SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ करम्भा-करामर्द्द] करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् मनु० करम्भकः । १२ । ७६, करम्भा स्त्री. (करम्भ +टाप्) शतावरी, प्रियंगु-रायश, તે નામની કલિંગ દેશમાં ઉત્પન્ન થયેલી સ્ત્રી. स्वनामख्याता कलिङ्गदेशोत्पन्ना रमणी, सा तु पुरुवंशीयस्याक्रोधनस्य पत्नी । शब्दरत्नमहोदधिः । भ करम्भ पुं. यहुवंशी खेड कररुद्ध त्रि. (करेण रुद्धः ) हाथ वडे रोडेल - टावेल. कररुह पुं. (करे रोहति रुह् +क) नज, तलवार अस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः आर्यासप्त० ३७; - अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः- श० २।२०; -वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः - मेघ० ९६ करर्द्धि स्त्री. (करेण ऋद्धिर्यत्र करस्यर्धिर्वा) हाथमा तासी आपवी ते उरताती, हाथनी संपत्ति. करल पुं. (कर+ला+क) डेरडानुं झाड, डोहीनुं काउ करवाल पुं. ( कर+वल् + अच्) तलवार, नज वगेरे. करपाल शब्द दुखो. करवालिका स्त्री. (करेण वाल्यते णिजन्तादच इः ततः कन्+टाप् च) करपालिका शब्द मो. करवी स्त्री. (कस्य वायोः रवोऽत्र गौ० ङीष्) डींगु पत्र-डींगना आउनुं पान (स्त्री. करेण वीयते वी+ faraq) vialsl. करवीर पुं. (करं वीरयति वीर् + अण्) तलवार, जग, घोणा सनुं डरेशनुं आउ - दाडिमान् करवीरांश्च अशोकांस्तिलकांस्तथा -रामा० ३।१७ १०, हैत्य विशेष, श्मशान, ते नामनुं खेड तीर्थ, पर्वत विशेष. करवीरक पुं. (करं वीरयति वीर + ण्वुल् ) जड्ग, तलवार. उपरनो अर्थ दुख. (पुं. करवीर एव कायति कै+क) अर्जुन साहउ नामनुं वृक्ष. (न. करवीरे भव कन्) કણેરના ઝાડનાં મૂળમાં પેદા થતું એક જાતનું વિષ. करवीरकन्दसंज्ञ पुं. ( करवीरकन्दस्य संज्ञा अस्य) तैलइन्छ. करवीरभुजा स्त्री. (करवीरस्य भुज इव भुजः शाखाऽस्याः ) आढकीवृक्ष शब्द ख. (अरहर) करवीरभूषा स्त्री. (करवीरस्य भूषेव भूषा यस्याः) उपरनो अर्थ दुखो करवीराद्य न. ( करवीरमाद्यं यत्र) वैद्यशास्त्र प्रसिद्ध खेड तेस. Jain Education International ५२३ करवीरी स्त्री. (करायासुरादीनां विक्षेपाय वीराः पुत्राः यस्याः) देवभाता सहिति, उत्तम गाय. (स्त्री. कं सुखं रातीति कर:- सुखप्रदः वीरः पुत्रोऽस्याः) पुत्रवाणी હરકોઈ સ્ત્રી. करवीर्य पुं. ( करवीरे पुरे भवः यत्) ते नामनी खेड ऋषि. करशाखा स्त्री. ( करस्य शाखेव) सांगली अष्टभिस्तैर्भवेद् ज्येष्ठं मध्यमं सप्तभिर्यैवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम ! ।। करशीकर पुं. ( करस्य हस्तिहस्तस्य शीकरः ) हाथीनी सूढमांथी नीडजता भजन - उद्यन्तमग्नि यांबभूवुर्गजाः विविग्नाः करशीकरेण - रघु० ७ । ४८ करशुद्धि स्त्री. ( करस्य शुद्धिः ) हाथनी शुद्धि. करशूक पुं. ( करस्य शूकः सूच्यग्र इव) नज. करस् न. (कृ + असुन्) उर्भ, अभ. - करसूत्र न. ( करवरं सूत्रम्) विवाह वगेरेमां मंगण માટે હાથે બાંધવામાં આવતું સૂત્ર. करस्थालिन् पुं. (करः स्थालीवास्त्यस्य इनि) महादेव, शंभु. करस्र पुं. ( करणं करः कृ+अप् तं स्राति करोति नाक) अभ ४२नार जाडु, लुभ. करहाट पुं. (करैः सूर्यकिरणैः हाट्यते दीप्यते हट् दीप्तौ णिच् कर्मणि घञ्) उमज वगेरेनो समूह. (पुं. करं हाटयति हट् + णिच् + अण्) भींढजनुं आड, खेड हेनुं नाम - करहाटपतेः पुत्री त्रिजगनेत्रकार्मणम्विक्रमाङ्क० ८।२, पिएडीत वृक्ष. करहाटक पुं. ( करस्य हाटकः) भींढजनुं वृक्ष, हाथना અલંકારનું સોનું. कराग्र न. ( करस्याग्रम्) हाथनो अग्रभाग. कराग्रपल्लव न. (कराग्र पल्लव इव) करपल्लव शब्द दुखो कराघात पुं. (करेण आघातः) हाथ वडे भारवु, थप्पड भारवी, हाथनो प्रहार. कराङ्गण न. ( करस्य राजस्वादानस्य अङ् णम्) राभनुं ક૨ લેવાનું સ્થાન. कराट त्रि. (कराय विक्षेपाय अटति अट्अच्) वि. कराम पुं. (कर आमृद्नाति आमृद् + अण्) ४२महानु आउ हाथ जावनार. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy