SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ दिशस् - दीक्षागुरु] शब्दरत्नमहोदधिः । १०६५ दिशस्, दिशा स्त्री. (दिश् +कसुन् । दिश्+टाप्) हिशा | दिष्ट्या अव्य. (दिशतीति सम्पदादित्वात् भावे क्विप् દર્શની સંખ્યા. दिशं देशनं स्त्यायति स्त्यै ष्ट्यै वा क्विप् ष्टुत्वम्) सुजथी, सानन्दथी, खुशीमां दिष्ट्या धर्मपत्नी समागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते श० ७ । भाग्ययोगे, हैवयोगे, भवरे - 'दिष्ट्याम्ब ते कुक्षिगतः परः पुमान्' -भागवते । दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः - उत्तर० १।३७ । दिष्णु त्रि. ( ददातीति दा + गिष्णु ) छाता. दिह (लेपने, अदा. उभ. सन. अनिद् देग्धि-दिग्धे) बींपवु, जरउवु, थोपडवु, वधावु, भाववु, खेडहु ४२. सम् + दिह संदेह वो संदग्धो विजयो युधिपञ्च० ३ | १२ | लूस हरवी, उतबुद्धि - पान्तु त्वामकठोरकेलकशिखासंदिग्धमुग्धेन्दवः (जटाः)मा० १।२ । या धूपैर्जालविनिःसृतैर्वलभयः संदिग्ध - पारावता:- विक्रम० ३।२। दिशाकुमार पुं. (जै. प्रा. दिसाकुमार) से नामनी ભવનપતિ દેવતાની એક જાત. दिशाकुमारी, दिशाकुमारिका स्त्री. (जै. प्रा. दिसाकुमारी / दिसाकु मारिआ, दिसाकुमारिका) દિશાઓની અધિષ્ઠાત્રી ભવનપતિ જાતની દેવી કે જે તીર્થંકરનો જન્મ મહોત્સવ ક૨વા સૌથી પ્રથમ खावे छे. दिशागज पुं. (दिशायां स्थितो गजः ) द्वि-द्विशानो हाथी. दिशाचक्षुस् (पुं.) गरुडनो खेड पुत्र. दिशादि पुं. (जै. प्रा. दिसाइ दिसादि) दिशा विधिशानी શરૂઆત જ્યાંથી થાય છે તે મેરુપર્વત, दिशापाल पुं. (दिशां पालयति पालि+अण्) इन्द्राहि हिझ्यास. दिशोदण्ड पुं. ( दिशमनादृत्य दण्डः अलुक् समासः) દિશાનો અનાદર કરીને દંડ. दिश्य त्रि. (दिशि भवम् यत्) द्विशामां थनार. दिष्ट त्रि. (दिशि + कर्मणि क्त) जतावेल, डडेल, उपदेशेल, समभवेस - गाधेयदिष्टं विरसं रसन्तं रामोऽपि मायाचनमस्त्रचञ्चुः- भट्टिः २।३२। ( न दिशति इष्टानिष्टफलं ददाति दिश् संज्ञायां कर्तरि क्त) भाग्य, नशीज, आरब्ध उभे न दिष्टमत्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा - १४ । ५३ । १६ । (पुं. दिशतीति दिश + क्त) डाल, समय, वैवस्वत मनुनो खेड पुत्र - सरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यतेभागवते ८ । १३ ।२ । facer at. (face+21) ELGER. दिष्टान्त पुं. (दिष्टस्य भाग्यस्य अन्तोऽत्र) भाग्यनो अन्त-भरा - 'दिष्टान्तमाप्स्यति भवानमपि पुत्रशोकात्' - रघुवंशे ९ । ७९ । जगाम काले धर्मात्मा दिष्टान्तं पुत्र-पौत्रवान् महा० ११५८।२७ । दिष्टि स्त्री. (दिश् भावे क्तिन् संज्ञायां कर्तरि क्तिच् वा ) हर्ष, आनंह, मंगल, खुशीनी वात - दिष्टिवृद्धिसंभ्रमो महानभूत्-का० ७३ । सारी वात, भाग्ययोगे-हैवयोगे, खेड भतनुं भाप, उपदेश, उत्सव - 'राजकुले दिष्टिवृद्धिसम्भ्रमो महानभूत्' -काद० । Jain Education International दी (क्षये, दिवा. आ. अक अनिट् दीयते) क्षय पाभवो, नाश पामवु, क्षीरा थवुं, उभ थयुं, जोछु थयुं. दी स्त्री. ( दी+क्विप्) क्षय, नाश. दीक्षू (मौण्ड्ये यागे उपनयने नियमव्रतयोरादेशे च, भ्वा. आ. नियमव्रतादेशोपनीतिषु अ., स. सेट्दीक्षते ) भुंडन ४२- राव, छीक्षा सेवी - खापवी, યજ્ઞ કરવો, જનોઈ ધારણ કરવી, નિયમ કે વ્રતનો आहेश ४२वो, धर्मोपदेश हेवो. दीक्षण न. ( दीक्षू + भावे ल्युट् ) छीक्षा, संयम, यारित्र.. दीक्षणीय न. ( दीक्षणाय हितादि छ) दीक्षानुं साधन. दीक्षणीयेष्टि स्त्री. ( दीक्षणीया इष्टिः ) दीक्षा बीघा અગાઉ જે ઇષ્ટિ થાય છે તે, સૌમિક ઈષ્ટિ, વાજપેયના અંગરૂપ એક ઇષ્ટિ. दीक्षा स्त्री. (दीक्षू भावे अ-स्त्रियां टाप्) नियम, संयम, ચારિત્ર, ઉપનયન-જનોઈનો સંસ્કાર, મંત્ર વગેરેનો ઉપદેશ, યજ્ઞ નિમિત્તે નિયમ, જપ હોમ વગેરેનો આરંભ, અમુક કોઈ ઉપદેશ લેવો તે, નિયમાદિનો સ્વીકાર -' ददाति दिव्यतां तावत् क्षिणुयात् पापसन्ततिः। तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैःगौतमीयतन्त्रे । - दीयते ज्ञानमत्यन्तं क्षीयते पापसंचयः । तस्माद् दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिःयोगिनीतन्त्रे । दीक्षागुरु पुं. (दीक्षायां गुरुरुपदेष्टा ) मंत्राहिनो उपदेश ક૨ના૨ ગુરુ, ધર્મગુરુ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy