीप्तिमत् पुं. (दीप्तिरस्त्यस्य मतुप्) तिवाणु, (न. दीप्तं लोहम्) .शमान सोड, पेडं, वो. | ५शमान, तस्वी, ययति. (पुं.) श्रीरानी, दीप्तवर्ण त्रि. (दीप्तं स्वर्णमिव वर्णो यस्य) प्राप्त સત્યભામાંથી ઉત્પન્ન થયેલ એક પુત્ર. agfauj, ते४२वी. वाj. (पुं. दीप्तं स्वर्णमिव दीप्ती स्री. (दीप्तस्य स्त्री ङीष्) सिंड.. वर्णोऽस्य) तिस्वामी. दीप्तोद न. (दीप्तमदकं यत्र उदकस्य उदादेशः) ते दीप्तशक्ति स्त्री. (दीप्ता शक्तिः) प्रहीत. शति, विशिष्ट नामर्नु मे तीर्थ. सामथ्य. (पुं. दीप्ता शक्तिरस्रविशेषो यस्य) प्रति दीप्तोपल पुं. (दीप्तः सूर्यकिरणसम्पर्काज्ज्वलितः उपलः) स्वामी. (त्रि. दीप्ता शक्तिरस्त्रविशेषः सामर्थ्य वा સૂર્યકાન્ત મણિ, આગિયો કાચ. यस्य) प्रहीत. अस्त्र विशेषवाणु, प्राशमान दीप्त्य त्रि. (दीप्त्यै हितम्+यत्) हाप्ति. भाटे उतनु, સામર્થ્યવાળું. કાન્તિકારક, કાન્તિના હિતનું. दीप्ता स्त्री. (दीप्त+टाप्) inc0. वृक्ष, योतिष्मतान दीप्य पुं. (दीपाय अग्निदीपनाय हितम्+यत्) अमोह, aa.. જીરું, સૂંઠ, પીપર, મરી વગેરે જઠરાગ્નિને પ્રદીપ્ત दीप्तांशक पुं. (ताजकोक्तः सूर्यादेरंशभेदः) ४ाति५२२५ ४२॥२. पहा. -यमानी दीप्यको दीप्यो भूतिकश्च પ્રસિદ્ધ સૂર્યાદિના અંશ. यमानिका - वैद्यकरत्नमालायाम् । (त्रि. दीपाय दीप्तांशु पुं. (दीप्ता अंशवो यस्य) सूर्य, आनु हितम् यत्) दीवाना तिर्नु, हीवाने हित51२४, ६५वा. ॐ3. योग्य. दीप्ताक्ष पुं. (दीप्ते अक्षिणी यस्य अच्) लिला.. दीप्यक पं. (दीप्य+संज्ञायां स्वार्थे वा कन) समाह (त्रि. दीप्ते अक्षिणी यस्य) प्राप्त, नेत्रवाणु, नृ५, यवानी -सैन्धवं चन्दनं कुष्ठं दीपकं च फलं पृथक शक्षस.व. -भावप्र० । मयू२शिमा, २४८, ते नामनी सां२. दीप्ताक्षी स्त्री. (दीप्ताक्ष+स्त्रियां ङीष) लिला. (न. दीपाय हितं साधुरिति वा० यत् स्वार्थे कन्) दीप्ताग्नि त्रि. (दीप्तोऽग्निरस्य) प्रदीप्त मानिनवाणु, ___ मोह, यवानी, बलियू31... જેનો જઠરાગ્નિ પ્રદીપ્ત હોય તે. (પુ.) અગત્ય दीप्यका स्त्री. (दीप्य+कन्+टाप्) अमोह नामना पि. -सधूमदीप्ताग्निरुचीनि रेजुस्ताम्रोत्पलान्याकुलषट्पदानि-भट्टिः २।२। (पुं.) प्राप्त सेवा अग्नि. वनस्पति. दीप्यमान त्रि. (दीप्+शानच् आने मुक्) 21.3124nj, दीप्ताङ्ग त्रि. (दीप्तमङ्गमस्य) प्राप्त गवाणु, Hशमान. शरीरवाणु. (पुं. दीप्तं भासितमङ्गमस्य) शिवाणु, तस्वी, अन्तिवाणु.. मयूर पक्षी, भो२. (न. दीप्तमङ्गम्) प्राप्त dion, दीप त्रि. (दीप्यते दीप्+र) शमान, तस्वी . . પ્રકાશમાન શરીર. क्वचित् क्वचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् - दीप्तागी स्त्री. (दीप्तांग+स्त्रियां जातित्वात् ङीष्) कथासरित्० २५।१३५ । - "हिंस्रेषु दीप्रास्त्रधरः कुमारः' मयूरी, भो२. पक्षिय.. -भट्टौ. । दीप्ति स्री. (दीप्यतेऽनयेति दीप्+भावे संज्ञायां कर्त्तरि दीयमान त्रि. (दीयते इति, दा कर्मणि शानच्) हेवातुं, च क्तिन्) स्त्रीनु स्वाभावि सौन्ध्य - कान्तिरेव हेवाती वस्तु -पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति वयोभोगदेशकालगुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता -तिथ्यादितत्त्वम् । (पृ.) भनि, यि वृक्ष. चेद् दीप्तिरुच्यते-उज्ज्वलनीलमणिः । इन्ति, प्रमा, दीर्घ, दीर्घक पुं. ( विदारे बाहुलकात् घञ् घस्य ते४, भिव्यक्ति, प्र.२१, दम, सु, unt नेत्त्वम् दीर्घ+कन्) , व्या5२९॥२८२ प्रसिद्ध यपलता, सत्य% Hist२ -कान्तिरेवातिविस्तीर्णा द्विभावापोटी २५२ -एकमात्रो भवेद् ह्रस्वः द्विमात्रो दीप्तिरित्यभिधीयते (पुं. दीप+संज्ञायां कर्तरि क्तिन्) दीर्घ उच्यते - श्रुतबोधे । सतासवृक्ष, नजिये.२र्नु તે નામે એક વૈશ્વદેવ. 53, सिंह, राम, ५, , सिंड, न्या, तु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy