SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ ६७६ शब्दरत्नमहोदधिः। [कौमुदीचार-कौल यस्यां तेनासौ कौमुदी स्मृता-मल्लि०, -त्वमस्य लोकस्य | भवः अण् वा कुरुदेशे भवः अण) दुरूवशमi च नेत्रकौमुदी - कुमारसं० ५।७१ । (स्री.) ति उत्पन्न थनार, दुरुहेशमा पेह थना२ -क्षेत्रं માસની પૌણે માસી, આશ્વિનમાસની પૂનમ, દીપોત્સવ क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः । -मेघ० ५० तिथि, उत्सव, प्रतिमासम थती उत्सव -आश्विने -मथ्नामि कौरवशतं समरे न कोपात् -वेणी० १।१५ । पौर्णमास्यां तु चरेज्जागरणं निशि । कौमुदी सा | कौरवक त्रि. (कुरोः तद्वंशजातादि वुञ्) कुरुवंशमi समाख्याता कार्या लोकविभूतये ।। પેદા થયેલ, કુરુકુલોત્પન્ન, કુરબક સંબંધી થનાર. कौमुदीचार पुं. न. (कौमुद्याः ज्योत्स्नायाः चारः | कौरवायणि पुं. (कुरोरपत्यं तिका. फिञ्) दुरूवंशी, ___प्राशस्त्यमत्र काले) माश्विन भासनी पूरीम. सुरुवंशम पंह थन२. कौमुदीपति पुं. (कौमुद्याः पतिः) यंद्र, ५२. कौरवी स्त्री. (कौरव+स्त्रियां ङीप्) दुरु संधी सेना कौमुदीवृक्ष पुं. (कौमुद्याः दीपशिखायाः वृक्ष इवाधारः) ___ वगेरे, कुरुवंशी. स्त्री... हीपवृक्ष, हावा, हीवान, उ, हवामओनी वृक्षut२. | कौरवेय पुं. स्त्री. (कुरोरपत्यं वा० ढक्) दुरूवशी.. कौमोदकी स्त्री. (कोः पृथिव्याः पालकत्वात् मोदकः (पुं. स्त्री. कुरोरपत्यम् कुर्बादि ण्य) कौरव्यः दुरूवाकुमोदकः विष्णुः तस्येयम् अण्) ते. नामानीविनी कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलम्NEL -'कौमोदकी मोदयति स्म चेतः -शिशु०, - वेणीसं०; - कौरव्यवंशदावेऽस्मिन् क एव शलभायतेश्रीवत्सं कौस्तुभं मालां गदां कौमोदकी मम । - वेणी० १११९. -अनिशायां निशायां च सहायाः क्षुतभाग० ८।४।१९ । पिपासयोः आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च कौमोदी स्री. (कुमोदः विष्णुः तस्येयम् अण्+ङीप्) मे ।। -महा० २।२३ २५५ । (पुं. कुरुदेशस्य ઉપરનો અર્થ જુઓ. राजा ण्य) दुरुहेशनो. २८% -कौरव्यो धृतराष्ट्रश्च कौम्भकारि स्री. (कुम्भकारस्यापत्यम् शिल्पित्वात् पक्षे शङ्खपिण्डश्च वीर्यवान् । विरजाश्च सुबाहुश्च शालिपिण्डश्च इञ्) (मार्नु पास-संतान. वीर्यवान् । -महा०. ११३५९३ । कौम्भकारी स्री. (कुम्भकारस्यापत्यं) त्रियां वा ङीप् | कौरुकत्य पुं. स्त्री. (कुरुकतस्यरपत्यम् गर्गा० यञ्) पक्षे ज्य) दुम.5२नी पुत्री, दुभ.२र्नु, संतान. २७. षिनी पुत्र. कौम्भायन त्रि. (कुम्भस्य सन्निकृष्टदेशादि पक्षा० फ्क) कौरुजङ्गल त्रि. (कुरुजङ्लेषु जातः अण्) दुरूसने. घानी पासेना प्रदेश वगेरे. (त्रि. कुम्भ+चतुरर्थ्यां ४९. देशमा थना२. (त्रि. कुरुजङ्गलेषु जातः, कर्णा० फिञ्) कौम्भायनिः । उत्तरपदस्य वा वृद्धिः)-कौरुजाङ्गलः । कम्भेयक त्रि. (कुम्भ्यां जातादि का ढकञ्) भीमi. कौरुपाञ्चाल त्रि. (कुरुपाञ्चालेषु प्रसिद्धः अण्) दुरू 6त्पन्न. थयेस वगेरे. અને પંચાલ દેશમાં પ્રસિદ્ધ. कौम्भ्य त्रि. (कृम्भ+चतुरा सङ्काशा० ण्य) घानी.. कौर्य पुं. त्र्योतिषशास्त्र प्रसिद्ध वृश्चि शि. સમીપનો પ્રદેશ વગેરે. कौर्म न. (कूर्ममधिकृत्य कृतो ग्रन्थो अण् कूर्मस्येदमण्) कौरयाण पुं. (कुरयाणस्य शत्रु प्रति कृतयानस्य अयम् पुरा. (त्रि. कूर्मास्येदमण) अयम संबंधी, अण् पृषो०) शत्रु प्रत्ये. . प्रया. यु डाय ते. दूमावतारजें, दूमावतार संधी.. संवधी.. कौल त्रि. (कुले भवः अण्) मानहान गुणमा पनि कौरव पुं. (कुरुदेशस्य राजा अण्) सुरू ६शनी २८%. थनार, सुदीन -दिव्यभावरतः कौलः सर्वत्र समदर्शनः । (त्रि. कुरोरपत्यादि उत्सा. अञ्) दुरूवंशमi Gत्यन त्रि. (कुले कुलाचारे रतः कुलं वेत्ति वा अण) थयेद वो३, २गुदात्यन, - द्रुपदः कौरवान् दृष्ट्वा, તંત્રશાસ્ત્રમાં કહેલ કુલાચારમાં રત, તાંત્રિકમતના प्राधावत समन्ततः । शरजालेन महता मोहयन् मायारने २ -वीराल्लब्धमनुर्वीरः कौलाच्च कौरवी चमूम् ।। -महा० १।१३०१।१५, -तमुद्यतं ब्रह्मविद् भवेत्-कुलार्णवतन्त्रम् । (न. कुलं रथमेकमाशुकारिणमाहवे । अनेकमिव संत्रासान्मेनिरे कुलाचारमधिकृत्य कृतो ग्रन्थः अण्) तांत्रिs तत्र कौरवाः ।। -महा० १।१३९।१६ । (त्रि. कुरुषु । उपासनानो प्रवत्तावना२ अंथ. तोपनिषद' वगे३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy