SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ७४४ शब्दरत्नमहोदधिः। [गन्धतूर्य-गन्धमांसी गन्धतूर्य नं. (गन्धे हिंसास्थाने रणे तूर्यम्) . तनुं । गन्धपत्रा स्त्री. (गन्धपत्र+स्त्रियां टाप् स्त्री. ङीप्) यू२d. રણમાં વગાડાતું વાજિંત્ર-રણવાદ્ય. गन्धपत्रिका, गन्धपत्री स्त्री. (गन्धपत्र+स्वार्थे क) गन्धतृण न. (गन्धप्रधानं तृणम्) मे तनु सुगंधी घास.. આસંધ, અજમોદ, અંબષ્ઠા-નાની પીલુડી નામની गन्धतैल न. (गन्धयुक्तस्य चन्दनस्याग्निसंयोगेन जनितं वनस्पति. तैलम्) सुगंधी तक, अत्तर वगेरे. गन्धपलाशिका स्त्री. (गन्धयुक्तं पलाशं पत्रं यस्याः गन्धत्वच न. (गन्धप्रधाना त्वक् यस्य) असायची. ___ कप) १६२. गन्धदला स्त्री. (गन्धयुक्तं दलं यस्याः) अमोह वनस्पति. गन्धपलाशी, गन्धपीता स्त्री. (गन्धयुक्तं पलाशं यस्याः । गन्धदारु न. (गन्धप्रधानं दारु) यन्न, सुज. गन्धयुक्तं पीतं पत्रं यस्याः) यूरो नाम.नी. बनस्पति. गन्धद्रव्य न. (गन्धप्रधानं द्रव्यम् ।) सुगंधीवाणु, ४२६ गन्धपाषाण पुं. (गन्धयुक्तः पाषाण इव कठिनत्वात्) द्रव्य, नागस२. ___ गंध. गन्धद्विप पुं. (गन्धप्रधानो मदगन्धाढ्यः द्विपः) श्रेष्ठ गन्धपिशाचिका स्त्री. (गन्धेन पिशाच इव ऊर्ध्वगतित्वात्) डाथी, महनी सुधाuो हाथी -शमयति गजानन्यान् धूप. गन्धद्विपः कलभोऽपि सन् - विक्रम० ५।१८।। गन्धपुष्प पुं. (गन्धयुक्तं पुष्पमस्य) नेतरर्नु जाउ, गन्धधारिन् त्रि. (गन्धं गन्धयुक्तं द्रव्यं धारयति આસોપાલવનું ઝાડ, અંકોટક-અંકાલ વૃક્ષ, ગુંદીનું धारि+णिनि) सुगंधी द्रव्य पा२४॥ ४२ना२. (पुं.) 43. (त्रि.) ४२05 सुगंधी दूसन, 3. (न. मडाव.. गन्धसहितं पुष्पम्) सुगंधा. स. (न. द्वि.-व गन्धं च गन्धधूमज पुं. (गन्धस्य गन्धाढ्यस्य धूमात् जायते पुष्पं च इति) गंध. अने. एस. जन्+ड) 9.5 सुगंधी द्रव्य. गन्धपुष्पा स्री. (गन्धयुक्तं पुष्पमस्याः) जान जाउ, गन्धधूली स्त्री. (गन्धाय धूलिञ्चूर्णोऽस्याः) उस्तूरी.. કેવડાનું વૃક્ષ, ગણીઆરી-અરણિનું ઝાડ, કેતકી. गन्धन न. (गन्ध अईने भावकरणादौ ल्युट्) 6त्साड, गन्धप्रियङगु पुं. (गन्धयुक्तः प्रियङ्गुः) 45. नमानी ५.२॥ ७२वी, सूयव, डिंसा-4 मे तनुं घास.. વનસ્પતિ गन्धनकुल पुं. (गन्धेन लेशेन नकुलतुल्याकृतित्वात्) गन्धफणिज्झक पुं. (गन्धप्रधानः फणिज्झक:) राती છછૂંદર નામનું પ્રાણી. गन्धनाकुली स्त्री. (गन्धान्विता नाकुली रास्ना) २८२ना __तुलसीन 3. गन्धफल पुं. (गन्धयुक्तं फलं यस्य) 181नु 513, जीवान नामे मे. भ.२नी वनस्पति -नाकुली सुरसा रास्ना ___ॐ3, ते४३गर्नु ॐ3. (त्रि.) सुगंधी muj 3. सुगन्धा गन्धनाकुली-भावप्र० । गन्धनामन् पुं. (गन्धेति पदयुक्तं नामास्य) २ती. तुलसी. गन्धफला स्त्री. (गन्धयुक्तं फलमस्याः टाप्) प्रियंगुवृक्ष, गन्धनाम्नी स्त्री. (गन्धनामन् स्त्रियां ङीप्) में तनो मेथी, विहारी-विहा२६, सस्सी-स३ वृक्ष. रोग -(त्वकजातां पित्तकोपेन गन्धनाम्नी प्रचक्षते गन्धफली स्त्री. (गन्धयुक्तं फलमस्याः ङीप्) सोनयंपार्नु भावप्र० । उ, यंपानी ४जी, प्रियंगु वृक्ष. गन्धनालिका, गन्धनाली स्त्री. (गन्धनाली स्वार्थे क | गन्धबन्धु पुं. (गन्धं बध्नाति बन्ध+उण्) Milk, उ. हस्वः) ना, नासि.... गन्धबन्धू (गन्धेन बध्नाति सन्निकृष्टजनानां चित्तम्) गन्धनिलया स्त्री. (गन्धस्य निलयो वासो यत्र) शही-यूरो, “थी.31' नामनु पंध. द्रव्य. टमोगरानु 3 -नवमल्लिका. गन्धबहुला स्त्री. (गन्धो बहुलोऽत्र) ॥२६. वृक्ष.. गन्धनिशा स्त्री. (गन्धेन निशा हरिद्रेव) इसरो नामनी गन्धबीजा स्त्री. (गन्धं गन्धयुक्तं बीजं यस्याः) मेथी. __ वनस्पति. गन्धभद्रा स्त्री, गन्धभाण्ड पुं. (गन्धेन लेशमात्रसेवनेन गन्धप पुं. (गन्धं पिबति गन्धेनैव तृप्यति पा+क) ते. भद्रं यस्याः । गन्धस्य भाण्ड इव) गंधप्रसा२९ नमन। નામનો એક દેવગણ. गन्धपत्र पुं. (गन्धयुक्तं पत्रमस्य) धोणी तुलसी, भरवान गन्धमांसी स्त्री. (गन्धप्रधाना मांसी) में तना ॐ3, नानु, जाउ, जी.cीनु, आ3. જટામાંસી નામની વનસ્પતિ. वेलो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy