SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उछी.. दारुणक-दावट शब्दरत्नमहोदधिः। १०५१ भे. तनो रोय. (त्रि.) मयं.5२, वि.२७, CASH / दारुयन्त्र न. (दारुमयं यन्त्रम्) 40530d 05 यंत्र. -मय्येव विस्मरणदारुणचित्तवृत्तौ-श० ५।२३। -हाहाकारो दारुवह, दारुवाहक त्रि. (दारु वहतीति वह+अच्/ महानासीत् संप्रहाराच्च दारुणः । उत्पपात ततः सिंहो दारु वहति वह +ण्वुल) आन.dul ना२४सनो नृपस्योपरि दारुणः-देवीभाग० ५।४।२७। यीनजनार. પ્રવાહ વગેરે, લાકડાને લઈ જનાર કઠિયારો વગેરે. दुखी , निय, तleel, 8t२- दारुणं देहदमनं दारुसार पुं. (दारुषु सारः श्रेष्ठः) यंहनवृक्ष, सुम.उनु, सर्वलोकभयङ्करम्-देवीभा० १।४।५। (त्रि. जै. प्रा. दारुण) काउ. એક અહોરાત્રના ત્રીશ મુહૂર્તમાંના પંદરમાં મુહૂર્તનું નામ. | दारुसंक्रम पुं. (जै. प्रा. दारुसंकम) 40530-1. जनावे (न.) ज्योतिषशास्त्र प्रसिद्ध अभु नक्षत्री. पुस. दारुणक पुं. (दारुणवत् कायति कै+क) माथामां दारुहस्तक पुं. (दारुणो हस्त इव कन्) 40531नी. थतो . तनो रोग -कार्यो दारुणके मूर्ध्नि प्रलेपो मधुसंयुतः-भावप्र० । दारोपसंग्रह पुं. (दाराणां उपसंग्रहो यस्मिन् कर्मणि) दारुणता स्त्री., दारुणत्व न. (दारुणस्य भावः तल- विवाह-सन. त्व) मयं.७२५९, लडाम, नियता, दू२५. दार्पसत्र पुं. (दीर्घसत्रे भवः दीर्घसत्र+अण् आद्य च दारुणा (स्त्री.) अक्षयतृतीया तिथि. -'तृतीयाऽक्षयसंज्ञा आत्) Cical stmसुधीन। यसमा थना२. या दारुणा सा प्रकीर्तिता ।' नviउनी अधिष्ठात्री दाळ न. (दृढस्य भावः ष्यञ्) du, raj - मे. हेवी. वाक्यान्यपि यथाप्रशं दाढा योदाहरन्ति हिदारुतीर्थ (न.) त नामर्नु .5 तीर्थ... पञ्चदश्याम् ६१०४। दारुनिशा, दारुपीता, दारुहरिद्रा स्त्री. (दारुप्रधाना | दातय त्रि. (दृतौ भवः ढञ्) याम.नी. पासमा निशा/दारुणा काष्ठेन पीता/दारुमयी हरिद्रा) १८३, થનાર, ચામડાની પખાલમાં રહેનાર. स.६२, -दा/निशागुणाः किन्तु नेत्रकर्णास्यरोगनुत्- | दार्दुर पुं. (दर्दुरः मृतपात्रभेदः तदाकारोऽस्त्यस्य भावप्र० । प्रज्ञादिभ्यो ण) Elauवतं. शंभ, भय भुपनो शंज, दारुपत्री स्त्री. (दारुणः देवदारुणः पत्रमिव पत्रमस्याः | (त्रि. दर्दुरस्येदम् दर्दुर+अण) मेघ संधी, डीप) पित्रीना. वनस्पति, माजी नामे हेर्नु, हे351. संधी, पर्वतर्नु, पर्वत. संधी. વનસ્પતિ. टार्दुरिक त्रि. (दर्दुरः मृतपात्रभेदः शिल्पमस्य ठञ्) दारुपात्र न. (दारुणः पात्रम्) 13tनु पात्र.. માટીનાં જાતજાતનાં વાસણો બનાવનાર કુંભાર. दारुपुत्रिका, दारुपुत्री, दारुपुत्तलिका, दारुवधू, | दार्भ त्रि. (दर्भस्येदम् अण्) हम संबंधी, हमन, हल दारुखी स्त्री. (दरुमयी पुत्रिका/दारुनिर्मिता पुत्री- नामना, तृनु- दाभं मुञ्चत्युटजपटलं वीतनिद्रो मयूरःपत्तलिका/दारुमयी वधः-वधप्रतिमा-दारुमयी वधरिव श० ४। वा/दारुनिर्मिता स्त्री.) 0531नी पूतणी, euslनी. दार्भि पुं. (दर्भस्य गोत्रापत्यम् इञ्) हषिनी ३४બનાવેલી સ્ત્રી પ્રતિમા–પૂતળી. ગોત્રનો અપત્ય. दारुफल (पुं.) पीस्तान जाउ. दार्य त्रि. (दर्भ भवः ण्यः) हलमा थना२. दारुमय त्रि. (दारुणः अयं, दारुणः विकारो वा दार्व (पुं.) ते. नामनो में देश. (पुं. ब. व.) हव दारु+मयट्) 40530नु, 4053wiथी. जनावद. हेशन२८, ६६. देशना दो. (त्रि. दारुणः इदम् दारुमुख्याह्वया, दारुमुख्याह्वा स्री. (दारुमुख्यं आह्वयते अण्) 41531j, eu531नु जनावे. आह्वे+श+टाप्/क+टाप्) धो. दार्वा (स्री.) व शिम आवेदी मे नही. दारुमूषा स्त्री. (दारुप्रधाना मूषा) ३भूषी नामना. मे. दार्वट न. (दारु इव निश्चलतया निरूपणीयविषयनिश्चयार्थं વનસ્પતિ. अटन्त्यत्र अट घञर्थे क) भेडन्तम विया२ ४२वानु दारुमृत पुं. (जै. प्रा. दारुमड) बूद्वीपना भरतमi. स्थान, यिन्तनगड, भो२32, इये, समाड, થનાર ર૩મા તીર્થંકરના પૂર્વ ભવનું નામ. मन्त्रगृह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy