SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १०६४ दिव्यलता स्त्री. (दिव्या वनभवा लता) भोरवेल, हेवता वेलो.. शब्दरत्नमहोदधिः । दिव्यवस्त्र पुं. (दिव्यं वस्त्रं यस्मात् ) सूर्यशीला, सूर्यनी प्रकाश (न. दिव्यं सुन्दरं दिवि भवं वा वस्त्रम्) सुन्दर वस्त्र, स्वर्गीय वस्त्र (त्रि. दिव्यं वस्त्रमस्य ) દેવતાઈ વસ્ત્રવાળું, સુન્દર વસ્ત્રવાળું. दिव्यसरित् स्त्री. (दिव्या सरित्) खाशगंगा, गंगानही. दिव्यसानु (पुं.) ते नामनो से विश्वद्देव. (पुं. दिव्यः सानुर्यस्य) हिव्य शिजरवाणी पर्वत. दिव्यसार पुं. (दिव्यः मनोज्ञः सारो यस्य) शासवृक्ष, सानुं उ. दिव्यस्त्री स्त्री. (दिव्या स्त्री) सुन्दर स्त्री, अप्सरा. दिव्या स्त्री. (दिवि भवा दिव् + यत् ततष्टाप्) जसानुं आउ, शतावरी नामनी वनस्पति, ब्राह्मी वनस्पति, भोटु करं, धोनी हुव, हरडे, साहित्य प्रसिद्ध खेड नायिडा. दिव्याक पुं. (जै. प्रा. दिव्याग) भुङ्गुलि सर्पनी रेड भत. दिव्यादिव्य पुं. (दिव्यश्चादिव्यश्च) खेड नाय लेह, લૌકિક તથા અલૌકિક વીર જેવો કે અર્જુન જેવો. दिव्यादिव्या स्त्री. (दिव्या च अदिव्या च) खेड नायिडा प्रेम टु द्रौपदी वगेरे, उपदेवी. दिव्यान्न न. (दिव्यं अन्नम् ) देवता खत्र, सुन्दर अन दिव्यासन (न.) तन्त्रशात्र प्रसिद्ध खेड प्रहारनुं खास. दिव्येलक (पुं.) खेड प्रहारनो सर्प. दिव्योदक न. (दिव्यमान्तरीक्षमुदकम् ) वरसाहनुं पाशी, ઝાકળ, ધુમ્મસ વગેરે, ભાગીરથીનું પાણી. दिव्योपपादक पुं. (दिव्यश्चासौ उपपादुकश्चेति दिव्य + उपपद्+उकञ्) स्वर्गलोमा पेहा थनार छेव वगेरे, આકાશમાં ઉત્પન્ન થનાર. दिव्यौघ पुं. (दिव्यानां स्वर्गीयगुणानामोघो यत्र) तंत्रशास्त्र प्रसिद्ध गुरु- महादेवो महाकालस्त्रिपुरश्चैव भैरवः । दिव्यौघा गुरवः प्रोक्ता सिद्धौघान् कथयामि तेशक्तिरत्नाकरतन्त्रे । शिवनां स्व३यो, रुथिरा नामनी औषधि.. दिव्यौषधि स्त्री. (दिव्या औषधिः) भएासीस.. दिश् (दाने आज्ञापने कथने च, तुदा. उभ. सक. अनिट् दिशति, दिशते) हेवुं, खाज्ञा रवी- दिदेश कौत्साय समस्तमेव- रघु० । स्मर्तं दिशन्ति न दिवः सुरसुन्दरीभ्यः - किरा० ५ २८ । हेवु, जाडवु. Jain Education International [दिव्यलता - दिश अति + दिश् -पोताना विषयनो त्याग दुरी अन्य विषयनो उपदेश उरवो, समानपणे अहेवुं -या प्रधानमल्लनिर्वहणन्यायेनातिदिशति-शारी० । अनु+ दिश् पाछणथी हेवु. अप + दिश् छ्वुं मित्रकृत्यमपदिश्य- रघु० १९ । ३१ । यथार्थने छुपावकुं - शिरः शूलस्पर्शनमपदिशन् दश० ५० । वि + अप + दिश्- व्यवहार अरवो ते व्यपदिश्यते जगति विक्रमीत्यतः- शिशु० १५ १२८ । जहानुं अढवु अभि + दिश् -सन्मुख उपदेश खापवी. आ + दिश् -खाज्ञा ४२वी- आदिक्षदस्याभिगमं वनाय - भट्टिः ३ । ९ । उपदेश - वो अनु + आ + दिश् -पाछणथी खाज्ञा अरवी, उपदेश खापवो. प्रति + आ + दिश् निरा२ए॥ ४२प्रत्यादिष्टविशेषमण्डनविधिः श० ६।५ । कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् श० ५।३१ । जंउन डवु, तिरस्कार वो वि + आ + दिश् -विशेष 5. डेवु. सम् + आ + दिश् -सारी रीते खाज्ञा अरवी, सारी रीते ऽहेवु. सम् + आ + दिश् -सारी रीते खा ४२वी, सारी रीते ऽहेवु. उद्+दिश् -स्व३५ अहेवु, उद्देश जताववी ते प्रथमोद्दिष्टमासनम् - कुमा० ६ । ३५ । - सतां केनोद्दिष्टं विषयमसिधाराव्रतमिदम् भर्तृ० २।२८। उप+दिश् - उपदेश ४२वो- किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् - मृच्छ० ९ । ७ । शिषामश खापवी. प्रति + उप + दिश् सामो उपदेश आायवो, साभेथी तावj. निर्-दिश् - निर्णय जताववो, हेवु- निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य - रघु० १।९५ । प्रति + निर् + दिश् - प्रसंगने अनुसरतुं जतावदुं प्रति + दिश् -योग्य जताव, सन्मुख जतावकुं सम् + दिश् संदेशो अहेव - किं नु खलु दुष्यन्तस्य युक्तरूपमस्माभिः सन्देष्टव्यम् - श० ४ । सारी रीते ऽहेवु. (स्त्री. दिशति ददात्यवकाशं दिश्+क्विप्) हिशा- दिशः प्रसेदुर्मरुतो ववुः सुखाः रघु ) ० ३ | १४ | तक्षत, ६शनी संख्या, દર્શની સંખ્યાવાળું, શ્રોત્રેન્દ્રિયનો અધિષ્ઠાયક દેવ. (स्त्री. जै. प्रा. दिसा.) पूर्व खाहि हश दिशा, हिशाडुमार દેવતા, ભવનપતિ દેવની એક જાત, એ નામનું દશમા हेवसोऽनुं खेड विमान, प्रणाली -दिगियं सूत्रकृता प्रदर्शिता दासीसभं नृतसभं रक्षः सभमिमा दिशः अमर० । दिश पुं. (दिशति दिश्+क) विष्णु (त्रि. दिशति दिश्+क) हेजाउनार, जतावनार. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy