SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ गोव्याघ्र - गोष्ठाष्टमी ] गोव्याघ्र न. ( गौश्च व्याघ्रश्च सदा विरोधित्वात् समाहारद्वन्द्वः) ગાય અને વાઘ, કે બળદ અને વાઘ. गोव्याधिन पुं. ते नामना से ऋषि गोव्रज पुं. (गावो व्रज्यन्तेऽत्र व्रज् + आधारे क) गायोनो કે બળદનો સમૂહ-ટોળું, ગાયોનો કે બળદનો વાડો, गोष्ठ शब्दरत्नमहोदधिः । गोव्रत न. (गोहत्यानिमित्तम् गोषु व्रतम् ) गोहत्याना પ્રાયશ્ચિત્ત નિમિત્તે કરાતું એક વ્રત. गोश त्रि. (शृ + कर्तरि यत् गोः शर्य्या शीर्णा यस्य) જેની ગાય કે બળદ કૃશ-ઘરડાં થાય તે. गोशाल न., गोशाला स्त्री. ( गवां शाला ) गायोनी शाजा, गौशाला, गायने रहेवानुं स्थण. (पुं. गोशालायां जातः अण् लुक्) गोशाणी-भंजलीनी पुत्र- नियतिवाहनो प्रवर्त- (पुं.) गोशालकः । गोशालीय त्रि. (गोशालायां जातः) गौशाणामां थनार. गोशीर्ष पुं. (गोः शीर्षमिव शीर्षमस्य) वृषभङ्कट पर्वत. (न. गोः शीर्षमिव ) भायायसभां पेछा यतुं पीजुं थंधन -गोशीर्षं चन्दनं यत्र पद्मकञ्जाग्निसन्निभम् रामा० ५।४१।५९ । ( न. गोः शीर्षम् ) गायनुं } બળદનું મસ્તક. गोशीर्षक पुं. (गोः शीर्षमिव कायति कै+क) दोशी पुष्प નામનું એક વૃક્ષ. (7.) તે નામનું એક ચંદન. गोशृङ्ग पुं. (गोः शृङ्गमिव शृङ्गमस्य ) ते नामना खेड ઋષિ, દક્ષિણ દેશમાં આવેલો તે નામનો એક પર્વત. - निषाद भूमिं गोशृङ्गं पर्वतप्रवरं तथा महा० २ । ३१ ५ (न. गोः शृङ्गम् ) गायनुं हे जणहनुं शींग.. गोश्रुति पुं. व्याघ्र ऋषिना अपत्य ते नामना खेड ऋषि गोऽश्व पुं.द्वि. गाय ने घोडी. (न. पक्षे एकवद्भावः) ગાય અને ઘોડો. गोषखि पुं. (गौः सखाऽस्य वेदे वा षत्वम्) गाय બળદ જેનો સહાયક છે તે, ગાય કે બળદનો સહાયક. गोषट्क, गोषड्गवम् न. ( गवां षट्कम् । न गवां षट्कम् गो+षड्गवम्) जजहनुं } गायनुं छडडु. गोषणि, गोसनि त्रि. ( गां सनोति ददाति सन् दाने इन् वा. षत्वम्) गाय हे जणहनुं छान डरनार गोषद् त्रि. (गवि वाचि सीदन्ति सद् + क्विप्) वाडय બોલતી વેળા સ્કૂલના પામનાર. Jain Education International ७९१ गोषद त्रि. (गोषच्छब्दोऽस्त्यत्र अध्यायेऽनुवाके अच्) गोषद शब्दयुक्त अध्याय अथवा अनुवाद. गोषदादि पुं. पाशिनीय व्याहरण प्रसिद्ध खेड शहगाएग - यथा-गोषद्, इषेत्वा, मातरिश्वन्, देवस्यत्वा, देवीरापः, कृष्णास्या, देवीधियः, रक्षोहण, युञ्जान, अञ्जन, प्रभूत, प्रतूर्त, कृशानु, गोषद इति । गोषन्, गोषा त्रि. (गां सनोति सन् + पिच् । त्रि. गां सनोति सन् विट् ङा ) गाय से जणधनुं छान डरनार. કે गोषात स्त्री. (गां+सो भावे क्तिन्) गाय } जगहनो साल, गाय } जणहनुं छान. गोषादी स्त्री. (गां सादयति सद् + णिच् + अण् + ङीप् ) એક જાતનું પક્ષી. गोषेधा स्त्री. (गौरिव सेध उत्सेधो यस्याः पूर्वपदात् षत्वम्) દુષ્ટ લક્ષણવાળી સ્ત્રી. (191. 31. 37. #z-med) usg seg, A757 २. गोष्टोम पुं. (गोसंज्ञस्तोमो यत्र) ते नाभे खेड याग. गोष्ठ न. ( गो + स्था + क) सभा, परिषह - आगच्छन्त्यो वेश्या बम्भारवेण संसेवन्त्यो गोष्ठवृद्धैर्गवां गाः । - बृहत् संहितायां ९२ । ३ । (न. गावस्तिष्ठन्त्यत्र स्था+क) गाय राजवानी डोड, वाडी-स्थान वगेरे - सिंहेन निहतं गोष्ठे गौः सवत्सस्येव गोपितम् - रामा० ४।२२।३१ । (न.) खेड प्रहारनुं श्राद्ध. गोष्ठपति पुं. (गोष्ठस्य पतिः) गायीना 3 जगहना સ્થાનનો અધ્યક્ષ, તે ઉપર દેખરેખ રાખનાર. गोष्ठवेदिका स्त्री. (गोष्ठकृता वेदिका) गोशाणामां કરેલ યજ્ઞકુંડ. गोष्ठश्व त्रि. गोष्ठश्वान् पुं. (गोष्ठे श्वा अच् । गोष्ठस्य + श्वा) पोताने घेर रही पारानो द्वेष डरनार, સારું ન દેખી શકે તેવો અદેખો. (કું.) ગાયો કે બળદના સ્થાનમાં વાડામાં રહેનારો કૂતરો. गोष्ठागार न. (गोष्ठस्य आगारम्) गं४, घएां भाषसो સ્થિતિ કરવાનું સ્થળ-ગંજી. गोष्ठाध्यक्ष पुं. (गोष्ठस्य अध्यक्षः) गायना } जगहना સ્થાનનો અધ્યક્ષ. गोष्ठान न. (गोः स्थानं वेदे पूर्वपदात् षत्वम् ) गायो કે બળદનો વાડો. गोष्ठाष्टमी, गोपाष्टमी स्त्री. अर्तिङ शुस्स साम शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैःकूर्म० । For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy