SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ कर्तव्यत्व-कर्पट] शब्दरत्नमहोदधिः। ५३३ महदाश्रयः -चाणक्यः । (कृत्+कर्मणि तव्य) छ4u | कर्जभिप्राय त्रि. (करिमभिप्रेति संबघ्नाति अभि+प्र+ योग्य, सपना योग्य- पुत्रः सखा वा भ्राता पिता वा । इण+अण) उत्तान. साथे संबंधaj suन साथे यदि वा गुरूः । रिपुस्थानेषु वर्तन्तः कर्त्तव्या सं. २04नार, याइन. (पुं. कर्तुरभिप्रायः) stula भूतिमिच्छता ।। भा- आ० अ० १४०. (न.) अवश्य मभिप्राय. ४२, अवश्य छ -हीनसेवा न कर्त्तव्या कर्त्तव्यो कत्रिका स्त्री. (कर्तृ+इक्+टाप्) त२, ७२री, 521२. महदाश्रयः । - हितो० की स्त्री. (कर्तृ+डीप) ४२नारी स्त्री, तर, ७२, कर्तव्यत्व न. (कर्त्तव्यस्य भावः त्व-तल) अवश्य नानी 321२. १२वा योग्य, ४३२ ४२५j. -कर्त्तव्यता ।। | कर्द (भ्वा० पर० अ० सेट् + कर्दति) ५२५ २६ कर्तित त्रि. (कृत्+क्त) अj, छयु, तरे. કરવો, પેટની અંદર ગુડગુડ શબ્દ થવો. कर्तिष्यत् त्रि. (कृत् ष्यतृ) 14वा वि. विया२ ४२।२, कई पुं. (क+अच्) ५.४, ६4, 13. કાપવાને ઇચ્છનાર, ભવિષ્યમાં કાપનાર. कईट पुं. (कड़ कद्देमं कारणत्वेनाटति प्राप्नोति अट्+ कर्तिष्ठ त्रि. (कर्तृ+इष्ठ) अत्यंत ४२८२. अच्) ५-६, भजनी 36, 5064, , पं.5, कीयस् त्रि. (कर्तृ+इयसु) 6५२नी. म. मो. | म ६ थना२ ७२05 तृL. (त्रि.) ६qhi कर्तृ त्रि. (कृ+तृन् तृच् वा) स्वतंत्र५ लिया ४२नार, ना२. વ્યાકરણનો નિમાતા, ઋણકર્તા- દેવું કરનાર, સુવર્ણકાર कर्दन न. (कर्द+भावे ल्युट) पटनी. २०६, ५2i -सोनी, sal -क्रियामुख्यो भवेत् कर्ता हेतुकर्ता આંતરડાનો ગડબડાટ. प्रयोजकः । अनुमन्ता ग्रहीता च कर्ता पञ्चविधः कर्दम पुं. (क+अम) १६०, हीय.3 -रथ्याकर्दमतोयानि स्मृतः ।। -गोपीचन्द्रटीका । slil प्रयो०४७ - स्पृष्टान्यन्त्यवायसैः । -याज्ञवल्क्यः ११९७, ५.3, त्रिधैव ज्ञायते कर्ता विशेषेण प्रतिक्रियाम् योग्यत्व પાપ પાતક, તે નામનો એક પ્રજાપતિ, બ્રહ્મદેવનો प्रतिषिद्धत्वविशेषणपदान्वयैः ।। 6घोगा, -कृत्+तृच् पुत्र, पिलमुनिनो पित, , छाया -बभूव अपना२.छेहना२. किरति-विक्षिपति कायम क+विक्षेपे कर्दमाद् बालः कर्दमस्तेन कीर्तितः ।। - ब्रह्मवैवर्ते २२. अ०; मांस. नागविशेष -कर्दमश्च महानागे नागश्च तृच् तव वगैरेन. . थन२. हा कोरे. (पुं.) ५२भेश्वर , बाव, सुष्टिनी ४२ना२; -संग्रहो निग्रहः बहुमूलकः -महा० १।३५।१३. (त्रि. कर्दम+मत्वर्थे कर्ता सर्पचीरनिवासनः ।। -महा० १३।१७।६४; - अच्) aaj. कर्दमक पुं. (कर्दमे कायति प्रकाशते के-क) में क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधरः । -महा० तनी in२, भात, योजा. (त्रि.) 36वनी पासेनी १३ ।१४९।४७. (न. कृत्+तृच्) नानी तलवार. प्रश. कर्तृक त्रि. (कर्ता एव कन्) 5२२, म. ४२॥२, -कईमाटक पुं. (कर्दमे इव आटो गतिरत्र कप्) विष्ट Gion. (पुं. कर्तृ+कन्) नानु ३२, 5210. નાંખવાનું સ્થાન, મલમાર્ગ, મલપાત્ર. कर्तृकर पुं. (कर्तृ+कृञ्+ट) salनो प्रयो४. कर्दमित त्रि. (कर्दमो जातोऽस्य इतच्) हवाणु कर्तृका स्री. (कर्तृक+टाप्) नानी तथा२ -हास्ययुक्तां થયેલ, જેમાં કાદવ થઈ ગયો છે તે. त्रिनेत्रां च कृपालकर्तृकाकराम्-तन्त्रसारे । कईमिन् त्रि. (कर्दम+मत्वर्थे इनि) वाणु.. (पुं.) कर्तृत्व न. (कर्तुर्भावः त्व) म. ७२ना२५j, Salysi, मग, ऊ3. -न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । - | कर्दमिनी स्री. (कर्दमानां देशः इनि) 40 °४ seatml भग० ५।१३, छेना२५j, ५२५४i, २०२५९j.. प्रदेश वगेरे. कर्तृमत् त्रि. (कर्तृ+मतुप्) Buluj. कर्पट पुं. न. (कृ+विच्+पट) यीथ, भेडू दुगडु, कर्तृवाच्य पुं. (कर्ता वाच्यो यस्य) Blठेनो वाय्य જૂના કપડાંનો ટુકડો, ગેરુથી રંગેલું લૂગડું, તે નામનો डोय तेवो प्रत्यय. पर्वतनो मे मह -पूर्वस्यां कर्पटो नाम पर्वतो क (चुरा० उभय० सेट-कर्जयति-ते) शिथिलता ४२वी.. यमरूपधृक् । -कालिका पु० ८१ अ० । -कपटकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy