SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तनुस्-तन्तुभ] शब्दरत्नमहोदधिः। ९४३ तनुस् न. (तन्+उसि) शरीर, हेड. | तन्च (भ्वा. पर. सक. सेट+तञ्चति) मन ७२, तनुसञ्चारिन् त्रि. (तनुं अल्पं सञ्जरचि ४. (रुधा. पर. सक. वेट-तनक्ति) संजय ७२वी, सम्+च+णिनि) सत्य संयायवाणु संडीय. ५माउ- तनज्मि व्योम विस्तृतम्-दुर्गादासःतनुसञ्चारिणी स्त्री. (तनुं अल्पं सञ्चरति, स्रियां | तनुज । डोष्) नायि, ना, त२५॥ स्त्री. | तन्तस् (कण्ड्वा . पर. अ. सेट-तन्तस्यति) हु म , तनुसर पुं. (तनोः सरति सृ+अच्) घाम, ५२सेवा.. हुजी थ. तनुहद् पुं. (तनो«द इव) गुहा, पायु. तन्ति पुं. (तन्+क्तिन्) १२. (स्त्री. तन्+कर्मणि तन स्त्री. (तनोति कर्म तन+ऊङः) शरीर. हेड तन __क्तिच्) civil प्रसावी. २, पंस्ति, योनी माता. स्त्री. १०६ मी. (पुं. तनोति कुलं) पुत्र-छोरी.. तन्तिपाल पं. (तन्ति गोमातरं पालयति पालि+अण) (स्त्री. जै. प्रा. तणू) ऽषाभा२. नामनी पृथ्वी.. ગોપાલક-ગાયોની માતાનું પાલન કરનાર, પાંડવ, तनूकतरा स्त्री. (जै. प्रा. तणूअतरा) 6५२नो मर्थ. मी. तनूक (अतनुं तनुं करोति तनुच्चि-तनूकरोति) छोस, सव. અલ્પ કરવું, નાનું કરવું, સૂક્ષ્મ કરવું, પાતળું કરવું. तन्तु पुं. (तन्+तुन्) सुतरन didu- चिन्तासन्ततितनूकृत (त्रि. तनुकृ+कर्मणि क्त) पातY ४२८, छोलेस, तन्तु-मा० ५।१०। - बिसतन्तुगुणस्य कारितम्અલ્પ કરેલ, નાનું કરેલ, સૂક્ષ્મ કરેલ. कुमा० ४।२९। संतान-सन्तति- अन्तःस्थः तनूज, तनूजनि, तनूजन्मन्, तनूजात, तनूद्भव, सर्वभूतानामात्मा योगेश्वरो हरिः । स्वमाययावृणोद् तनूरुह पुं. (तन्वाः देहात् जायते जन्+ड) पुत्र, गर्भ वैरोट्याः कुरुतन्तवे-श्रीमद्भाग- । छो, मूड छोरी- अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां નામે જલચર પ્રાણી. प्रियदर्शनस्य-रघु० ५।५६। तन्तुक पुं. (तन्तुनेव कायति कै+क) 05, सरसव.. तनूजा, तनूद्भवा, तनूरुहा स्त्री. (तन्+जन्+ड+टाप्) | तन्तुकाष्ठ न. (तन्तुयुक्तं काष्ठम्) 4915२र्नु, वान पुत्री, छोरी- समादिदेश प्रयतां तनूजां-कुमासं० । । એક સાધન, ચિત્રકારની પીંછી, કપડાં વગેરે સાફ तनून पुं. (तनू+उन्) पवन, वायु. કરવાનું બ્રશ. तनूनप न. (तन्वा ऊनं कृशं पाति पा+क) घी, घृत. तन्तुकी स्त्री. (तन्तु+के+क+ङीष्) २७तवासिनी, धोरी तनूनपात् पुं. (तनूनपमत्ति) भनि- तनूनपाद्भूमविता- | नस, न31, २०. नमाधिजैः-शिशु० १।६२।-अधःकृतस्यापि तनूनपातो तन्तुकीट पुं. (तन्तोः कीटः) २शमानो 5132, शेटो, नाथः शिखा याति कदाचिदेव-हितो० २।६७ । यिन ४.स., . વૃક્ષ તે નામનો પ્રજાપતિનો એક પૌત્ર, તે નામનો तन्तुण पुं. (तन् बाहुलकात् तनन् निपातनात् णत्वम्) मे. या. ___ा , बस, 3. तनूनप्तृ पुं. (तन्वा देहस्य न पातयिता रक्षकः) वायु. तन्तुन पुं. (तन्-तुनन्) मे तन सूनामे. ४८२ तनूपा स्त्री. (तनूं पाति पा+क्विप्) ४४२ग्नि.. ९), मे तनो भोटो. मत्स्य. तनूरूह न. (तनौ रोहति रूह+क्विप्) iटु, पक्षीमानी. | तन्तुनाग पं. (तन्तुर्नाग इव) भोज-४सय.२ ॥५0. iv. (पुं. तन्वा शरीरात् रोहति रुह्+क्विप्) पुत्र, हीरी, युवटुं- चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग् तन्तुनाभ पुं. (तन्तु भौ यस्य अच्) रोगियो.. भुजानीकशतं नखायुधम्-भाग० ७।८।-नमश्चकार तं तन्तुनिग्रह पुं. (तन्तोः निग्रहः) उपनु काउ. दृष्ट्वा हष्टसर्वतनूरुहः-वायुसंहितायाम् १।१४ । ५in. तन्तुनिर्यास पुं. (तन्तूनां नियांसः यस्मात्) ताउनु तनूरुह न. (तनौ रोहति रुह+क) iटु, ५६.मीनी 3. vi. तन्तुपर्वन न. (तन्तोर्यज्ञोपवीतसूत्रस्य दानरूपं पर्व यत्र) तनूज (पुं.) ते. नामे मनुवंशी. मे २01. શ્રાવણ સુદિ પૂર્ણિમા, શ્રાવણ મહિનાની પૂનમ. तनहविस (न.) तनामन वैहि डोमद्रव्य. तन्तुभ पुं. (तन्तुना भाति भा+क) सरसव, २६, तनूहूद पुं. (तन्वाः तन्वां वा हृद इव) गुह, वायु. २॥यन, नानु, वा७२ईं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy