SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ ७९२ शब्दरत्नमहोदधिः। [गोष्ठि-गोस्थान गोष्ठि स्त्री. (गावो वाग्विशेषास्तिष्ठन्त्यत्र स्था+कि) | गोसदृक्ष, गोसदृश पुं. (गोः सदृक्षः । गोः सदृशः) સભા, પરસ્પર સંભાષણ, વાતચીત. गाय सरो, मह सेवो. गोष्ठिक त्रि. मुटुंब. सं.मधी.. गोसदृक्षा, गोसदृशी स्त्री. (गोः सदृक्षा, गोः सदृशी) गोष्ठी स्री. (गावोऽनेका वाचस्तिष्ठन्ति अत्र स्था+घञर्थे रो, मृगदी क+ङीष) सत्मा-परिषद, ५२२५२ वातयात -एकाङ्का -परिव ५२५२ वातयात -एकाङ्गा | गोसनि त्रि. (गां सनोति सन+इण) आयनं हान ४२नार. कथिता गोष्ठी कैशिकीवृत्तिसंयुता-सङ्गीतदामोदरः । गोसन्दाय, गोसम्प्रदाय पुं. (गां सन्ददातीति सम्+दा+ पोष्य मुटुस, समूड -नानाशास्त्रविशारदै रसिकता अण् । गां सम्प्रददाति सम्+प्र+दा) शायर्नु हान सत्काव्यसम्मोदिता निर्दोषैः कुलभूषणैः परिमिता ४२नार. पूर्णा कुल रपि । श्रीमद्भागवतादिकारणकथा | गोसम्भव त्रि. (गो+सम्+भू+अच्) २04 3 मही शुश्रूषयाऽऽनन्दिता यत्नोभीष्टमुपैति यद्गुणिजनो गोष्ठी उत्पन्न बनार. हि सा चोच्यते ।। एवंभूता गोष्ठी तस्याः पतिः । गोसम्भवा स्त्री. (गौरिव सम्भवो लोमादिरूपाकारो यस्याः) गोष्ठीपति पुं. (गोष्ठ्याः पतिः) समानो अध्यक्ष, । स३६ दूql, धोणी धीम3. સભાપતિ, પ્રમુખ, બહુ પોષ્યવર્ગનું પાલન કરનાર. गोसर्ग पुं. (गावः सृज्यन्तेऽत्र काले) प्रात:, ५रोढियु गोष्ठेक्ष्वेडिन् पुं. (गोष्ठे क्ष्वेडते, क्ष्विङ् स्नेहे णिनि) ___-गोसर्गे चार्द्धरात्रे च तथा मध्यंदिनेषु च । સભાકુશળ. सुश्रुते २४. अ० गोष्ठेशय त्रि. (गोष्ठे शेते शी+अच्) २॥यर्नु, व्रत. ४२१ | गोसर्प पुं. (गौरिव चतुश्चरणवत्वात् सर्पः) घो-सा५. ગાયના વાડામાં શયન કરનાર, गोसर्पा स्त्री. (" " टाप्) घो-माहा. गोष्ठ्य त्रि. (गोष्ठे भवः यत्) 04 जनवमi गोसव पुं. (गौः सुवते हिंस्यतेऽत्र गो+सू+अप्) गोमध __थनार. (पु.) हेवनी से ६. 4६८ -यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन च । - गोष्पद न. (गो: पदम्, गावः पद्यन्ते गच्छन्ति मनु० ११।७४ । यस्मिन् देशे वा) य नi until. थयेस. | गोसहस्र न. (गवां सहस्रं दातव्यतयाऽत्र) मे. ७०२ | ॥योर्नु माहान -गो सहस्रफलं दद्यात् स्नानं पा, -गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे-मेदिनी । यन्मौनिना कृतम्-तिथ्यादितत्त्वम् । ગાય કે બળદનાં પગલાં જેટલું માપ, ગાયો કે બળદોએ | गोसाद, गोसादी त्रि. (गां सादयति सद्+णिच्+अण् । સેવેલ પ્રદેશ- વન વગેરે, પ્રભાસક્ષેત્રમાં આવેલું એક सद् +णिच्+णिनि) uय, भने ना२. તીર્થ, ગાયનું કે બળદનું પગલું. गोसारथि पुं. २॥य जनो सारथि. गोस पुं. (गां जलं स्यति सो+क) बोल नामर्नु सुगंधी. गोस्तन पुं. (गोः स्तन इव गुच्छो यस्य) योनीस. से२नो द्रव्य, 6ALSt9, पत्रिनो योथो प्र२, प्रभात... ___ ८२, दूसनो गुस्छी-ol22. (पुं. गवां स्तनः) आयना गोसखि पुं. (गौः सखाऽस्य) २॥य ३७६ नो. मांय. સહાયક છે તે, ગાય કે બળદનો સહાયક. गोस्तना स्त्री. (गोः स्तन इव फलमस्याः) द्राक्षानो गोसगृह न. (गोसाय गृहम्) घरनी अन्६२न. वेदो, द्राक्ष- द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि मास, सूवानी भा२32, शयनगृह. च-भावप्र० । गोसंख्य पुं. (गाः संचष्टे सम्+चक्ष्+ अच्) oilam, गोस्तनी स्त्री. (गोः स्तन इव+वा ङीष्) द्राक्षनो वसो, गोप. દ્રાક્ષ, કાર્તિકસ્વામીની અનુચર એક માતૃકા. गोसंख्यातृ पुं. गोवाण, २२क्ष.. | गोस्तोम पुं. (गोनामकः स्तोमः) ते. नामनो से.यश.. गोसंग पुं. (गोभिः सूर्यकिरणेन वा सङ्गो यस्मिन् काले) गोस्थान न. (गवां स्थानम्) यनो 43, luu सवारनी पडो२, ५२ ढियुं, पत्रिनो योथो प्र७२. -सार्गजद्वारगोवाट मध्ये गोस्थानसकूलम् । -हरिवंश गोसत्र पुं. (गोभिः कृतं सत्रम्) तनामनो से यश. ६०।२७ । (न. स्वार्थे क) गोस्थानकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy