________________
९४२
तनस् पुं. (तनोति वंशम् तन् + असुन्) पौत्र वगेरे. तना स्त्री. (तन्+अच्+टाप्) धन.. तनादि पुं. व्या२प्रसिद्ध धातुपाठीत खेड धातुग. तनिका सत्री. (तन्यते धातूनामनेकार्थत्वात् बध्यते अनया करणे इन् संज्ञायां कन् कापि अत इत्वम्) जांधवानी छोरी..
तनिमन् पुं. (तनोर्भावः तनु + इमनिच्) यातनापशु, तनु, सूक्ष्म, ईशया, हुजिता. तनिष्ठ त्रि. (तनु+ इष्ठन् जेमांथी भेड अतिशय दृशઅતિશય પાતળું, અત્યંત નાનું, અત્યંત સૂક્ષ્મ. तनीयस् त्रि. (तनु + ईयसुन्) घशामांथी खेड अतिशय पातजुं.
तनु स्त्री. ( तनोति कर्म काश्यं वा तन् + उन्) शरीर, हेड, सामरी, छास, त्वया स्वांग पोतानुं शरीर, भ्योतिषशास्त्र प्रसिद्ध सग्नस्थान- प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीश:शाकुन्तलम् १।१ । (त्रि.) नानुं - तनुत्यागो बहुग्रह:हितो० २।९१ । थोर्ड जारीड, नावुङ, द्रृश, पातणुं, सूक्ष्म, विश्व, सीमित तनुवाग्विभवोऽपि सन्रघु० १।९ । (त्रि. तनु + कन्) तनुकम् । (पुं.) બહેડાનું ઝાડ.
तनुक्षीर पुं. (तनु अल्पं क्षीरं निर्यासोऽस्य) आम्रातकवृक्ष.
तनुच्छद पुं. (तनु देहं छादयति छादेर्घः ह्रस्वश्च) वय, जप्तर.
तनुच्छाय पुं., तनुच्छाया स्त्री. (तन्वी स्वल्पा छाया यस्य / तन्वी च्छाया) जावजनुं आउ (त्रि.) थोडी छायावाणुं, थोडी अंतिवाणुं.
तनुज पुं. ( तनोर्देहात् जायते जन्+ड) पुत्र छोडरी, भ्योतिषशास्त्र प्रसिद्ध लग्नथी पांयभुं स्थान- स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्द्बान्धवा, द्योतन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । भार्या नोत्तमवंशजाऽपि भजते नो यान्ति मित्राणि च, न्यायारोपितविक्रमानपि नरान् येषां न हि स्याद् धनम्-पञ्च० ५।२२। (स्त्री तनुजा ) पुत्री, छोरी,
न्या.
तनुता स्त्री, तनुत्व न. ( तनोर्भावः तल्-त्व) सूक्ष्मता, नानापशु, जारी अर्ध, द्रृशता.
तनुत्र न. ( तनुं त्रायते त्रै+क) जन्तर, वय.
Jain Education International
शब्दरत्नमहोदधिः ।
-
[तनस्-तनुवण
तनुत्रवत् त्रि. (तनुत्र + मतुप् ) अतरवाणुं- रक्षन विप्रस्तनुत्रवान्-भट्टिः ।
तनुत्राण न. ( तनुस्त्रायते अनेन त्रै+ ल्युट् ) जस्तरवय - इदं च मे तनुत्राणं प्रायच्छन्मघवान् प्रभुः
महा० ३ । १७४ /४ ।
तनुत्रिन् त्रि. (तनुत्र + इनि) जतरवाणुं.
तनुत्वच्, तनुत्वचा स्त्री. (तन्वी त्वग् वल्कलं यस्याः ) એક જાતની-ક્ષુદ્ર અગ્નિમંથ-અણિ નામે વનસ્પતિ, जारी सामरी, जारी छाल (त्रि.) जारी याभडीवाणुं.
तनुपत्र पुं. (तनूनि कृशानि पत्राणि यस्य ) गोरियानु अ. (त्रि. तनूनि अल्पानि पत्राणि यस्य) थोडी પાંદડાંવાળું હરકોઈ વૃક્ષ.
तनुभव पुं. (तनोर्भवति भू+अच्) पुत्र छोडरो तनुभवा स्त्री. (तनुभव +टाप्) पुत्री, छोडरी, उन्या. तनुभशस्त्रा स्त्री. (तनोर्देहस्य भस्त्रेव ) नाई, नासिडा, तन्वी भस्त्रा नानी धमा.
तनुभृत् त्रि. (तनुं बिभर्ति भृ + क्विप्) हेडधारी हरसोई प्राणी - कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्भर्तृ० ३ । ७३ । (त्रि. तनु + मतुप् ) तनुमान् । तनुमध्य त्रि. (तनु कृशं मध्यं यस्य) पातजी उडवाणुं. तनुमध्या स्त्री. (तनु कृशं मध्यं यस्याः) पातजी उडवाजी સ્ત્રી, જેના એક પાદમાં છ અક્ષર હોય તેવો એક छं६.
तनुरस पुं. (तनोः रस इव) धाम, परसेवो, जारो. तनुरूह न. ( तनौ रोहति रुह् + क्विप्/ तनौ रोहति रुह् +क) अंग उपरना डेश-वायुं, रोम..
तनुल त्रि. (तन्+उलच्) विस्तृत, पहोणुं ईसायेस, વિસ્તાર પામેલ.
तनुवात पुं. (जै. प्रा. तणुवाय वा तणुवात) धनवातना
આધાર ભૂત તનુવાત, નરકવિશેષ, બાદર વાયુકાયનો खेडले. (त्रि. तनुः वातः यस्मिन्) मां थोडी વાયુ હોય તેવું સ્થળ.
तनुवार न. ( तनुं देहं वृणोति वृ + अण्) तर, वय. तनुबीज न. ( तनूनि कृशानि बीजानि यस्य) अशी जोर,
राजोर, खेड भतनुं जोर (त्रि. ) जतिखस्य जीवाणुं.
तनुव्रण पुं. (तनुरल्पो व्रणो यतः) खेड भतनो रोगवल्मीक रोग.
For Private & Personal Use Only
www.jainelibrary.org