SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ गद्याण-गन्धतन्मात्र ] शब्दरत्नमहोदधिः। ७४३ गद्याण, गद्यानः, गद्याणक पुं. मे. सतर्नु, .४, | गन्धकारिका स्त्री. (गन्धं गन्धप्रधानं वेशादिकं करोति ગદીયાણા, ૪૮ ચણોઠી ભારનું વજન, અર્ધા તોલો कृ+ण्वुल कापि अत इत्त्वम्) जी. स्त्रीन. ५२wi -तुल्या यवाभ्यां कथिताऽत्र गुञ्जा बल्लत्रिगुञ्जो રહી અત્તરની ખુબો દ્વારા સુંદર વેશ આદિથી તૈયાર धरणंगतेऽष्टौ । गद्याणकं तद्वयमिन्द्रतुल्यैर्यल्लैस्तथैको 5२.२.. नारी, सैरंधी-हासी. -सा तु परवेश्मस्था घटकः प्रदिष्टः ।। - लीलावती । स्ववेशा शिल्पकारिका । गद्यात्मक, गद्यालक त्रि. न. (गद्य+आत्मन्+कप्+ गन्धकारी स्त्री. घोणी साम.. गद्य+अल्+अच्+क) २ मावाणु, राधात्म | गन्धकालिका, गन्धकाली स्त्री. (प्रशस्तः गन्धः तस्मै કાવ્ય વગેરે. ___ अलति पर्याप्नोति अल्+ अच्+ङीष्) व्यासनी. गध्य त्रि. (ग्रह+यत् पृषो०) प्र. ७२वा योग्य. माता सत्यवती.. गध् (दिवा. पर. अ. सेट-गध्यति) मिश्र थj. गन्धकाष्ठ न. (गन्धयुक्तं काष्ठमस्य) सुगंधवाj 405ई, गन्तव्य त्रि. (गम्+तव्य) गमन. ३२वा योग्य, प्राप्त ___ यंहननु, uj, भग२. यंहन. ४२वा योग्य, 34 योग्य - गन्तव्या ते वसतिरलका गन्धकुटी स्त्री. (गन्धस्य कुटीवाधारः) वनस्पति धाम यक्षेश्वराणाम्-मेघ० । તાલીશપત્ર, મુરા નામનું સુગંધી દ્રવ્ય. गन्तु त्रि. (गम्+तुन्) ४२, भुसा३२, 4टेमा. गन्धकुसुम पुं. जीशन, 3. गन्तृ त्रि. (गम्+तृच्) ४२, प्राप्त ४२८२, भगवान.२. गन्धकुसुमा स्त्री. (गन्धयुक्तं कुसुमं यस्याः) या -मशिन वृक्ष. __-कदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च -भग० गन्धकेलिका स्त्री. (गन्धं केलति गच्छति केल+ ण्वुल २।५२ गन्त्री स्त्री. (गम्यतेऽनया गम्+ष्ट्रन्+ङीप्) २ust, कापि अत इत्वम्) स्तूरी... गन्धकोकला स्त्री. (गन्धप्रधाना कोकिलेव कृष्णत्वात्) 151, Deput, मन. ७२नारी स्त्री. -गन्त्री | ગંધકોકિલા નામે ઔષધિ. वसुमतीनाशमुदधिदैवतानि च । -याज्ञ० ३।१०।। गन्धखेड, गन्धखेडक, गन्धखेल, गन्धखेलक न. गन्त्रीरथ पुं. (गन्त्री रथ इव) Must, Tu. गन्दिका स्त्री. त. नामनी में नगरी. (गन्धस्य खेडः खेलो वा यत्र कप् डलयोरेकत्वात्) એક જાતનું સુગંધી તૃણ, સુગંધીવાળો. गन्ध (चुरा. आ. स. सट्-गन्धयत) पाउनु, USA | गन्धगज पुं. (गन्धप्रधानो गजः) उस्ती, सर्वोत्तम २वी, हुम हे, ४, NuRj, सूयव, भाग.. डी . गन्ध पुं. (गन्ध पचाद्यच्) गंध -घ्राणग्राह्यो भवेद् गन्धो गन्धगुण न. (गन्धस्य गुणो यस्मिन्) नाम धनो घ्राणश्चैवोपकारकः । सौरभश्चासौरभेश्च स द्वेधा | स द्वधा । गुरा होय छे ते, f. गुवाणु. परिकीर्तितः ।। -भाषापरिच्छेदः १०३, -अपघ्नन्तो | गन्धघ्राण न. (गन्धस्य घ्राणम्) सूंघj. वास. देवो. दुरितं हव्यगन्धैः-श० ४।७. वास, देश, थो, संबंध, | गन्धचेलिका स्त्री. (गन्धं चेलति गच्छति चेल्+ण्वुल्+टाप् ગંધક, ગર્વ, સરગવાનું ઝાડ, ઘસેલું ચંદન, સુવાસિત ___अत इत्वम्) स्तूरी. ५हाथ, सुगंध, निस्मत, पाशी. (न.) stणु अगर | गन्धजटिला स्री. (गन्धेन जटिला) 4%४ नामनी वनस्पति. यंजन. (त्रि.) ५ोशी, गंधवागुं. गन्धजल न. (गन्धाढ्यद्रव्यवासितं जलम्) सुवासित. ४. गन्धक पं. (गन्धोऽस्त्यस्य अच स्वार्थे क) - | गन्धजात न. (गन्धो व्यञ्जनादौ जातो यस्मात पत्र श्वेतो रक्तश्च पीतश्च नीलश्चेति चतुर्विधः । गन्धको ___तन आउनु प. (न.) सुगंधी पहाथोनो समूड. वर्णतः ज्ञेयो भिन्नभिन्नगुणाश्रयः ।। -राजनिघण्टुः । | गन्धज्ञा स्त्री. (गन्धं जानाति) us, नसि.5t. સરગવાનું ઝાડ. गन्धतण्डुल पुं. (गन्धप्रधानं तण्डुलमस्य) मे. तनी गन्धकचूर्ण पुं. (गन्धकप्रधानश्चूर्णः) i६ वगेरेम। સુગંધી ચોખાવળી ડાંગર. ભરવાનો દારૂ. गन्धतन्मात्र न. सध्यमात प्रसिद्ध पंथतन्मात्रामीमांनी गन्धकन्द पुं. (गन्धप्रधानः कन्दोऽस्य) असे वृक्ष. | . तन्मual. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy