SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १०६८ शब्दरत्नमहोदधिः। [दीपशिखा-दीप्तलोचन दीपशिखा स्त्री. (दीपस्य शिखा) हीवनी. यात- | दीप्त त्रि. (दीप्+क्त इडभावः) शेj, तस्वी, सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा हीद, प्रहीत. थयेद -ततः शकुनयो दीप्ता मृगाश्च सा-रघु० ६।६७। हावा- आ. (स्त्री. दीपसिंहा जै. क्रूरभाषिणः । दीप्तायां दीशि भाषन्तो भयमावेदयन्ति प्रा.) बहात्त. यवताना स्त्रीन नाम. मे-हरिवंशे १६८१३। (दीप्+क्त) सोन, डी. (पुं.) दीपश्रृङ्खला स्त्री. (दीपानां शृङ्खलेव) दीवानी. २, दा, सिंह, नानी में रोग -घ्राणे भृशं दाहसमन्विते દીવાની પંક્તિ. तु विनिःसरेद् धूम इवेह वायुः । नासा प्रदीप्तेव च दीपसंज्ञ पुं. (दीप इति संज्ञा यस्य) यित्र नमर्नु यस्य जन्तोर्व्याधिस्तु तं दीप्तमुदाहरन्ति- सुश्रुते उ० २२. अ० । -दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं वृक्ष. दीपाङ्ग पुं. (जै. प्रा. दीवङ्ग) नमर्नु मे ८५वृक्ष, स्वादु यच्छीतलं च -तत्रैव २३. अ० । જેમાંથી દીવા સરખી જ્યોતિ પ્રગટે એવું કલ્પવૃક્ષ. दीप्तक न. (दीप्तमेव स्वार्थे कन्) सौनु. | दीप्तकीर्ति पुं. (दीप्ता कीर्तिर्यस्य) तिस्वामी(त्रि.) दीपान्वित त्रि. (दीपैरन्वितः) Elaunj... ___प्राप्त. यशवाणु, Hशमान तिवाणु. (स्री. दीप्ता दीपान्विता, दीपाली, दीपावली स्त्री. (दीपैरन्विता/ कीर्तिः) ५शमान. ५२, प्रदीप्त होत. दीपानां आली श्रेणी/दीपानाम् आवली दीपानाम् दीप्तकेतु (पुं.) ते. नामनो मे २०%81, ४६. सf आवली यत्र) वाली. -येयं दीपान्विता राजन् ! भनुनो मे पुत्र. (त्रि. दीप्ता केतुर्यस्य) प्रहीत. ख्याता पञ्चदशी भुवि- भविष्यपु० । आश्विन १६ तस्वी वाणु (पुं. न. दीप्तः केतुः) प्राप्त અમાવસ્યા, જે દિવસે અન્તિમ તીર્થંકર ભગવાન 4%, ते४स्वी 4%t. भावीर स्वामी मोक्ष५६ पाभ्या तमना भ.२ मां दीप्तजिह त्रि. (दीप्ता जिह्वा यस्य) महात. विवाणं પ્રગટાવવામાં આવતી દીવાઓની હાર, દીપાવલી પર્વ.. ___-दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननःદીવાની પંક્તિ. महा० १।२२।३७। दीपिका स्री. (दीपयति प्रकाशयति गृहादीनिति दीप+ | दीप्तजिह्वा स्त्री. (दीप्ता जिह्वा यस्याः) मे.तनी. णिच्+ण्वुल टाप् अत इत्वम्) al, नानो डीवो, શિયાળવી જેણીના મુખમાંથી રાત્રિએ સ્વભાવથી જ તે નામની એક રાગિણી જે હિપ્ટોલ રાગની પત્ની અગ્નિ ઝરે છે. (આલંકારિક રૂપે દુષ્ટ સ્વભાવવાળી तरी मनाय छे से सायंडावे. गाय -प्रदोषकाले ક્લેશ કરનારી સ્ત્રી માટે પણ આ શબ્દ વપરાય છે.) गृहसंप्रविष्टा प्रदीपहस्तारुणगात्रवत्रा । सीमन्तसिन्दू- दीप्तपिङ्गल पुं. (दीप्तः पिङ्गलश्च दीप्तं स्वर्णं तद्वत् रविराजमाना सुरक्तमाल्या किल दीपिकेयम्- ___ पिङ्गलो वा) सिंह. सङ्गीतदामोदरे । -स ललितकुसुमप्रबालशय्यां दीप्तपिङ्गली स्त्री. (दीप्तपिङ्गल+स्त्रियां जातित्वात् ङीष्) ज्वलितमहौषधिदीपिकासनाथाम्-रघु० ९।७० । (स्री.) सिंड. . ४२वावादी, यथा-'तज्ज्ञानदीपिकाख्यै दीप्तमूर्ति त्रि. (दीप्ता मूर्तिरस्य) तस्वी. भूतिवाणु, तत्पञ्जिकायां विलोक्य ताम्' -सागरधर्मामृते । स्पष्ट પ્રદીપ્ત આકારવાળું, પ્રકાશમાન સ્વરૂપવાળું. १२नारी, हेभ- तर्कदीपिका (पुं. दीप्ता मूर्तिरस्य) वि. (स्री. दीप्ता मूर्तिः) પ્રકાશમાન મૂર્તિ, તેજસ્વી શરીર. दीपित त्रि. दीप्+तारकादीभ्य इतच्) प्रहीत. ४२एं, | दीप्तरस पुं. (दीप्त उज्ज्वलो रसोऽस्य) मे तनो , 45uशित. [ये, संतप्त. २j, सहीपत :२९. -'प्रदीपैः हो, मगसियो. दीपिते देशे नह्यन्धतमसो गतिः' - क्षत्रचूडामणौ । | दीप्तरोमन् (पुं.) ते. नामना विश्ववि. (त्रि. दीप्तानि दीपितृ त्रि. (दीपयतीति दीप्+णिच्+तृच्) पावन.२, रोमाणि यस्य) प्राप्त २izावाणु, ते स्वी. सुवावा. પ્રકાશિત કરનાર, પ્રકટ કરનાર. दीप्तलोचन पुं. (दीप्ते लोचने यस्य) लिला. दीपीय त्रि. (दीप+हितार्थपक्षे छ) हवाना तिर्नु.. ___ (न. दीप्ते च ते लोचने च) तेस्वा . दोयन, महीपत. दीपोत्सव पुं. (दीपैरुत्सवः/दीपैरुत्सवो यत्र) ही५.43 सायन, in. (त्रि. दीप्ते लोचने यस्य) हीत. ઉત્સવ, દિવાલી, આશ્વિન કૃષ્ણ અમાસ. આંખવાળું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy