SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ८३२ चन्द्रगोलिका स्त्री. (चन्द्रगोल: साधनत्वेनास्त्यस्य ठन्) भ्योत्स्ना, चंद्रनुं अभ्वाणं. शब्दरत्नमहोदधिः । चन्द्रचञ्चल पुं. (चन्द्र इव चञ्चलः) खेड भतनुं भाछसुं. चन्द्रचार पुं. (चन्द्रस्य चार: गतिभेदः) चंद्रभंडसनुं राशीविशेषमां गमन-४. चन्द्रचूड पुं. (चन्द्रः चूडायां यस्य) शिव, महादेव. चन्द्रज, चन्द्रजात, चन्द्रतनय, चन्द्रपुत्र, चन्द्रसम्भव, चन्द्रसुत, चन्द्रात्मज पुं. (चन्द्राज्जायते जन्+ड) बुध ग्रह चंन्द्रतापन न. ( चन्द्रं तापयति ) ते नामनो खेड छानव चन्द्रदार पुं. ब. व. (चन्द्रस्य दाराः) अश्विनी वगेरे સત્તાવીસ નક્ષત્ર, દક્ષપ્રજાપતિની અશ્વિની આદિ उन्याखी. चन्द्रदेव पुं. ते नामनी खेड राभ. चन्द्रद्युति पुं. (चन्द्रस्य द्युतिरिव द्युतिरस्य) थंहन (स्त्री. चन्द्रस्य द्युतिः) चंद्रनी अंति, यंद्रनो प्राश. चन्द्रनाभ पुं. (चन्द्रो नाभौ यस्य संज्ञायां अच्) ते નામનો એક દૈત્ય. चन्द्रनामन् पुं. (चन्द्रस्य नामान्येव नामान्यस्य) यूर चन्द्रपाद पुं. (चन्द्रस्य पादः) चंद्र२ि - नियमितपरिखेदा तच्छिरश्चन्द्रपादैः- कुमा० । चन्द्रपुष्पा स्त्री. (चन्द्र इव श्वेतपुष्पमस्याः) धोजी लोरिंगली. चन्द्रप्रभ पुं. ( चन्द्रस्य प्रभेव प्रभाऽस्य) योवीस તીર્થંકરમાંના આઠમા જૈન તીર્થંકર, ચન્દ્રકાંત મણિ, છત્રીનો દાંડો. (7.) તે નામનું ત્રીજા દેવલોકનું વિમાન, चंद्रनुं सिंहासन - चन्द्रप्रभं श्वेतमप्यातपत्रं सौवर्णस्रग् भ्राजते चोत्तमाङ्गे -महा० ६ । २०१८ । चन्द्रप्रभा स्त्री. ते नामनी प्रमेह रोगने हानारी खेड गोजी - शम्भुं समभ्यर्च्य कृतप्रसादेनाप्ता गुटी चन्द्रमसः प्रसादात् - कालिकापु० २० अ० । यन्द्रहास नामनी મદિરા, ચંદ્રપ્રભા દેવી, દશમા અને ચોવીસમા તીર્થંકરની પ્રવ્રજ્યા પાલખીનું નામ, બાવચી. चन्द्रबाला स्त्री. (चन्द्रस्य कर्पूरस्य बालेव तुल्यगन्धित्वात्) भोटी खेसथी, खेड भतनी हवा, यांहनी, चंद्रनी पत्नी, रोडिशी. चन्द्रबिन्दु पुं. (चन्द्रः अर्द्धचन्द्रयुक्तो बिन्दुः) अध ચંદ્રાકાર રેખા. Jain Education International [चन्द्रगोलिका - चन्द्रवंश चन्द्रभस्मन् न. ( चन्द्र इव शुभ्रं भस्म ) यूर. चन्द्रभाग पुं. (चन्द्रस्य भार्गोऽत्र ) ते नामनी खेड पर्वत. चन्द्रभागा स्त्री. ते नामनी खेड नही - कासारं सागरं जातं चन्द्रभागा नदी तु सा -कालिकापु० २० अ० । चन्द्रभूति न. ( चन्द्रस्येव भूतिः कान्तिरस्य) ३५. चन्द्रमणि पुं. (चन्द्रप्रियो मणिः) चंद्रकान्त भि चन्द्रमण्डल न. ( चन्द्रस्य मण्डलम् ) चंद्रनुं मंडल तथा राहुविनिर्मुक्तमभवच्चन्द्रमण्डलम् - रामा० ५ ।। ३२ ।४८ । चन्द्रमल्ली स्त्री. (चन्द्र इव मल्ली) अष्टापदी दुखी. चन्द्रमस् पुं. (चन्द्रमाह्लादं मिमीते मि+असुन् मादेशः ) थंद्र -नक्षत्रताराग्रहसंकुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रि: - रघु० ६।२२. २. चन्द्रमा स्त्री. (चन्द्रेण मीयते मा+घञर्थे क) ते नामनी खेड नही. चन्द्रमौलि पुं. (चन्द्रो मौलावस्य) शिव, महादेव अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः । क्रीतस्तपोभिरिति वादिनी चन्द्रमौलौ -कु० ५।८६ । चन्द्ररसा स्त्री. (चन्द्र इव आह्लादको रसोऽस्याः) ते. નામની એક નદી. - चन्द्ररेखा स्त्री. (चन्द्रस्य रेखा) ते नामनी खेड अप्सरा उर्वशी मेनका रम्भा चन्द्ररेखा तिलोत्तमा काशीखण्डे ९ । ७ । जवयी नामनी वनस्पति, ते નામનો એક છંદ, ચંદ્રની રેખા. चन्द्ररेणु पुं. (चन्द्र आह्लादको रेणुरत्र) अव्ययोर. चन्द्रला स्त्री. (चन्द्र लाति ला+क) र्णाट प्रसिद्ध ते નામની એક દેવી, તે દેવીનું સ્થાનક. चन्द्रलेखा स्त्री. (चन्द्रं तत्कान्तिं लिखति लिख् + अण्) ચંદ્રની રેખા, બાવચી નામે વનસ્પતિ, તે નામનો छंह. चन्द्रलेश्या स्त्री. ( चन्द्रस्य लेश्या) यंद्रना विमाननी झांति.. चन्द्रलोह, चन्द्रलोहक न. ( चन्द्र इव शुभ्रं लोहम् ) ३युं. चन्द्रवत् त्रि. (चन्द्र + मतुप् ) चंद्रवाणुं (अव्य.) चंद्रनी पे.. चन्द्रवंश पुं. (चन्द्रः मूलपुरुषः वंशे यस्य) चंद्रनां संतानो, पुरुरवस् भनी परंपरा-डुन. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy