SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ मशणयो. चन्द्रवंश्य-चन्द्रिकापायिन्] शब्दरत्नमहोदधिः। ८३३ चन्द्रवंश्य त्रि. (चन्द्रवंशे भवः यत्) यंद्रवंशमi पहा थनार. | चन्द्रांश पुं. (चन्द्रस्य अंशुः) विष्ण, ५२ १२, यंदन 3२९॥ चन्द्रवर्तन न. द्वारा अक्षरना पवाजो . छ. चन्द्रातप पुं. (चन्द्रस्य आतो गमनं ततः पाति पा+क) चन्द्रवल्लरी, चन्द्रवल्लिका, चन्द्रवल्ली स्त्री. (चन्द्र | यं४२). (चन्द्रस्य आतप इव किरणः) यांनी, इव वल्लरी/ चन्द्र इव वल्ली सुधातुल्यमधुस्रावित्वात्) यंद्रनो प्र.श. -चन्द्रातपमिव रसतामुदेतम्-काद० । सोमसता. चन्द्रानन पं. (चन्द्र इवाननमस्य) मनदीपना रावत चन्द्रविहङ्गम पुं. (चन्द्र इव शुभ्रः विहङ्गमः) मे ક્ષેત્રમાં ચાલુ અવસર્પિણીના પ્રથમ તીર્થકર, કાર્તિક तनुं धोj पक्षी -शङ्खचिल). स्वाभा. (त्रि. चन्द्र इव आननमस्य) यंद्र व चन्द्रवत न. (चन्द्रस्य चन्द्रलोकप्राप्तये व्रतम्) यान्द्राय। મુખવાળું. નામનું વ્રત. चन्द्रानना स्त्री. (जै. द.) यंदनी भाई आनन्द उत्पन्न चन्द्रशाला, चन्द्रशालिका स्त्री. (चन्द्रः शालेवाधारो કરનારી, શાશ્વતી જિન પ્રતિમાઓમાંની ત્રીજી પ્રતિમાનું यस्याः / चन्द्र इव शाला उच्चस्थितत्वात् स्त्रियां नाम. कन्) यांनी ज्योत्स्ना -वियद्गतः पुष्पकचन्द्रशाला क्षणं प्रतिश्रुन्मुखराः करोति-रघु० १३।४०। ५२नो चन्द्रापीड पुं. (चन्द्रः आपीडः शिरोभूषणं यस्य) मावि, ઉપરનો ભાગ, છેક છેલ્લો માળ, અગાસી. तनामनो में.5 पुत्र -राजचूडामणिः श्रीमांश्चन्द्राचन्द्रशिरस् पुं. (चन्द्रः शिरसि यस्य) शिव-माहेव. पीडस्ततोऽभवत्-राजत० ४।४५ । चन्द्रशिला स्त्री. (चन्द्रप्रिया शिला) यन्द्रान्त मा. चन्द्रार्द्ध पुं. (चन्द्रस्य कलारूपः भागः तुल्यभागार्द्धम्) चन्द्रशूर पुं. (चन्द्रे तज्जे श्लैष्मिके रोगे शूर इव) ચંદ્રનો અર્ઝ ભાગ. चन्द्राभरण पुं. (चन्द्रः आभरणं यस्य) शिव, मडाव. चन्द्रशेखर पुं. (चन्द्रः चन्द्रकला शेखरेऽस्य) मडाव, | चन्द्रालोक पुं. (चन्द्रस्य आलोक:) यंद्रनो , ते. शिव -रहस्युपालभ्यत चन्द्रशेखरः -कु० ५५८। से ना में मानो अंथ. નામનો એક પર્વત, તે નામનો એક રાજા. चन्द्रावली स्त्री. तनामनी में वृहावनानी गयी. . चन्द्रसम्भवा स्त्री. (चन्द्रः सम्भवोऽस्याः) नानी.मे.दया.. | राधाचन्द्रावलीमुख्याः प्रोक्ता नित्यप्रिया व्रजे-उज्जवल चन्द्रसंज्ञ पुं. (चन्द्रस्य संज्ञेव संज्ञा यस्य) पू२. -नीलमणिः । चन्द्रसालोक्य न. (चन्द्रेण सह सालोक्यम्) यंदवानी. चन्द्रास्पदा स्त्री. (चन्द्रः आस्पदं यस्याः) वनस्पति प्राप्ति. ____5153uशिं. चन्द्रसूर पुं. चन्द्रशूर श६ हुआ. चन्द्रिक पुं. (चन्द्रि चन्द्रयुक्तं कं शिरोऽस्य) मय, चन्द्रसेन पुं. (चन्द्रा आह्लादिका सेना अस्य) ते | शंभु. નામનો ભારત પ્રસિદ્ધ એક રાજા. चन्द्रिका स्री. (चन्द्रः आश्रयत्वेन अस्त्यस्याः ठन्+टाप्) चन्द्रहन् पुं. (चन्द्रं हतवान् हन्+क्विप्) रा. यांनी. -इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिचन्द्रहन्त पुं. (चन्द्रं हन्ति हन्+तृच्) ते. म.नी. मे. मप्युत्तरलीकरोति-नै० ३११६, -कामुकैः कम्भीलकैश्च असु२. चन्द्रहनु । परिहर्तव्या चन्द्रिका - मालवि० ४, -मेघमुक्तविशदां चन्द्रहास पुं. (चन्द्रस्येव हासः प्रमाऽस्य चन्द्रं हसति स चन्द्रिकाम्-रघु० ।१९।३९ । यंदन #वाणु, मे. सितत्वात् हस्+अण्) तरवार, रावनी. त२वार. (न.) ३ . જાતનું માછલું, મોટી એલચી, ચન્દ્રભાગા નદી, ધોળી चन्द्रहासा स्त्री. (चन्द्रहास+टाप्) वनस्पति. धोनी ભોરિંગણી, મલ્લિકા, મેથી, ચંદ્રના પ્રકાશની પેઠે मोरिंगी, वनस्पति गयो, आयत्री३५ वी. . આનંદ આપનારી સ્ત્રી, અશેળિયો. चन्द्राहासा चारुदात्री चकोरी चन्द्रहासिनी-देवीभाग० | चन्द्रिकादाब पुं. (चन्द्रिकाया द्राबो निःष्यन्दो यस्य) १२।६।४८। ચન્દ્રકાન્ત મણિ. चन्द्रा स्त्री. (चदि आलादे रक्) अवयी. यह२वी, चन्द्रिकापायिन् पुं. (चन्द्रिकां पिबति पा+णिनि) 45२ ચંદ્રનો પ્રકાશ, વનસ્પતિ ગળો. ५६.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy