SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५५२ शब्दरत्नमहोदधिः। [कशस-कष कशस् न. (कशति नीचं कश् गतौ असुन्) ५ul, | कश्चन अव्य. (कः विभक्त्यन्तात् चन इति मुग्ध. ४७. पाणिन्यमरमते पृथक्पदमिति भेदः) , 353, कशा स्त्री. (कश्+अच्+टाप्) या, औ२32, १२थी । 5 -दमघोषसुतेन कश्चन प्रतिशिष्टः प्रति भार. -जघान कशया मोहात्तदा राक्षसवन्मुनिम्- भावानथ-शिशु० १६।१ । महा० १११७७।१० कश्चित् अव्य. (क: चित्) 6५२न. १०६ शुभ.. - कशात्रय न. (कशाः कशाघाताः तासां त्रयम्) घोस | कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तःવગેરેને કોરડાથી મારવાની ત્રણ રીત છે તે. - मेघ०१। सम्यक्कशात्रयविचारवता नियुक्तः -शिशु० । । कश्मल न. (कश्+कल्+ मुट) भूछन्, भोड, पात, ५५ कशाह त्रि. (कशामर्हति अर्ह अण्) या भाव। -कुतस्त्वां कश्मलमिदं विषमे समुपस्थितम् भगवद्गीता યોગ્ય દુષ્ટ અશ્વ વગેરે. २।२; (त्रि.) मसिन, भेडं - कश्मलं महदाविशत् - कशिक पुं. (कशति हिनस्ति सर्पम् कश्+इकन्) नोगियो, महा०, -मत्संबन्धात् कश्मला किंवदन्ती स्याच्चेदस्मिन् नएस. कशिकपाद त्रि. (कशिकस्य नकुलस्य पादाविव | कश्मश पं. (वेदे लस्य शः) कश्मल श०६ मा. हन्त ! धिङ् मामधन्यम्-उत्तर० १।४२, ५५... पादावस्य) नोगियाना ठेवा वाj.. कश्मीर पुं. (कश् ईरन् मुट् च) भा२ १२ - कशिपु पुं. न. (कशति दुःखम् कश्यते वा) मन, शारदामठमारभ्य कुङ्कुमाद्रितटान्तिकः । तावत् माछाहन, लछार्नु, शय्या, पाय२९, -सत्यां क्षितौ कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः । - किं कशिपोः प्रयासैः-भाग० २।२।४; displ, मे. सङ्गमतन्त्रे ७. पटले । तर्नु भासन, 4215, unमसुरियुं, मोशी.ए. (पु.) कश्मीरज न. (कश्मीरे जायते जन+ड) स.२ मोन, वस्त्र, मान-वस्त्र-विश्व.श. कश्मीरजस्य कटुताऽपि नितान्तरम्या-भामि० १७१ कशिपू पुं. द्वि. (कशति दुःखम् कश्यते वा) मन कश्मीरजन्मन् न. (कश्मीरदेशे जन्म यस्य) ४८२भीर वस्त्र. कशीका स्त्री. (कश-वा ईकन्+टाप्) या ४९i. हेशर्नु उस२. હોય તેવી નોળિયણ. कश्य न. (कशत्यनेन कश् शब्दे करणे यत्) महि, कशु पुं. येहिनो पुत्र . २0%t. भध. (त्रि. कशामर्हति यत्) यामुना प्राडारने. योग्य कशेरक पुं. ते नामनी में यश -मणिभद्रोऽथ धनदः ઘોડાનો મધ્ય ભાગ, કોરડો મારવા યોગ્ય. श्वेतभद्रश्च गुह्यकः । कशेरको गण्डकण्डु एते चान्ये कश्यप पुं. (कश्यं पिबति पा+क) ते. नामना । च बहवो यक्षाः शतसहस्रशः-इति भा. म० अ. १० ઋષિ, જે બ્રહ્મદેવના માનસપુત્ર મરિચિનો પુત્ર - कशेरु न. (कं जलं वातं शृणाति कशृ+उ+एरङ्) ब्रह्मणस्तनयो योऽभूद् मरीचिरिति विश्रुतः । तृ. 36नो मे मे -कशेरु द्विविधं तत् तु कश्यपस्तस्य पुत्रोऽभूत् कश्यपानात् स कश्यपः ।। महद्राजकशेरुरुकम् । -वैद्यकम् । त्वष्टानी. यीभी. __-मार्कण्डेयप० १०४।३, सहिति भने हातना पति. કન્યા. (.) ભરતના નવ ખંડમાંનો એક ખંડ, એરંગ કશ્યપે સૃષ્ટિ કાર્યમાં મહત્ત્વનો યોગ આપ્યો હતો. हेश. (पुं. न.) पार्नु मे डाउ, पृष्ठ ६. (स्त्री.) મૃગનો એક ભેદ, કાચબો. कशेरू । कश्यपनन्दन पुं. (कश्यपस्य नन्दनः) २. कश्यपसुतः । कशेरुकम् न. (कशेरु+कन्) तृn 56नो मे मेह, कष् (भ्वा. पर. सेद-कषति) नायाबवू, क्षी.९. ७२, sial, ५il, 63. स, 61२ भा२. कशेरुका स्त्री. (कशेरु+कन्+टाप्) पार्नु डा. कष पुं. (कष्+अट) 5सी.टी., सी.नाना अष. ७२वानी कशेरुमत् पुं. ते. नामनी. से. यवान. २८%81. ५८५२ -भूषणतां भजतः सखि ! कषणविशुद्धस्य कशेरुस न. मे तनु तु. जातरूपस्य - आर्यास० ४१८; -छदहे म कशोक त्रि. (कश् ताडने ओक) AS राक्षस. वगैरे. कषनिवालसत्कषपाषाणनिभे नभस्तले-नै० २।६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy