SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ५२४ शब्दरत्नमहोदधिः। कराम्बुक-करिप कराम्बुक पुं. (कीर्यते कृ+कर्मणि अप करमम्बु यतः | कराली स्त्री. स्तूरी मृगली, भनिना. म. म. - कप्) ४२महानु, उ. काली कराली च मनोजवा च सुलोहिता या च कराम्लक पुं. (करं कीर्यमाणमम्लं यतः कप्) ४२महार्नु सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लेलायमाना उ. इति सप्तजिह्वा-मुण्डकोप० १।२।४ करायिका स्री. (कर इवाचरति कर आधारे+कयङ् | करास्फोट पुं. (करेण आस्फोट: शब्दो यत्र) छाती ___ण्वुल टाप् च) मागी ... ઉપર હાથ ઠોકવો, હાથ થાબડવો, બાહુ ઠોકવોઃ - करारोट पुं. (करे आरोटते रुट दीप्तौ अच्) वी2ी; कराघात । अंगूठी. करिक पुं. (करो विक्षेपोऽस्त्यस्य) दुधा. २. कराल पुं. (कराय विक्षेपाय अलति पर्याप्नोति-करं करिकणवल्ली स्त्री. (करिकण: गजपिप्पल्यवयव इव लाति ला+क वा) राणना २सवाणु तद, stral वल्ली) मरीन. वेदी, प्ठेने. 243 5 छ त, 243 તુલસી, એક જાતનો દાંતનો રોગ, કસ્તુરી મૃગ, તે વનસ્પતિ. नामना. स. दैत्य -तद् व्योम्नि शतधा भिन्नं ददृशे | करिका स्त्री. (करो विलेखनमस्त्यस्याम् अर्श० अच् दीप्तिमत्मुखम् । वपुर्महोरगस्येव करालफण ___ अत इत्वम्) नमानी. २५, नमथा. थयेतो. घा. मण्डलम् ।। -रघु० १२।१८; (त्रि.) भयान, मयं.४२, करिकुम्भ पुं. (करिणः कुम्भः) थार्नु उस्थ. उन्नत, थु, भोट idaaj, वि5२01 -घोरदंष्ट्राम् । करिकुसुम्भ न. (करी नागकेसरस्तस्य कुसुम्भ इव) करालास्याम्-श्यामाध्यानम् -करालवदनां घोरां मुक्त નાગકેસરનું ચૂર્ણ. केशी चतुर्भुजाम् -चामुण्डाध्यानम् । (न.) शास्त्र करिकृष्णा स्त्री. मो20. aial. u00५२, २४पी५२. प्रसिद्ध वेसवा२, -तप्तस्नेहे पचेत् पूर्वं वेसवारक करिगर्जित न. (करिणो गर्जितं-गर्जना) tथी.नु , संज्ञकम । पाकप्रापितसौरभ्यं करालं सदकैर्गतम ।। करालक पुं. (स्वार्थे कन्) जो तुसशी, भयान, स्तिनी. २00 -बृंहितं करिगर्जितम्- अमर० भयं.७२, उन्नत, , मोटर ६idवाणु, वि.स.. करिज पुं. स्त्री. (करितो जायते जन्+ड) डाथान, जय्युं. करालकर त्रि. (करालः करो यस्य) लेनीसंद मोटी करिणी स्त्री. (करिन्+ङीप्) 20. -कथमेत्य હોય છે તે, જેની સૂંઢ કઠોર હોય છે તે. मतिविपर्ययं करिणी पङ्कमिवावसीदति-कि० २।६, - करालता स्त्री. (करालस्य भावः तल् त्व) विसता आरोप्य करिणीं हष्टः स्तूयमानोऽविशत् पुरम्-भाग० भयंऽ२५४. -करालत्वम् । ४।९।५३ मे. 4.5२नो वितानो मेह. करालत्रिपुटा स्त्री. (करालानि त्रीणि पुटानि अस्याः) | करिदन्त पुं. (करिणो दन्तः) &थान.Eidslel.sit. લંકાધાન્ય, ત્રિકારિડકા. करिदन्ताभ न. (करिदन्तवदाभा यस्य) वनस्पति भूगो. करालभैरव न. म. प्र.२नो तंत्रशास्त्रानो मेह. करिदारक पुं. (करिणं दृणाति हिनस्ति +ण्वुल्) कराला स्त्री. (कराल+टाप्) अनन्तभणनामे वनस्पति, ___ सिंड. G५८सरी, वावगर्नु उ, पार्वती, पूतना. . | करिदारण पुं. (करिन्+१+ल्युट्) 6५२नो श०६ . आयतनम्, न करालोपहाराच्च फलमन्यद् विभाव्यते | करिनासिका स्त्री. (करिणो नासेवाकारोऽस्याः) में मा ०४।३३ જાતનું યંત્ર, એક જાતનું વાઘ, રણશીંગડું. करालाङ्क न. (कराल: अङ्को यस्य) वनस्पति, 6५सलरी, | करिन् पुं. (करः शुण्डः प्राशस्त्येनास्त्यस्य इनि) थी, વાવડીંગનું ઝાડ. -आयामवद्भिः करिणां घटाशतैः -शिशु०; -सदादानः करालिक पुं. (कराणां करतुल्यशाखानामालियंत्र) वृक्ष, ___ परिक्षीणः शस्त एव करीश्वरः -पञ्च० २७०, - ॐाउ, तसवार. दूरीकृताः करिवरेण मदान्धबुद्ध्या-नीति० २, माह करालिका स्त्री. अग्निनी 91-9म.. એવી સંખ્યામાં પણ વપરાય છે, નાગકેસર. करालित त्रि. (कराल+इतच्) भय. पामेल, मयं७२ | करिप पुं. (करिणं पाति पा+क) मावत, पाथीन. કરેલ, વિકરાળ કરેલ. પાળનાર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy