SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ कोलक-कौशल शब्दरत्नमहोदधिः। ६७७ कौलक त्रि. (कुले भवः वुञ्) मानहान दुसम 64न | कौलीन त्रि. (कौ पृथिव्यां लीनः) ५वी. 6५२. पागेस थयेददुखीन. अथवा पृथ्वीमान थयेस. (त्रि. कुलादागतः खञ्) कौलकेय त्रि. (कुले सत्कुले भवः वा ठक् कुक् च) दुखा.. भावेj -मालविकागतं किमपि कौलीनं श्रूयते सत्गमा उत्पन्न थये, गुणवान. (पुं. कुलटाया मालवि० ३, -कौलीनभीतेन गृहानिरस्ता न तेन अपत्यं ठक् पृषो०) दुरायारिणी स्त्रीनो पुत्र. वैदेहसुता मनस्तः-रघु० १४ १८४ । (न. को लीनं कौलटिनेय पुं. स्त्री. (कुलटाया-भिक्षुक्याः सत्या अपत्यं लयः यस्मात्) दो.५६ -कौलीनमात्माश्रयमाचचक्षे ढक् इनादेशश्च) भिक्षुडी. सती. स्त्रीनो पुत्र पुत्री.. तेभ्यः पुनश्चेदमुवाच वाक्यम्-रघु० १४ ॥३६, -ख्याते कौलटेय पुं. स्त्री. (कुलटाया असत्याः सत्या वा तस्मिन् वितमसि कुले जन्म कोलीनमेतत्-वेणी० अपत्यम् ढक्) व्यत्मिया२ि५. अथवा सती. भिक्षु २।१०, पातमी, पशु, माने. सोनु, युद्ध, गुह्येन्द्रिय, स्त्रीनो अपत्य-संतान. हुष्टआर्य, युद्ध (पु.) शतिनो 64स., कौलटेर पुं. स्त्री. (कुलटाया असत्या अपत्यम् पा. वाममतानुसार. __ ढक्) व्यमियारिनो पुत्र पुत्री.. कौलीरा स्त्री. (कुलीरः-तच्छृङ्गाकारोऽस्त्यस्याः कुलिर+ कौलत्थ त्रि. (कुलत्थेन संस्कृतम् अण्) थी. नामना ___ अच्+ टाप्) 15 . नामनी वनस्पति.. ધાન્યથી સંસ્કારિત કરેલ. कौलूत पुं. (कुलूत अण्) सुसूतीनो. २%0 -कौलूतश्चित्रवर्माकौलत्थीन न. (कुलत्थस्य भवनं क्षेत्रं खञ्) मुद्रा० १।२० । थी. જેમાં થઈ શકે તેવું ખેતર. कौलेय त्रि. (कुले भवः ढक्) उत्तम गुणमi पछा थनार. कौलपुत्रक न. (कुलपुत्रस्य भावः मनोज्ञा० वुञ्) कुर कौलेयक पुं. (कुले भव ढकञ्) हुमथी. भावेत, પુત્રપણું. कौलव पुं. ज्योतिष२॥स्त्र प्रसिद्ध तिथिनम मा उत्तम गुणमा पेथनार. (पुं. कुले भवः श्वा ढकञ्) इतरी, शिरी दूतो. ३५. य२. ४२१॥नो . मह -वाग्मी विनीतो नितरां कौलेशभैरवी स्त्री. त्रिपु२॥ भैरवानी में. प्र.२. स्वतन्त्रः प्रागल्भ्ययुक्तो मनुजो महौजाः । सुसम्मतः कोल्माषिक त्रि. (कुल्माषे साधु ठञ्) मुभाषन-उनु स्याद् विदुषां कृतघ्नश्चेत् कौलवाख्यं करणं प्रसूतौ ।। साधन. -कोष्ठीप्रदीपः । कौल्माषीण न. (कूल्माषाणां भवनं क्षेत्रम् खञ्) १७६ कौलालक त्रि. (कुलालेन कृतं संज्ञायां वुञ्) दुमारे वाचवा योग्य क्षेत्र. ४३j, कुंभार संधी. (न.) मात२, शो. कौल्य त्रि. (कुले भवः ष्यञ्) उत्तम गुणमा पहा. कौलिक त्रि. (कुलादागतः ठक्) कुण ५२५राथी सावल थना२. साय.२. वगेरे, ५५3 -वर्जयेत् कौलिकाचारं मित्रं कौवल न. (कुवलमेव स्वार्थे अण्) मोर, जोरानु प्राज्ञतरो नरः-पञ्चतन्त्रम् । (पुं. कोलं कुलधर्मे प्रवर्तयति ठक्) हो..भात प्रवतावना२ शिव. (न. कौविदार्य त्रि. (कोविदार+चतुर. प्रगद्याज्य) विहार कुले कुलागमे सिद्धः ठक्) तंत्रोत मुखधर्म -कौलिको વૃક્ષની પાસેનો પ્રદેશ વગેરે. विष्णुरूपेण राजकन्यां निषेवते-पञ्च० १।२०२, तंत्रोत. कौश न. (कुशाः भूम्ना सन्त्यत्र अण्) न्य००४ १२८, કુલાચાર. दुशद्वीप, ना४ uid. (त्रि. कुशस्येदम् तद्विकारो वा) कौलितर पुं. (कुलितरस्य अपत्यम् ऋष्यण) शंकासुर ६. संधी, हनी पवित्रता, मनु, ४२८.. -तत्र हैत्य. वासाय शयने कौश्ये सुखमुवास ह -महा० १३।१९।२९, कौलिशायन त्रि. (कुलिश+चतुरर्थ्यां कर्णा० फिञ्) -कौश्यां वृष्यां समासीने जपमानं महाव्रतम् -महा० વજની સમીપનો પ્રદેશ વગેરે. १३.५४।२१ । कौलिशिक त्रि. (कुलिश+अङ्गुल्यादि इवार्थे ठक्) कौशल न. (कुशलस्य भावः युवा० अण्) शियारी, 4% ४. | दुशणता, दक्षता, दुशण५- तस्माद् योगाय युज्यस्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy