SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५३४ शब्दरत्नमहोदधिः। [कर्पटधारिन्-कर्बुरफल कर्पटधारिन् (कर्पटं धारयति धृ+णिनि) थापान | कर्पूरतिलका (त्री.) पावतानी सी (4°४५. વસ્ત્ર ધારણ કરનાર ભિક્ષુક, યતિ, સંન્યાસી. कर्पूरतैल न. (कर्पूरस्य तैलिमिव स्नेहः) में तर्नु कर्पटिक त्रि. (कर्पट+अस्त्यर्थे ठन्) ७५८ना दु:30 तेस. (हिमतैलः) । વગેરે પહેરનાર ભિક્ષુક. कर्पूरनालिका स्त्री. (कर्पूरस्य तैलमिव स्नेहः) भौष ५३५. कर्पटिन् त्रि. (कर्पट+इनि) कर्पटधारिन् श६ शुभ.. मे. भक्ष्य. ५.७, से. तनुं ५.७वान -पचेदाज्येन कर्पण पुं. (कृप्+ल्युट) . तनु, सोना थियार सिद्धेषा ज्ञेया कर्पूरनालिका । -भावप्र० -चापचक्रकणपकर्पणप्रासपट्टिश० दश० ३५, मuj, कर्पूरमणि पुं. (कर्पूरवर्णो मणिः) 2. तनु, रत्न, भालो. मौषधमा म. मा.छ -कर्पूरमणिनामाऽयं युक्त्या कपेर पुं. (कृप्+अरन्) घानो समुह भाग -जीयेत वातादिदोषनुत्-राजनि० ।। येन कविना यमकैः परेण तस्मै वहेयमुदकं घटकर्परेण कर्पूररस पुं. (कर्पूर इव कृतो रस: पारदः) शोधान घट० २२, 81321, 814, भाथा 6५२नी जोपरी, मेड કપૂર જેવો કરેલો પારો, રસકપૂર. જાતનું હથિયાર, મોટું કઢાયું, કઢાઈ, ઉંબરાનું ઝાડ. -कर्पूरस्तव पुं. (कर्पूरशब्दघटितस्तवः) तंत्रशास्त्रप्रसिद्ध कर्पराल पुं. (कर्पर इव अलति अल्+अच्) हुगरी, શ્યામા નામની દેવીનું એક સ્તોત્ર, સ્તવ, જૈનોનું અખરોટનું ઝાડ, પહાડી પીલુનો ભેદ. २स्तव' नामर्नु, स्तोत्र. कर्परांश पुं. (कर्परस्यांशः) जालना (मा, घना कर्पूरा स्त्री. (कृप् ऊर् लत्वाभावः) में तना. १६२. એક ભાગનો પણ ભાગ-ઠીકરી, ખોપરીનો ભાગ, कर्पूराश्मन् तनो भलि. ઠીબનો ભાગ. कर्पूरिन् त्रि. (कर्पूरोऽस्त्यस्य इनि) ५२वाणु. कर्पराश पुं. (कर्पर इव अलति अल+अच्) २५ भीन, ३ती... कर्पूरिल त्रि. (कर्पूर+चतुरर्थ्यां इल) :५२नी. समा५नी. -कर्पराशिन् पुं. (कपरेऽश्राति अश् भोजने णिनि) हेश वगैरे. कर्फर पुं. (कीर्यते विच् फल्यते फल:-प्रतिबिम्बः कः .भैरव -श्मशानवासी मांसाशी कर्पराशी मखान्तकृत्- बटुकस्तवः । कीर्यमाणः फलः प्रतिबिम्बः यत्र लस्य रः) ६५gu, कर्परिकातुत्थ न. (कर्परिकै वतुत्थम्) भोरथुथु.. भारसी, आय. (तुत्थाञ्जनम् भापरियु.) कर्ब (भ्वा. पर० स० सेट-कर्वति) ४g, गमन. ४२. कर्परी स्री. (कृप्+अरन्+ङीप्) ६८३४५६२क्षारथी कर्बर पुं. (कब राति) राक्षस, पिशाय, वाघ. થનાર ખાપરિયું, દારૂહળદરથી થતું નુત્યાંજન. कर्बु पुं. (कर्ब+उ) २यित्रो , यित्र. (त्रि.) कर्पास पुं. न. (कृ+पास) पासk 3, उपासियान मयित्रा [auj, जयित्रु. ___ 3, वर्नु आ3. कर्बुदार पुं. (कर्बुः सन् दारयति दृ+णिच्+अच्) विहानु कसफल न. (कर्पासस्य फलम्) Bासियो. 3, नीलगिरि 13, श्वेत.iयन वृक्ष -शणस्य कर्पासिका स्त्री. (कर्पासस्य फलम्) ४ासन आउ. कर्बुदारस्य शाल्मलेः । -चरके २७. अ० कर्पासी स्त्री. (कर्पास+ङीष्) ४५सियान जाउ, वर्नु | कर्बुदारक पुं. (कर्बुः सन् कर्बु+६+णिच्+ण्वुल्) .५म ॐ3. ___ वृक्ष. कर्पूर पुं. न. (कृप+खजूं० ऊर लत्वाभावः) पूर. - | कर्बुर पुं. (कबू+उरच्) २यित्री २२ -तदिदं कणशो कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः । चिरस्थो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् । -कुमा० ४।२७; दाहशोषघ्नः स धौतः शुभकृत् परः ।। -राजनिघण्टः । - क्वचिल्लसद्घननिकरम्बकर्बुरः-शि. १७१५६; नही कर्पूरक पुं. (कर्पूर इव कायति के+क) यूरो नामनी ५२ थना में तनु, धान्य, धंतूरो, ज्यूरी, राक्षस, वनस्पति, सध्यूरो. ७५२४ायी, मालाड६२, पाप. (न.) ५५0, सोनु, -कर्पूरतिलक पुं. ते नामनी में था; -अस्ति ब्रह्मारण्ये 8 (त्रि.) जयित्र ag[वाणु यित्र. कर्पूरतिलको नाम हस्ती -हितो ०।१।३४६ | कर्बुरफल पुं. (कर्बुरं फलमस्य) साऽ२५3 मे. वृक्ष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy