________________
१०५२
शब्दरत्नमहोदधिः।
[दावण्ड-दावप
दार्वण्ड पुं. (दारु इव कठिनोऽण्डो यस्य) मयूर, भार. | दार्टान्तिक त्रि. (वादि-प्रतिवादिनोः यस्मिन्नर्थे बुद्धिसाम्यं दार्वण्डी स्त्री. (दार्वण्ड+स्त्रियां जातित्वात् ङीष्) मयू२ । स दृष्टान्त तेन युतः ठञ्) दृष्टान्तवाण, उपमेय, पक्ष.ए, वेद.
ने ६ष्टान्ता होय.ते. - संस्रुत्य पतितं पुष्पात् दार्वाघाट पुं. (दारु आहन्ति, आ+हन्+अण् अन्तस्य यत् तु पत्रोपरि स्थितं, मधुराम्लकषायं च तद् दालं
टादेशः) 432 पक्षी -दाघाटमुखाच्चापि मधु कीर्तितम् -शब्दार्थकल्पतरौ । चासवत्राश्च भारत ! -महा० १०।७।१८ । शतपत्र दाल न. (पुष्पात् पतितं दले सञ्चितम् अण्) वनk ५क्षा.
મધ, જે પુષ્પમાંથી પડેલું હોય અને પાંદડાં ઉપર दाघाटी स्त्री. (दार्वाघाट+स्त्रियां जातित्वात् ङीष्)
એકઠું થયું હોય તે. ઝાડની બખોલમાં થતું મધ લક્કડકૂટ પક્ષિણી.
होय ते. (पुं. दले जातम् अण्) औद्रव, औदी. दाघात त्रि. (दारुणि आघातो यस्मात् आ+हन्+अण्) दालन न. (दालयति दल+णिच्+ल्यु) मे तनो _eusi ना२.
तनो रोग. दार्विका स्री. (दारयतीति दृ+णिच्+उन्+ङीप् दार्वी
दालव पुं. (दलति दल+उन् तस्यायं अण्) में 4.5२र्नु, स्वार्थ कन् टाप् पूर्वहस्वश्च) ५३ ७१६२ न. 6tvupiथी.
स्थाव२ २. બનતું એક રસાંજન, રસવંતી, વનસ્પતિ પાથરી,
दाला स्त्री. (दल्यते दल्+कर्मणि घञ्+टाप्) [.5 ગોજિહુવા નામની ઔષધિ, ખરસટ ભોંપાત્રી નામે
નામે ઝેરી ઝાડ. वनस्पति.
दालि स्त्री. (दल+इन् दाडि डस्य ल वेति) पुणेj, दाविपत्रिका, दाविपत्री स्त्री. (दााः पत्रमिव पत्रमस्याः
धान्य, स-11, हाउभर्नु 33, द्वि, विहादी.edu. दार्विपत्रा, स्वार्थे कन्+टाप् अत इत्वम् ।
दालिका स्त्री. (दालैव दालिका स्वार्थ कन् टाप् अत दार्विपत्र+ङीष्) नमानी. वनस्पति, ५२सट
इत्वम्) णे.तुं शमी धान्य, ६८, मनु, , ભોંપાત્રી નામે વનસ્પતિ.
43 वृक्ष. . दावी स्त्री. (दारयतीति द+णिच+उन+ङीप अथवा
दालिम पुं. (दाडिम-डस्य ल) उभर्नु उ. द+'उल्वादयश्' निपातनात् साधुः) ८३७५६२
दाली स्त्री. (दाल्यते. दल+णिच्+इन्+ङीप्) , कटङ्कटेरी दावी स्यात् तथा दारुनिशेति च । ख्याता दारुहरिद्रा च-वैद्यकरत्न-मालायाम् । विहानु माउ,
द्विदल धान्य, मर्नु . (जैन. प्रा. दाली) Ec,
ट, त. હલદર, વનસ્પતિ પાથરી, દારૂહલદર પીસી કરેલું એક જાતનું રસાંજન-રસવંતી.
दाल्भ पुं. ब. व. (दल्भ्यस्य गोत्रजस्य छात्राः अण्
यलोपश्च) हास्य विना विद्यार्थीयो. दा:क्वाथोद्भव न. (दााः दारुहरिद्रायाः क्वाथ दुद्भवति
दालम्य पुं. (दल्मस्य गोत्रापत्यं गर्गादिभ्यो यञ्) ते. उद्+भू+अच्) १८३७८६२ न. 3 मiथी. जनेखु એક રસાંજન-રસવંતી, કૃત્રિમ રસાંજન.
नामना मे. वि -वको दाल्म्यः स्थूलशिराः दार्श त्रि. (दृशि भवं अण्) नेत्रमा थना२. (त्रि. दर्श
| कृष्णद्वैपायनः शुकः- महा० २।४।११। भवं, दर्श+अण्) सभासने हिवसे. थना२.
दाल्मि पुं. (दालयति दल्+णिच्+मि) छन्द्र. दार्शपौर्णमासिक त्रि. (दर्श पूर्णिमास्यां भवम्) अमासे.
दाव पुं. (दुनाति दु+कर्तरि ण, उपतापार्थे भावे घञ् वा) તથા પૂનમે થનાર.
वन-४- इदमिन्द्रः सदा दावं खाण्डवं परिरक्षतिदार्शनिक (त्रि.) शन-मत संबंधी, प्रत्यक्ष.
महा० १।२२४।६। वानण-वननो मान -'ददर्श दाशिक त्रि. (दर्श भवं ठञ्) थना२.
दावं दह्यन्तं महान्तं गहने वने', -'अधिज्यधन्वा दार्षद त्रि. (दृषदि पिष्टः दृषदः इदं वा अण्) ५५५२
विचचार दावम्' -रघुवंशे । ७५ता५, संता५. ઉપર વાટેલું, પથ્થર સંબંધી.
दावन् पुं. (दा+कर्मभावादी औणादिको वनि) मावा दार्षद्वत न. (दृषद्वत्याः नद्याः तीरे कर्तव्यम् अण्)
योग्य, हेवा योग्य. દષદ્વતી નામની નદીને કિનારે કરવા યોગ્ય સત્ર
| दावप पुं. (दावं वनवह्निं पाति पा+क) पुरुष वगेरे.
યજ્ઞમાં ઉપયોગી કોઈ એક પુરુષ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org