SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ कवितर—कशकृत्स्न] कवितर त्रि. (कवि+तरप्) महान वि. कवितम त्रि. ( कवि + तमप्) उपरनो अर्थ दुखो कविता स्त्री. (कवेर्वर्णयितुर्भावः तल्) अविनुं अर्भ, अविता, - सुकविता यद्यस्ति राज्येन किम्- भर्तृ० २।२१० - विपj - केषां नैषा भवति कविताकामिनी कौतुकायप्रसन्नरा०; - कविता वनिता वापि आयाता सुखदायिनी उद्भटः । कवितावेदिन् त्रि. (कवितां वेत्ति) वि. anfara 7. (andruta: a) •slai sl, slausį, डाव्यविद्या -कवित्वं दुर्लभं लोके शक्तिस्तत्र सुदुर्लभा शब्दरत्नमहोदधिः । सा० द० । कवित्थ पुं. (कपयस्तिष्ठन्त्यत्र तत्फलप्रियत्वात् स्था+क पृषो० पस्य वः) डोहानुं उ. कविपुत्र पुं. ( कवेः भृगुसुतस्य पुत्रः ) भार्गव, शुडायार्य, हैत्यगुरु. कविय न. (कं सुखं अजति अज् क वीभावः स्वार्थे छः ) सगाम. कविरहस्य न. ते नामनो उदायुधनी जनावेलो ग्रन्थ कविराज पुं. ( कवीनां राजा कविः राजेव वा टच्) अविश्रेष्ठ, अविभां उत्तम, अवि ते ४ राम, श्रीविश्वनाथकविराजकृतिप्रणीतं साहित्यदर्पणममुं स्थगितप्रमेयम् -सा० द० कविरामायण पुं. (कविना कवित्वेन रामः अयनं यस्य णत्वम्) वाल्मी भुनि.. कविल पुं. (कवृ वर्णे इलच्) भां४रो वर्ण, पिंगल ag[ (त्रि. कु-कव् वर्णने इलच् ) स्तुति ४२नार, શબ્દ ક૨ના૨, માંજરા વર્ણવાળું, પીંગળા વર્ણવાળું, पींगमुं. कविलासिका स्त्री. खेड भतनी वी.शा. कविवाल्मीकि पुं वाल्मीदि मुनि भागे 'रामाया મહાકાવ્યની' રચના કરી છે. कविवेदिन् त्रि. (कविं कवित्वं वेत्ति विद् + णिनि) डाव्य भानार, अवि. कवियं न. ( कवि स्वार्थे छ) (स्त्री. कवि वा ङीष्) कवी लगाम कवीयत् त्रि. (कविरिवाचरति कवि स्तोतारं वा इच्छति नाम० शतृ) अविना ठेवु, पोतानी स्तुति रवा हरछनार कवीयस् त्रि. (अतिशयेन कविः ईयसु) महान अवि. Jain Education International ५५१ कवीयसी स्त्री. (कवीयस् + ङीप् ) ई महान् स्त्री वि. कवूल न. ज्योतिषशास्त्र प्रसिद्ध 'नीलडंडी ताभिभा કહેલો એક યોગ. कवेल न. (कं जलं विलति स्तृणाति विल्स्तृतौ अण्) दुलभ, पद्म. कवोष्ण न. ( कुत्सितमुष्णम् कोः कवादेशः ) थोडुं अनुं, थोडो गरम स्पर्श - मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूवैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ।। रघु० १/६७ । (त्रि. कुत्सितमुष्णम् तद्वति) थोडा ना स्पर्शवाणुं. कव्य न. ( कवयः क्रान्तदर्शिनः पितरः तस्येदं यत्) पितृसोने उद्देशाने अपातुं न वगेरे - एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः मनु० ३ | १४७, - यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतमधिकं ततः ।। मनु० १।९५. (त्रि. कु शब्दे कर्मणि यत्) स्तुति ४२वा योग्य, સ્તુતિ કરનાર. कव्यवाड पुं. (कव्यं वलते लस्य वा डः) कव्यवाल शब्द दुखो कव्यवाल पुं. (कव्यं वलते ददाति अत्र वल् दाने आधारे घञ्) अग्नि (काव्यं वल्यते अस्मै दीयते सम्प्रदाने घञ्) ते नामनो खेड पितृदेव कव्यवालोऽनलः सोमः यमश्चार्यमा तथा । अग्निस्वात्ता बार्हषदः सोमपाः पितृदेवताः ।। -वायुपु० कव्यवाह पुं. (कव्यं वहति वह् + ण्वि) पितृखोने व्य પહોંચાડનાર અગ્નિ. कव्यवाह पुं. (कव्यं वहति प्रापयति पितॄन् वह + अण्) अग्नि कव्यवाहन पुं. (कव्यं वहति वह + ल्युट् ) पितृखोने उव्य पहींयाउनार अग्नि त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितॄणां सहरक्षा असुराणाम् तैत्ति० २४ १६१८ कश् (भ्या. प. सेट्-कशति) शब्६ ४२वो, (अ०) ४ શાસન કરવું. कश पुं. (कशति शब्दायते शास्ति ताडयति वा ) याजूड, ओरडी (इदानीं सुकुमारेऽस्मिन् निःशङ्कं कर्कशाः कशाः । पतिष्यन्ति सहास्माकं मनोरथैःमृच्छ० ९।४५ । कशकृत्स्न पुं. ते नामनो खेड ऋषि. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy